Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
प्रत
सूत्रांक
[&]
दीप
अनुक्रम [१३]
“अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः)
वर्ग: [३],
अध्ययनं [C]
मूलं [६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Earatont
गजसुकुमारस्य कथा
कण्हस्स वासुदेवस्स, तं न नज्जति णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिक भीते ४ सयातो गिहातो पडिनिक्स्वमति, कण्हस्स वासुदेवस्स बारवतिं नगरिं अणुपविसमाणस्स पुरतो संपक्खि सपडिदिसिं हव्वमागते, तते गं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चैव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं घसत्ति संनिवडते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति २ एवं व० - एस णं देवाणुप्पिया से सोमिले माहणे अप्पत्थियपत्थिए जाव परिवज्जिते जेण ममं सहोयरे कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ बबरोविएत्तिकद्दु सोमिलं माहणं पाणेहिं कहावेति २ तं भूमिं पाणिएणं अन्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सवं गिहं अणुपविट्ठे, एवं खलु जंबू ! जाव स० अंत० तचस्स वग्गस्स अट्ठमज्झयणस्स अयमट्टे पन्नत्ते (सू० ६) नवमस्स व उक्खेबओ, एवं खलु जंबू । तेणं कालेणं २ बारवतीए नयरीए जहा पदमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामं राया होत्था बन्नओ, तस्स णं बलदेवस्स रनो धारिणीनामं देवी होत्था वन्नओ, तते णं सा
१ ‘सपर्विख सपडिदिसि'ति सपक्षं समानपार्श्वतया सप्रतिदिक्--समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपार्श्वे भवतः, एवं विदिशावपीति । २ एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं अट्टमस्स अंगरस अंतगढदसाणं तचस्स वग्गस्स अट्टमस्स अज्झयणस्स अयमट्टे पण्णत्तेत्तिबेमी'ति निगमनम् एवमन्यानि पञ्चाध्ययनानि, एवमेतैस्त्रयोदशभिस्तृतीयो वर्गों निगमनीयः ।
For Park Use Only
~30~
nirary org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/777233df990b4de95cb0083b8d40b1c7d05c7867ce1015dad671ee3790c60afe.jpg)
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69