Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 30
________________ आगम (०८) ཋཏྠུཾཡྻ अनुक्रम [१३] “अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः) वर्ग: [३], अध्ययनं [C] मूलं [६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अन्तकृदशाने ॥ १३ ॥ गजसुकुमारस्य कथा सेणं गयसुकुमालस्स अणगारस्स साहिजे दिने, कण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेज्जे दिने?, तप णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-से नूणं कण्हा ! ममं तुमं पायबंद हव्वमागच्छमाणे वारवतीए नयरीए पुरिसं पाससि जाव अणुपविसिते, जहा णं कण्हा! तुमं तस्स पुरिसस्स साहिज्जे दिने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसय सहस्वसंचितं कम्मं उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिन्ने, तते णं से कण्हे वासुदेवे अरहं अरिनेमिं एवं व० - से णं भंते! पुरिसे मते कह जाणियव्वे ?, तए णं अरहा अरिह० कण्डं वासुदेवं एवं व० - जे णं कण्हा! तुमं पारवतीए नयरीए अणुपविसमाणं पासेत्ता ठितए चैव ठितिभेएणं कालं करिस्सति तण्णं तुमं जाणेज्जासि एस णं से पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिहनेमिं वंदति नम॑सति २ जेणेव आभिसेयं हस्थिरयणं तेणेव उवा० २ हस्थि दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिल| माहणस्स कलं जाव जलते अयमेयारूवे अम्भस्थिए ४ समुप्पन्न एवं खलु कण्हे वासुदेवे अरहं अरिद्वनेमिं पायबंदए निग्गते तं नायमेयं अरहता विनायमेयं अरहता सुतमेयं अरहता सिमेयं अरहया भविस्सइ १ ‘बहुकम्मनिज्जरत्थसाहिज्जे दत्ते त्ति प्रतीतमिति । २ 'भेदेणं'ति आयुः क्षयेण मयाध्यवसानोपक्रमेणेत्यर्थः । ३ 'तं नायमेय अरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गज सुकुमालमरणमईता - जिनेन 'सुवमेयं ति स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति विज्ञातं- विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्टं कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । For Penalise On ~ 29~ ३ वर्गे गजसुकुमारा ८ ध्ययनं सू० ६ ॥ १३ ॥ waryra

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69