Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ आगम (०८) “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [६], ------------------------- अध्ययनं [३] --------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अन्तकृह- शाने प्रत ॥२२॥ सूत्रांक [१३] दीप अनुक्रम [२७] मे जायजीवाते छटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स बिहरित्तएत्तिकह, अयमेया-ol रूवं अभिग्गहं ओगेण्हति २ जावजीवाए जाव विहरति, तते णं से अजुणते अणगारे छडक्खमणपारण-181 मुद्गरपायंसि पढमपोरिसीए समायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुमय अणगारं रायगिहेण्यध्ययन नगरे उच्च जाव अजमाणं बहवे इत्धीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वदासी-इमे णं| सू०१३ मे पितामारते भाया भगिणी० भजा पुत्त० धूया. सुहा० इमेण मे अन्नतरे सयणसंबंधिपरियणे मारिएत्तिकह अप्पेगतिया अकोसंति अप्पेहीलंति निंदति खिंसंति गरिहंति तजेति तालेंति, तते णं से अजुणते अणगारे तेहिं बहहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आतोसेजमाणे जाव तालेजमाणे तेसिं मणसावि अपउस्समाणे सम्म सहति सम्म खमति तितिक्षति अहियासेति सम्मंटू सहमाणे खम० तिति अहि रायगिहे गरे उच्चणीयमज्झिमकुलाई अडमाणे जति भत्तं लहति तो पाणं * ण लभति जह पाणं तो भत्तं न लभति, तते णं से अजुणते अदीणे अविमणे अकलुसे अणाइले अविसादी १ सहत इत्यादीनि एकार्थानि पदानीति केचित् , अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते-आधिक्येन सहत इति । २ 'अदीणे त्यादि, सत्रादीनः शोकाभावात् अविमना न शून्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः जनाकुलो वा निःक्षोभत्वात् अविषादी कि मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्त:-अविश्रान्तो योगः-समाधिर्यस्य स तथा 3 ॥२२॥ स्वार्थिकेनन्तत्वाचापरितान्तयोगी। SARERainintennalaana अर्जूनमालागारस्य कथा ~ 47~

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69