Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 8
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [-]------------ ------- मूलं [] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: लिका निरया-N ॥२॥ प्रत सूत्राक दीप विहरति । परिसा निगया। धम्मो कहिओ ।परिसा पडिगया । तेणं काले णं ते णे समए णं अज्जमुहम्मस्स अणगारस्स अंतेवासी जंबू णाम अणगारे समचउरंससंठाणसंठिए जाब सखित्तविउलतेयलेस्से अन्जमुहम्मस्स अणगारस्स अदूरसामते उजाणू वयन् विहरति-आस्ते स्म। 'परिसा निग्गय ' ति परिषत्-श्रेणिकराजादिको लोकः निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थम् | धर्मश्रषणानन्तरं “जामेव दिसि पाउम्भूआ तामेव दिसि पडिगय" ति यस्या दिशः सकाशात् प्रादुर्भूता-आगतेत्यर्थः तामेव दिशं प्रतिगता इति । तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बूनामाऽनगारः काश्यपगोत्रेण । सत्तुस्सेहे' सप्तहस्तोच्छ्यः , 'समचउरंससंठाणसंठिए' यावरकरणादिदं दृश्यं वज्जरिसहनारायसंघयणे कणगपुलगनिधसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलग' ति यः पुट को-लवः तस्य यो निकषः-कषपट्टरेखालक्षणः तथा 'पम्हेति' पद्मगर्भः तत् यो गौरः स तधा, वृद्धव्याख्या तु-कनकस्य न लोहादेयः पुलकः-सारो वर्णातिशयः तत्प्रधानो यो निकपो-रेखा तस्य यत् पक्ष्म-बहलत्वं तद्वयो गौरः स कनकपुल कनिकषपश्मगौरः । तथा 'उम्गतये' उग्रम्-अप्रधृष्यं तपोड स्येति कृत्वा । 'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः पर्व तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति । तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु-हुताशन इव ज्वलत्तेजः कर्मवनदाहकत्वात् ।'उराले' उदार:-प्रधानः । 'घोरे घोर:-निघृणः परीषदेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये । तथा 'घोरव्यए' घोराणि-अभ्यर्दुरनुचराणि व्रतानि यस्य स तथा। तथा धोरैस्तपोभिस्तपस्वी घोरतपस्वी । “सखित्तबिउलतेयलेस्से" संक्षिप्ताशरीरान्तनिलीना विपुला-अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान्, आर्यसुधर्मणः स्थविरस्य "अदूरसामंते"त्ति दूर-विप्रकर्षः सामन्तसमीपम, उभयोरभावोऽदरसामन्तं (तस्मिन) नातिरे नातिसमीपे उचिते देशे स्थित इत्यर्थः । कथं ? 'उड्डेजाणू IMI||२ अनुक्रम (३) FaPranaumyamwom anditurary.org मूलसूत्र-३Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42