Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
प्रत
सूत्रांक
[१०,११]
दीप
अनुक्रम [२१-२२]
“अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः)
-
वर्ग: [५], मुनि दीपरत्नसागरेण संकलित
अध्ययनं [ २-८, ९-१०]
मूलं [१०, ११] आगमसूत्र - [ ०८ ], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
( सू० ९) तेणं कालेणं २ बारवई रेवतए उज्जाणे नंदणवणे तत्थ णं बारव० कण्हे वासु० तस्स णं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मका प रिसा पडिगता, कण्हेवि, तए णं सा गोरी जहा पउमावती तहा णिक्खता जाव सिद्धा ५ । एवं गंधारी । लक्खणा । सुसीमा । जंबवई । सचभामा । रूपिणी । अहवि परमावतीसरिसाओ अट्ठ अज्झयणा ॥ (सू० १०) तेणं कालेणं २ वारवतीनगरीए रेवतते नंदणवणे कण्हे०, तस्थ णं वारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण०, तस्स णं संबस्स कुमारस्स मूलसिरीनामं भारिया होत्था वन्नओ, अरहा समोसढे कण्हे णिग्गते मूलसिरीवि णिग्गया जहा पउमा० नवरं | देवाणु० 1 कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि। पंचमो वग्गो । (सू० ११) उच्चावया विरुवरुया बाबीसं परीसहोवसग्गा गामकंटगा अहियासिजति तमट्ठमाराहेदति कण्ठ्यं, नवरं हीलना-अनभ्युत्थानादि निन्दना - खमनसि कुत्सा 'खिसणा' लोकसमक्षमेव जात्यायुद्घट्टनं तर्जना - ज्ञास्यसि रे जाल्मेत्यादि भणनं ताडना - चपेटाविना गर्दा-गर्द णीयसमक्षं कुत्सा उच्चावचा - अनुकूलप्रतिकूलाः असमन्जसा इत्यर्थः विरूपरूपाः - विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाच षोडश ग्रामकण्टका-इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति । १ 'अट्ठवि पढमावतीसरिसाउति पद्मावत्या सहाष्टौ ताञ्च पश्नावतीसदृशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः एवं च 'अ अज्झयण'त्ति एतान्यष्टावध्ययनानि, सदृशानि च वासुदेवभार्या - एक प्रतिबद्धत्वात्, अन्त्यं तु अध्ययनद्वयमष्ट्रकविलक्षणं वासुदेवस्तुषाप्रतिबद्धत्वादिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्यः ।
For Pale Only
~38~
rary or
Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69