________________
आगम
(०८)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम
वर्ग: [८],
मूलं [२२]
मुनि दीपरत्नसागरेण संकलित..... ...आगमसूत्र [०८ ], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अन्तकृद्दशाने
॥ २९ ॥
“अन्तकृद्दशा" - अंगसूत्र- ८ ( मूलं + वृत्तिः)
अध्ययनं [६]
यणा (सू० २१) एवं महाकण्हावि नवरं खुड्डागं सव्वओभद्दं पडिमं उवसंपजित्ताणं विहरति, चउत्थं करेति २ सव्वकामगुणियं पारेति सव्वकामगुणियं पारेसा छ करेति छ करेत्ता सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सयका० २ दुवालसमं २ सव्व० २ अट्टमं २ सव्वका २ दसमं २ सव्वका० २ दुवाल० २ सव्व० २ चत्थं २ सव्वका० २ छ २ सव्वकाम० २ दुवाल २ सव्व० २ च २ सव्व० २ छ २ सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सव्वकाम० २ छ २ सव्व० २ अहम करेति २ सव्वका० २ दसमं २ सव्व० २ दुबालसमं २ सव्वका० २ चत्थं २ सव्वका० २ दसमं २ सव्व० २ दुवाल० २ सव्वकाम० २ चजत्थं २ सव्व० २ छ २ सव्वकाम० २ अम २ सव्वकाम० २ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं अहामुतं जाव आराहेत्ता दोचाए परिवाडीए
१ 'बुद्धियं सव्वभोभदं पडिमं ति क्षुद्रिका महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापना चेयम्, स्थापनोपायगाथा १/२/३/४/५ -- "एगाई पंचंते ठविडं मज्झं तु आइमणुपतिं । सेसे कमसो ठविडं जाणह उहुसब्बओभदं ॥ १ ॥” इति । तपोदिना - २०५१ नीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां चतसृषु त्वेतदेव चतुर्गुणम् ।
Eaton
महाकृष्णाराणी-तस्या सर्वतोभद्रप्रतिमायाः वर्णनं
For Parts Only
~ 61~
८ वर्गे
महाकुष्णा० ६
क्षुल्लकसर्वतोभद्रावर्ण०
सू० २२
॥ २९ ॥