Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], -------- ----- अध्ययनं [३-५] ----------------- मूल [१९-२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
शाळे
प्रत सूत्रांक [१९-२१]
अन्तकृद्द- का०२ अट्ठारसं०२ सव्वकाम०२ सोलसमं २ सव्वका०२ वीस० २ सव्व०२ अट्ठार०२ सम्ब०२वी- वर्गे
एसइ०२ सव्व०२ सोलसमं २ सब्च०२ अट्ठार०२ सयका०२ चोद्दस २ सय २ सोलस २ सब्ब २ षा-15 महाका
रस २ सव्व २ चोद्दस २ सब्ब २ दसम २ सव्वका०२ वारसम २ सम्बकाम०२ अहमं २ सव्व०२ दसम ॥ २८ ॥ २ सम्बका०२ छटुं क.२ सव्व०२ अहम०२ सम्ब० २चउत्थं २सब्ब० २ छ8 क० २ सव्वकाम०२
क्षुद्रसिंहचउत्थं २ सय तहेव चत्तारि परिवाडीओ, एकाए परिवाडीए छम्मासा सत्त य दिवसा, चउण्हं दो निक्रीडित. बरिसा अट्ठावीसा य दिवसा जाव सिद्धा । (सू०१९) एवं कण्हावि नवरं महालयं सीहणिकीलियं तवो- | कृष्णा .३ कम्मं जहेव खुडागं नवरं चोत्तीसइमं जाव णेयब्वं तहेव ऊसारेयब्वं, एकाए वरिसं छम्मासा अट्ठारस य | महासिंदिवसा, चउण्हं छब्वरिसा दो मासा चारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा । (सू०२०) एवंद्र | हनि. सुकण्हावि णवरं सत्तसत्तमियं भिक्खुपडिम उवसंपजित्ताणं विहरति, पढमे सत्तए एककं भोयणस्स दति
सू०२१ पडिगाहेति एकेक पाणयस्स, दोचे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तचे सत्तते तिन्नि ४
दीप अनुक्रम
[५२-५४]
१ एवं महासिंह निष्क्रीडितमपि, नवरमेकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते, ततश्च द्वषादीनां षोडशान्तानाम प्रत्ये कमेकादयः पञ्चदशान्ताः षोडशादिषु वेकान्तेषु पञ्चदशादीनां यन्तानामादौ प्रत्येक चतुर्दशादयः एकान्ताः स्थाप्यन्ते, दिनमान | तावेवम्-इह पोडशसङ्कलनाद्वयं १३६ पथदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वापं ५५८।
२८
SAREauratonmlaime
महाकालीराणी-तस्या क्षुल्ल सिंहनिष्क्रिडिततप: वर्णनं, कृष्णाराणी-तस्या तप: वर्णनं
~59~
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69