Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 68
________________ आगम “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) (०८) वर्ग: [८], .... ... ......--- अध्ययनं [१०, -] .......... ... मूलं [२६, २७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाओं प्रत सूत्रांक [२६,२७]] राहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा । अट्ट य वासा आदी एकोत्तरियाए जाच सत्तरस । एसो खलु|| ८ वर्ग अन्तकृद्द परिताओ सेणियभजाण णायब्वो॥१॥ एवं खलु जंबू! समणेणं भगवता महावीरेणं आदिगरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते । अंगं सम्मत्तं । (सू०२६) अंतगडदसाणं अंगस्स एगो सु- कृष्णाध्य, यखंधो अह वग्गा अहसु चेव दिवसेसु उद्दिसिज्जति, तत्थ पढमवितियवग्गे दस २ उद्देसगा तइयवग्गे तेरस १. आदिउद्देसगा चउत्थपंचमवग्गे दस २ उद्देसया छट्टबग्गे सोलस उद्देसगा सत्तमवग्गे तेरस उद्देसगा अहमवग्गेचाम्लवर्धदस उद्देसगा सेसं जहा नायाधम्मकहाणं ॥ (सू०२७) मानवर्ण. ॥ अंतगडदसङ्गसुत्तमष्टममङ्गं समाप्तमिति ॥ ग्रं० ७९० ॥ उद्देशादि सू० २७ दीप अनुक्रम [५९-६२ १ अथानन्तरोदितानां काल्वादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह-'अट्ट य' गाहा, अष्ट च वर्षाण्यादि कृत्वा एकोत्तरिकिया-एकोत्तरतया क्रमेण यावत् सप्तदश तावच्छेणिकभार्याणां पर्याय इति । यदिह न व्याख्यातं तज्ञाताधर्मकथाविवरणादवसेयम् ॥|| [एवं च समाप्तमन्तकदशाविवरणमिति ।। अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तर-18 मुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः ॥ १॥ इत्यन्तकदशावृत्तिः सम्पूर्णा ।। मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ८) “अन्तकृद्दशा” परिसमाप्त: ~67~

Loading...

Page Navigation
1 ... 66 67 68 69