Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 62
________________ आगम (०८) प्रत सूत्रांक [२२] दीप अनुक्रम वर्ग: [८], मूलं [२२] मुनि दीपरत्नसागरेण संकलित..... ...आगमसूत्र [०८ ], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अन्तकृद्दशाने ॥ २९ ॥ “अन्तकृद्दशा" - अंगसूत्र- ८ ( मूलं + वृत्तिः) अध्ययनं [६] यणा (सू० २१) एवं महाकण्हावि नवरं खुड्डागं सव्वओभद्दं पडिमं उवसंपजित्ताणं विहरति, चउत्थं करेति २ सव्वकामगुणियं पारेति सव्वकामगुणियं पारेसा छ करेति छ करेत्ता सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सयका० २ दुवालसमं २ सव्व० २ अट्टमं २ सव्वका २ दसमं २ सव्वका० २ दुवाल० २ सव्व० २ चत्थं २ सव्वका० २ छ २ सव्वकाम० २ दुवाल २ सव्व० २ च २ सव्व० २ छ २ सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सव्वकाम० २ छ २ सव्व० २ अहम करेति २ सव्वका० २ दसमं २ सव्व० २ दुबालसमं २ सव्वका० २ चत्थं २ सव्वका० २ दसमं २ सव्व० २ दुवाल० २ सव्वकाम० २ चजत्थं २ सव्व० २ छ २ सव्वकाम० २ अम २ सव्वकाम० २ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं अहामुतं जाव आराहेत्ता दोचाए परिवाडीए १ 'बुद्धियं सव्वभोभदं पडिमं ति क्षुद्रिका महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापना चेयम्, स्थापनोपायगाथा १/२/३/४/५ -- "एगाई पंचंते ठविडं मज्झं तु आइमणुपतिं । सेसे कमसो ठविडं जाणह उहुसब्बओभदं ॥ १ ॥” इति । तपोदिना - २०५१ नीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां चतसृषु त्वेतदेव चतुर्गुणम् । Eaton महाकृष्णाराणी-तस्या सर्वतोभद्रप्रतिमायाः वर्णनं For Parts Only ~ 61~ ८ वर्गे महाकुष्णा० ६ क्षुल्लकसर्वतोभद्रावर्ण० सू० २२ ॥ २९ ॥

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69