Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [६], ------------------------- अध्ययनं [३] --------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
शाने
प्रत
॥२०॥
सूत्रांक [१३]
राया इमीसे कहाए लढे समाणे कोडुबिय० सदावेति २ एवं व०-एवं खलु देवा! अजुणते मालागारे जाव ४६ वर्ग । घातमाणे जाव विहरति तं मा णं तुन्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुष्फफलाणं वा अहाते मुद्गरपासतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकडु दोचंपि तचंपि घोसण घोसेह २खिप्पा- यध्ययन मेव ममेयं पञ्चप्पिणह, तते णं ते कोडंबिय जाव पञ्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति सू०१३ अड्डे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीचे जाव विहरति, तेणं कालेणं २ समणे भगवं जाव समोसढे विहरति, त. रायगिहे नगरे सिंघाडग बहुजणो अन्नमन्नस्स एवमाइक्खति
जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदसणस्स बहुजणस्स अंतिए एयं सोचा निसम्म दाअयं अम्भस्थिते ४-एवं खलु समणे जाव विहरति तं गच्छामि णं वदामि०, एवं संपेहेति २ जेणेव अम्मा
पियरो तेणेव उवागच्छति २ करयल एवं व०-एवं खलु अम्मताओ! समणे जाव विहरति तं गच्छामि जणं समणं भगवं महावीरं वदामि नमजाव पञ्जुवासामि, तते णं सुदंसणं सेहिं अम्मापियरो एवं वदासि
दीप अनुक्रम [२७]
१ 'सइरं निगच्छत्ति खैर-यथेष्ट निर्यातु । २'इह आगय'मित्यादि, इह नगरे आगवं प्रत्यासमत्वेऽप्येवं व्यपदेशः स्यात् | अत उच्यते-दह संभात, प्राप्तावपि विशेषामिधानायोच्यते इह समवसृतं-धर्मव्याख्यानप्रहतया व्यवस्थितं, अथवा इह नगरे पुनरिहोयाने पुनरिह साधूचितावमहे इति ।
SAMEmirathin
Kh.
indiantaram.org
अर्जूनमालागारस्य कथा
~ 43~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/96558e5ba8682baae13286ffc18a7322c98d8cabfb39704c5133854eb0021133.jpg)
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69