Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 19
________________ आगम “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ------------ ------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: (१९) प्रत सूत्राक दीप उवट्ठाणसाला जेणेव धम्मिर जाणपवरे तेणेव उवागच्छड, धम्मियं जाणपवरं दुरुहति २ नियगपरियालसं परिवुडा चंप नयरी मझ मझेण निग्गच्छति२ जेणेव पुनभद्दे चेइए तेणेव उवागच्छइ २ छ तादीए जावि धम्मियं जागबरं ठवेति २ धम्मियायो जागणवराओ पञ्चोरुहति २ बहूहिं जाव खुजाहि विपरिक्खिता जेगेसमणे भगवं [महावीरे] तेणेव उवागच्छति २ समण भगवं [महावीर] तिखुत्तो बंदति ७ डिया चेव सपरिवारा सुस्मूसमाणा नमसमागा अभिमुहा विगएण पंजलि उढा पज्जुवासति। तते णं समणे भगवं जाव कालीए देवीए तीसे य महतिमहालियाए धम्मकहा भाणियच्या जाव समगोवासए वा समणोवासिता वा विहरमागा आगाए आराहए भवति । तते णं सा कालो देवो समणस्स भावओ अंतिय धम्म सोचा निसम्म जाब हियया सभणं भगवं तिखुत्तो जाव एवं वदासि-एवं खल भंते मम पुत्ते काले कुपारे तिहिं दतिसहस्सेहि जाव रहमसलसंगाम ओयाते। सेणं भंते कि जास्सति ? नो जडस्सति जाब काले ण कुपारे अहं जीवमाण पासिज्जा ? कालीति समणे भगवै कालि देवि एवं क्या सी-एवं खलु काली ! तव पुत्ते काले कुमारे तिहिं दतिसहस्सेहिं जाप कणिएणं रचा सद्धि पितं च विजानन्ति याम्नास्तथा ताभिः. स्वस्वदेशे यनेपथ्यं परिधानादिरचना तहगृहीतो वेषो यकाभिस्तास्तथा ताभिः, निपुणनामधेयकशला यास्तास्तथा हाभिः, अत एव बिनीताभिः युक्तेति गम्यते, तथा चेटिकाचक्रयालेन अर्थात् स्वदेशसंभवेन वृन्दन परिक्षिापायाला तथा। उबट्ठाणसाला' उपवेशनमण्डपः। 'दुरूहा' आरोहति । यत्रव श्रमणो भगवान तत्रैवोपागता-संपाता. तदनु महावीरं त्रिःकरचो चन्दते स्तुत्या, नमस्य ति-प्रणमति, स्थिता चैव ऊवस्थानेन, कृताअटिपुटा अभिसंमुखा सती पर्युपासते। धर्मकथाश्रयणानन्तरं त्रिः कृत्वो वन्दयित्वा (वन्दित्वा) एवमवादीत्-एवं खलु भंते ' इत्यादि सुगमम् । अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हमिलनुरगरथ पदातिरूपनि जसैन्यपरिवृतः कूणिकरा जनियुक्तधेटकराजेन सह अनुक्रम (७) Aduniorary.om ~ 18~

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42