Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 66
________________ आगम (०८) प्रत सूत्रांक [२४, २५] दीप अनुक्रम [0,4] • “अन्तकृद्दशा" - अंगसूत्र- ८ ( मूलं + वृत्तिः ) अध्ययनं [८, ९) मुनि दीपरत्नसागरेण संकलित... ...आगमसूत्र [०८ ], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः वर्ग: [८]. मूलं [ २४, २५] अन्तकृदशाने ॥ ३१ ॥ ......... २ सच्च० २ अट्ठारसमं २ सव्वकाम० २ वीसतिमं २ सव्वकाम० २ दुबालसमं २ सव्व० २ चोदसमं २ सच्च० २ सोलसमं, एक्काये कालो छम्मासा वीस प दिवसा, चउण्हं कालो दो बरिसा दो मासा बीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा । (सू० २४) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्मं उवसंपजित्ताणं विहरति, तं० चत्थं करेति २ सव्व० २ छ २ सच्च० २ चत्थं २ सम्ब० २ अट्टमं २ सव्व० २ चउत्थं २ सव्वका० २ दसमं २ सव्व० २ चत्थं २ सव्व० दुबाल० २ सव्य० २ चउत्थं २ सव्व० २ चोदसमं २ सव्व० २ चत्थं २ सव्व० २ सोलसमं २ सब्ब० २ चत्थं २ सव्व० २ अट्ठारसं २ सव्वकाम० २ च २ सव्वकाम० २ वीसतिमं २ सव्व० २ चत्थं २ सन्च० २ बावीस मं सव्वकाम० २ छब्बीसइमं २ सव्वकाम० २ उत्थं २ सव्वकाम० २ अट्ठावीस २ सव्वकाम० २ चडत्थं २ सव्वकाम० २ तीसइमं २ सव्वकाम० २ उत्थं २ सव्वकाम० २ बत्तीसइमं २ सव्वकाम० २ चत्थं २ सव्वकाम० २ चोसीसह २ करेति, एवं तहेब ओसारेति जाव चउत्थं करेति उत्थं करेत्ता सव्वकामगु मुक्तावली सुज्ञानैव, नवरं तस्यां चतुर्थ ततः पष्ठादीनि चतुस्त्रिंशतमपर्यन्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थं ततः प्रत्यावृत्त्या द्वात्रिंशत्तमादीनि षष्ठान्तानि चतुर्थभक्तान्तरितानि ततञ्चतुर्थ न करोति, एवं चेयं तपसि इयत्प्रमाणा भवति--पोडशसङ्कलनादिनाः १३६ पश्चादशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति, सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । Ecationa पितृसेन कृष्णारानी तस्वा मुक्तवलित्पकर्मनः वर्णनं For Parts Only ~ 65~ ८ वर्गे पितृकृ ष्णाध्य. ९ मुक्तावलीव सू० २५ ॥ ३१ ॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69