Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 56
________________ आगम (०८) “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], ----------------------- अध्ययनं [१] --------------------- मूलं [१७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत अन्तकृद्द सूत्राक [१७]] ॥२६॥ गाथा सब्बकाम०२चोदसमं क०२ सव्वकाम०२सोलसमं क०२ सव्वकामगु०२ अट्ठारसमं करेति २ सम्बकाम०11८वर्गे २ वीसइमं करेति २ सब्धकामगु०२ वावीसइमं करेति २ सब्वकाम०२चउवीसइमं करेति २ सव्वकामगु० काल्यध्य&२ छब्बीसइ०२ सव्वकाम०२ अट्ठावीस०२ सम्बकाम०२ तीसइमं २ सव्वकाम० २ यत्तीसइम २ सब्ब- यनं १ काम०२ चोत्तीसइमं २ सब्यकाम०२चोत्तीसं छट्ठाई करेति २ सब्बकामगु०२ चोत्तीसं क०२ सव्वकाम रत्नावली२ बत्तीसं क०२ सब्वकाम०२तीसं क०२ सम्बकाम०२ अट्ठावीसं २ सव्वकाम०२छब्बीसं २ सब्चकाम तपोव. २चवीसं २ सम्बका०२ बावीसं २ सम्बका०२ वीसं क०२ सव्वकाम०२ अट्ठारसं २ सव्वकाम०२ सोलसमं करेति २ सव्व०२ चोदसमं २ सब्बका०२ बारसमं २ सव्व०२ दसमं २ सव्व०२ अट्ठम २ सब्व०२ मुटुं२ सब्व०२चउत्थं सब्वकाम०२ अट्ठ छटाई क०२सब्बका०२ अट्ठमं करेति २सब्बकाम०२ अट्ठाधी० २ सब्ब०२ चउत्थं २ सव्वकाम एवं खलु एसा रयणाचलीए तवोकम्मस्स पढमा परिवाडी एगेणं संबच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहामुत्ता जाव आराहिया भवति, तदाणंतरं च णं दोचाए परिवाडीए चउत्थं करेति विगतिवज्ज़ पारेति २छटुं करेति २ विगतिषजं पारेति एवं जहा पढमाएविद नवरं सब्वपारणते विगतिवजं पारेति जाव आराहिया भवति, तयाणंतरं च णं तचाए परिवाडीए चउत्थं करेति चउत्थं करेसा अलेवार्ड पारेति सेसं तहेव, एवं चउत्था परिवाडी नवरं सब्वपारणते आयंबिलं|811 पारेति सेसं तं चेच, 'पढमंमि सब्वकामं पारणयं वितियते विगतिवजं । ततियंमि अलेवाडं आयंबिलमो चउ-11 दीप अनुक्रम [४६-५० | कालीराणी-तस्या दीक्षा एवं रत्नावली तपः वर्णनं ~55M

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69