Book Title: Aagam 19 NIRAYAVALIKA Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 5
________________ आगम (१९) “निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [-]------------ ------ मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपङ्कजेभ्यो नमः प्रत श्रीचन्द्रसूरिविरचितवृत्तियुतं सूत्राक श्रीनिरयावलिकासूत्रम् ॥ दीप अनुक्रम ॐ नमः श्रुतदेवतायै ।। तण काले ण ते णं समए णं रायगिहे नाम नयरे होत्या, रिद्ध, ॐ नमः श्रीशान्तिनाथदेवाय ॥ पार्श्वनाथ नमस्कृत्य, प्रायोऽन्यग्रन्थवीक्षिता । निरयावलिश्रुतस्कन्धे, व्याख्या काचित् प्रकाश्यते ॥१॥ तत्र निरयावलिकास्योपाङ्गग्रन्थस्यार्थती महावीरनिर्गतवचनमभिधित्सुराचार्यः सुधर्मस्वामी सूत्रकारः 'तेणं काले ण' इत्यादिग्रन्थं तावदाह-अत्र 'ण' वाक्यालङ्कारार्थ : । तस्मिन् काले-ऽवसर्पिण्याचतुर्थभागलक्षणे तस्मिन् समये-ततिशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म (श्रीवर्धमान)स्वामी च होत्थ' ति अभवत्-आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णकन्धवर्णितविभूतियुक्तमिदानीं नास्ति । "रिद्ध' इत्यनेन च नगरवर्णकः सूचितः, सब-"रिशथिमियसमिद्ध" भवनादिभिर्वृद्धिमुपगतं, भयर्जितत्वेन स्थिरं, समृद्ध-धनधान्यादियुक्तं, ततः पदत्रयस्य कर्मधारयः । "पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाच-जनपदभवास्तत्रा Baitaram.org मूलसूत्र-१ ~ 4~Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42