Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ आगम (०८) “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ----------------------- अध्ययनं [८] -------------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक दीप अनुक्रम [१३] अन्तक-माणा जाव अहासुह, तते णं अम्हे अरहतो अन्भणुषणाया समाणा जावज्जीवाए छटुंछट्टेणं जाव विड- वर्गे शाङ्गे रामो,तं अम्हे अज्ज छडक्खमणपारणयंसि पढमाए पोरिसिए जाव अडमाणा तव गेहं अणुप्पविहा. तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अने, देवतिं देविं एवं वदंति २ जामेव दिसं पाउ तामेव मारा ॥५॥1 दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ०४ समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अ-12 ध्ययन तिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमणं देवाणुछ अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकु- ०५ ब्बरसमाणे नो चेच णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं न मिच्छा, इमं नं पचक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मताओ एरिस जाब पुत्ते पयायाओ, तं गच्छामि णं अरह अरिट्टनेमि वंदामि २ इमं च णं एयारूवं वागरण पुच्छिस्सामीतिकहु एवं संपेहेति २ कोहुंबियपुरिसा सद्दावेति २एवं व. लहकरणप्पवरं जाव उबट्ठति, जहा देवाणंदा जाव पज्जुवासति, ते अरहा अरिहनेमी देवतिं देवं एवं व०-से नूणं तव देवती! इमे छ अणगारे पासेत्ता अयमेयारूवे अन्भस्थि०४ एवं| खलु अहं पोलासपुरे नगरे अइमुत्तेणं तं चेव जाब णिग्गच्छसि २ जेणेव ममं अंतियं हलवमागया से नूर्ण १ 'लहुकरणेति लघुकरणेत्यादिवर्णकयुक्त यानप्रवरमुपस्थापयन्ति। २ 'जहा देवाणंदति भगवत्यमिहिता यथा देवामन्दा भगवन्महावीरप्रथममाता गता तधेयमपि भणनीया, SAMEmirathima मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू० ६ स्थाने सू० ५ मुद्रितं गजसुकुमारस्य कथा ~ 15~

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69