Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 52
________________ आगम “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) (०८) वर्ग: [६], .....................--- अध्य यन [१५] ...............- मूल [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५] दीप अन्तकृद-जाणं भगवं गोयमे जेणेव समणे भगवं महातेणेव पवागते जाव पंडिदंसेति २ संजमे० तव. विहरति, त० ६ वर्गे शाङ्ग समणे अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, तसे अतिमुत्ते समणस्स भ०म० अं०धम्म सोचा निसम्म अतिमुक्तहट्ट जं नवरं देवाणु ! अम्मापियरो आपुच्छामि, तते णं अहं देवाणु० अंतिए जाव पब्वयामि, अहा० काध्ययन ॥२४॥ देवाणु० मा पडिबंध, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं सू०१५ कुमारं अम्मापितरो एवं व०-बालेसि ताव तुमं पुत्ता! असंबुद्धेसि०, किं नं तुमं जाणसि धम्म?, तते णं से है। अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अम्मयातो! जंचेव जाणामि तं चेवन याणामि जंचेव | न याणामि तं चेव जाणामि, ततं अहमुत्तं कुमारं अम्मापियरो एवं व०-कहनं तुमं पुत्ता! जं चेव जा-IX णसि जाव तं चेव जाणसि?, त० से अतिमुत्ते कुमारे अम्मापित एवं०-जाणामि अहं अम्मतातो! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं या कहं वा केचिरेण वा?, न जाणामि अम्मयातो! केहिं कम्माययणेहिं जीवा नेरइयतिरिक्खजोणिमणुस्सदेवेसु उववज्जति, जाणामि णं अम्मयातो! १'जाव पदिदसेइत्ति इह यावत्करणात् 'गमणाए पडिकमइ भत्तपाणं आलोए'त्ति द्रष्टव्यं । २ 'काहे वत्ति कस्यां वेलायां प्रभातादिकायां 'कहिं वत्ति क क्षेत्रे ? 'कहं वत्ति केन प्रकारेण कियचिरेण ? कियति कालेऽतिक्रान्ते इत्यर्थः, 'कम्माययणेहिति कर्मणां-ज्ञानावरणादीनामायतनानि-आदानानि तैः । [कर्मणां ज्ञानावरणादीनामायतनानि आदानानि वा बन्धहेतव इत्यर्थः इति कर्मायतनाति ॥२४॥ कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिति तत्र कर्मापत्तनानि यैः कर्मापतति-आत्मनि संभवति तानि तया, इति प्रत्यन्तरे] अनुक्रम [३९-४०] अतिमुक्तकुमारस्य कथा ~514

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69