Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:)
(०८)
वर्ग: [५], ............-- अध्ययनं [१] --. ..- मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
अन्तकृद्द- शाङ्गे
५ वर्ग सर्वेषां प्रज्यानुज्ञा
सुत्राक
॥१६॥
८ध्ययन
भिमुहे निसीयति २ कोडुंबियपुरिसे सद्दावेति २ एवं व-गच्छह णं तुन्भे देवाणु ! बारवतीए नयरीए सिंघाडग जाव उवघोसेमाणा एवं वपह-एवं खलु देवाणुप्पिया! बारवतीए नयरीए नवजोपण जाव भूयाए सुरग्गिदीवायणमूलाते विणासे भविस्सति, तं जो णं देवा! इच्छति चारवतीए नयरीए राया वा जुवरापा वा ईसरे तलचरे माडंबियकोटुंबिय इन्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिहनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं नं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं विति अणुजाणति महता इड्डीसकारसमुदएण य से निक्खमणं करेति, दोचंपि तचंपि घोसणयं घोसेह २ मम एयं| पञ्चप्पिणह, तए णं ते कोटुंबिय जाव पचप्पिणंति, तते णं सा पउमावती देवी अरहतो० अंतिए धर्म सोचा निसम्म हट्ठ तुह जाब हियया अरहं अरिहनेमी चंदति णमंसति २एवं वयासी-सहहामि णं भंते ! णिग्गंध पावयणं से जहेतं तुन्भे बदह जं नवरं देवाणु01 कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा० अंतिए
कटCACACRACK
गाथा
45ORLSSSS
दीप अनुक्रम [१८-२०]
१ राजा-प्रसिद्धो राजा युवराज:-राज्या: ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः माउम्बिकः-मडग्थाभिधानसनिवेशविशेषस्थामी कौटुम्बिका-द्विधाविकुटुम्बनेता इभ्यादयः प्रतीताः। पच्छाउरस्सवित्ति 'पच्छत्ति प्रमजता वद्विमुक्तं कुटुम्बकं तन्निका दार्थमातुर:-साबाधमानसो यस्तस्यापि यथाप्रवृत्ता-यथाप्ररूपितां वृत्ति-आजीवनम् 'अनुजानाति पूर्ववददाति न पुनरियर्जकस्य प्रत्र-1 जितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति ।
पद्मावती-आदिनाम् प्रव्रज्या-कथा
~35~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/50264673c1e6b9ac62702a1bccc2d1f34fcc8e8c60ad46eec3e6c95a166f0a5d.jpg)
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69