Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 64
________________ आगम (०८) “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], ------- ----------- अध्ययनं [७, ८] ---------- ------ मूलं [२३, २४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अन्तकृत शाह प्रत सूत्रांक [२३,२४] सब्बका०२ अट्ठमं२ सम्बकाम०२ दसम २ सव्व०२ दुवाल०२ सब्ब. २ चोदसमं २ सव्व. २ सोलसमं सव्व०२ चउत्थं २ सब्बकाम २ दुवाल०२ सब्बकाम०२ चोद्दसम २ सब्ब० २ सोलसमं २ सबकाम०२चउत्थं २ सब्ब० २९२ सव्व.२ अट्ठमं २ सब्वकाम०२ दसमं २ एकेकाए लयाए अह मासा पंच य दिवसा चउण्हं दो बासा अट्ठ मासा वीस दिवसा सेसं तहेव जाव सिद्धा। (सू०२३) एवं रामकण्हावि नवरंभहोत्तरपडिमं उपसंपजित्ताणं विहरति तं-दुवालसमं करेति २ सब्वकाम०२ चोद्द वणे रणामहासर्वतो ॥३०॥ भद्रावर्ण रामकृ दीप अनुक्रम [५६,५७] १२ १ भद्रोत्तरप्रतिमायाः स्थापनोपावगाथेयं-"पंचादीय नवते ठविउं ममं तु आविमणुपति । सेसे कमसो| ४५.६/ २२ ठबिउं जाण भदोत्तर खुई ॥१॥" इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं | Hशतद्वयं द्विनानामेकस्यां परिपाट्या भवति, तच्चतुष्टये खेतदेव चतुर्गुणमिति । वाचनान्तरे प्रतिमात्रयस्थ लक्ष-| ज णगाथा उपलभ्यन्ते, यथा-आई दोण्ह चतुत्थं आई भदोत्तराए धारसमं । बारसमं सोलसमं बीसतिमं| २३४५व चेव चरिमाई॥१॥" आविः-प्रथमं तपः द्वयो:-क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थ-एकोपवासः, तथा आदि:-आर्थ तपोभनोत्तरायां-तृतीयप्रतिमायां द्वादश-उपवासपञ्चक, ततः कामेण द्वादर्श-उपवासपाक षोडश-उपवाससप्तकं विंशतितमं चैव-उपवासनवकम्', एवं च चरमानि सर्वान्तिमतपांसि शेषाणि तु क्रमेण स्थाप्यन्त इति तपस्त्रयेऽपि i प्रथमपङ्गिरचनेति । अथ द्वितीयाविपरिषनार्थमाह-पढमं तइयं तो जाव चरिमयं ऊणभाई उ पूरे । पंच य परिवाडीओ खुङगभहु महासर्वतोभद्रा षणाध्य.८ भद्रोत्तरा वर्ण. सू० २३२४ ॥३०॥ REarathinimirmanana वीरकृष्णाराणी-तस्या सर्वतोभद्रप्रतिमाया: वर्णनं ~634

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69