Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ------------
------ मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
(१९)
प्रत
सूत्राक
दीप
भारहे वासे चंपा नाम नपरी होत्या, रिद्ध, पुन्नभई चेहए, तत्थ ण चपाए नयरीए सेणियस्स रो पुत्ते चेलणाए देवीभत्तए कूणिए नाम राया होत्या, महता, तस्स ग कूणियस्स स्नो पउमावई नाम देवी होत्या, सोमाल जाव विहरइ । भावः । भारते घर्ष-क्षेत्रे चम्पा पषा नगरी अभूत् । रिद्धत्यनेन 'रिस्थिमियसमिद्धे 'त्यादि रश्य, व्याख्या तु प्राग्वत् । तत्रोत्तरपुर्वदिग्भागे पूर्णभद्रनामकं चैत्यं ध्यन्तरायतनम् । 'कुणिए नाम राय' ति कणिकनामा श्रेणिकराजपुत्रो राजा होत्थ' त्ति अभवत् । तद्वर्णको “महयाहिमवंतमहतमलयमंदरमहिंदसारेत्यादि पसंतडिंबडमर र पसाहेमाणे विहरह" इत्येतदन्तः, तत्र महाहिमपानिय महान, शेषराजापेक्षया, तथा मलयः-पर्वतविशेषो, मन्दरो-मेकः, महेन्द्रः-शकादिदेवराजः, तइत्सार:-प्रधानो यः स तथा। तथा प्रशान्तानि डिम्बानि-विना डमराणि च-राजकुमारादिकृता विवरा यस्मिंस्तत्तथा (राज्य) प्रसाधयन-पालयन विहरति-आस्ते स्म । कणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-'सोमाल जाब विहर' यावत्करणादेवं रश्यम् “सुकुमालपाणिपाया अहीणपंचिंदियसरीरा" अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीस्त्रियाणि यस्मिस्तत् तथाविधं शरीरं यस्याः सा तथा । “लक्खणवंजणगुणोववेया लक्षणानि स्वस्तिकचकादीनि व्यानानि-मीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता इतिशब्दत्रयस्य स्थाने शकवादिदर्शनात् उपपेतेति स्यात् । “माणुभ्माणप्पमाणपडिपुनसुजायसम्धंगसुंदरंगी" तत्र मान-जलद्रोणप्रमाणता, कथं । जलस्यातिभृते कुण्डे पुरुषे निवेशिते यजलं निःसरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम्-अर्धभारप्रमाणता, कथं ! तुलारोपितः पुरुषो यपर्धभारं तुलयति तदा स उग्मानप्राप्त उच्यते, प्रमाणं तु स्थाङ्कलेनाष्टोत्तरशतीच्छ्रायिता, ततभ मानोन्मानप्रमाणः प्रतिपूर्णानि-अन्यूनानि सुजातानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिस्तत् तथाषिधं सुन्दरम् अङ्ग-शरीरं यस्याः सा तथा । “ससिसोमाकारकतपियदसणा" शशिवत्सौम्याकारं कान्त च-कमनीयम् अत पर प्रियं द्रष्णां दर्शन-रूप यस्याः सा तथा । अत एव सुरूपा स्वरूपतः सा पद्मावती देवी 'कुणिएण सद्धि उरालाई
FaPranaamvam ucom
अनुक्रम
SAREaa
n
d
.
अथ कालकुमारस्य कथा आरभ्यते
~ 10~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7646a37d188f737c4dae8e8a0e63229be14224026c324a9f2ef564701fcde276.jpg)
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42