Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 63
________________ आगम (०८) प्रत सूत्रांक [२२,२३] दीप अनुक्रम [44,46] “अन्तकृद्दशा" अंगसूत्र- ८ ( मूलं + वृत्तिः ) वर्ग: [८]. मूलं [२२, २३] अध्ययनं [६, ७] मुनि दीपरत्नसागरेण संकलित... ...आगमसूत्र [०८ ], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Eatin ......... • - उत्थं करेति २ विगतिवज्जं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरो मासो दस य दिवसा सेसं तहेब जाव सिद्धा निक्खेवो अज्झयणं (सू० २२) एवं वीरकण्हावि नवरं महालयं सव्वतोभदं तवोकम्मं उवसंप० विहरति, तंजहा- चत्थं करेति २ सव्वकामगुणियं पारेति २ छद्धं करेति २ सव्वका० २ अट्टमं करेति २ सव्व० २ दसमं २ सव्वका० २ दुवालसमं २ सम्ब० २ चोदस २ सव्व० २ सोलसमं २ सव्वकाम० २ दसमं २ ० २ दुवाल २ सच्च० २ चउदसं २ सव्व० २ सोलस २ सव्व० २ चत्थं २ सव्व० २ छ २ सञ्च० २ अङ्कुमं २ सव्व० २ सोलसं २ सब्ब० २ चत्थं २ सव्व० २ छ २ सव्व० २ अट्टमं २ सव्व० २ दसम २ सच्च० २ दुबाल० २ सव्व० २ चोदस० २ सच्च० २ अट्टमं सव्व० २ दसम करेइ २ सव्व० २ दुबालसं २ सच्च० २ चोदसमं २ सव्व० २ सोलसमं २ सव्व० २ चउत्थं २ सव्व० २ छ २ सव्व० २ चोहस० २ सव्व० २ सोलसमं क० २ सव्व० २ चत्थं क० २ सव्व० २ छ क० २ अट्टमं २ सव्य० २ दसमं २ सव्व० २ दुबाल० २ सव्व० २ छ २ वीरकृष्णाराणी - तस्या सर्वतोभद्रप्रतिमायाः वर्णनं 3 १ एवं महासर्वतोभद्राऽपि नवरमेकादयः सप्तान्ता उपवासास्तस्यां स्थापनोपायगाथा- "एगाती सत्ते ठविडं मज्झं तु आमणुपंति सेसे कमसो ठविडं जाण महासन्नओभदं ।। १ ।।" इह षण्णवतिशतं तपोदिनानां एकोनपञ्चाशन पारणकदिनानि ततोऽस्यां द्वे शते पञ्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां चतसृषु खेतदेव चतुर्गुणमिति । For Penal Use Only ~62 ~

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69