Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [-]----------- ------- मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: निरया वलिका. निरयावलियाओ १ कप्पवडिसियाओ २ पुफियाओ ३ पुष्पचूलियाओ ४ वण्हिदसाओ ५। जहण भते ! समणेण जाव संपत्तेणं उबंगाणं पंच वग्गा पन्नत्ता त जहा-निरयावलियाओ जाव वण्हिदसाओ पढमस्स णं भंते वग्गस्स उबंगाणं निरयावलियाण समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पन्नचा? एवं खलु जंबू ! समणेणं जाव संपत्तेणं उर्वगाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता, ते जहा-काले १ मुकाले २ महाकाले ३ कण्हे ४ सुकण्हे ५ तहा महाकण्हे ६ वीरकण्हे ७ य बोद्धव्वे रामकण्हे ८ तहेब य पिउसेणकण्हे ९ नवमे दसमे महासेणकण्हे १० जण भंते ! समणेणं जावसंपत्तेणं उबंगाणं पढमस्स० निरयावलियाणं दस अज्झयणा पनत्ता, पढमस्स ण भंते ! अज्झयणस्स निरयावलियाणं समणेणं जाव संपत्तेणं के अटे पन्नत्ते ! एवं खलु जंबू । ते णं काले ण ते णं समए णं इहेब जंबुद्दीवे दीवे अनुक्रम "निरयापलियाओ कप्पडिसयाओ पुफियाओ पुप्फलियाओषण्हिदसाओ"त्ति प्रथमवर्गों दशाध्ययनात्मकः प्राप्तः। अध्ययनदशकमेवाह-'काले सुकाले' इत्यादिना, मातृनामभिस्तदपत्यानां पुत्राणां नामानि, यथा काल्या अयमिति कालः कुमारः, एवं सुकाल्याः माहाकाल्याः कृष्णायाः सुकुष्णायाः महाकृष्णायाः धीरकृष्णायाः रामकृष्णायाः पितृसेनकृष्णायाः महासेनकृष्णायाः अयमित्येवं पुत्रनाम वाच्यम् । इह काल्या अपत्यमित्याच प्रत्ययो नोत्पाद्यः, काल्यादिशब्देष्वपत्येऽर्थे एयण प्राप्त्या कालसुकालादिनामसिद्धः, एवं चायः कालः १, तदनु सुकालः २, महाकालः ३, कृष्णः ४, सुकृष्णः ५, महाकृष्णः ६, वीरकृष्ण:७, रामकृष्णः८, पितृसेनकृष्णः९,महासेनकृष्णः१० दशमः । इत्येवं दशाध्ययनानि निरयावलिकानामके प्रथमवर्गे इति। 'एवं खलु जंबू ते ण काले ण' मित्यादि, 'इहेध' त्ति इहैव देशतः प्रत्यक्षासने न पुनरसह्येयत्वाजम्बूद्वीपानामग्य चेति SAREncould मूलसूत्र-५, ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42