Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [3], ---------------------- अध्ययनं [८] ----------------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
1८ध्ययन
अन्तकृत- तेणेव पवा०२ अरह अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं वंदति णमंसति २ एवं वदासि-इच्छामि वर्ग शाङ्के
भंते! तुम्भेहिं अन्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपजित्ता णं गजसुकुविहरेत्तते, अहासुहं देवाणु, तते णं से गय अण. अरहता अरिह. अन्भणुनाए समाणे अरहं अरि- मारा रहनेमी वंदति णमसति २ अरहतो अरिह० अंति० सहसंबवणाओ उजाणाओ पडिणिक्खमति २ जेणेवा
महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमि पडिलेहेति २ईसिंपन्भारगएणं
कारणं जाव दोवि पाए साइड एगराई महापडिम उवसंपविताणं विहरति, इमं च णं सोमिले माहणे द सामिधेयस्स अहाते चारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दन्भे य कुसे य पत्तामोडं च |गण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति २तं वरं सरति २ आसुरुत्ते ५ एवं व०-एस णं भो। से गयसूमाले कुमारे अप्पत्थिय जाच परिवज्जिते, जे णं मम धूयं सोमसिरीए भारियाए असपं सोमं 8
दीप अनुक्रम [१३]
१'ईसिपम्भारगएणति ईघदवनतबदनेन 'जाव'त्ति करणात् एतद्रष्टव्यं 'वग्धारियपाणी' प्रलम्बभुज इत्यर्थः 'अणिमिसनयणे सुकपोग्गलनिरुद्धविट्ठीं। २ 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहात्ति इन्धनभूताः काठिकाः दिन्भेत्ति समूलान दर्भान् 'कुसे त्ति दर्भापाणीति 'पत्तामोडयं चत्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थीनीत्यर्थः,
SARELIEatun international
गजसुकुमारस्य कथा
~ 25~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/67ee58a1378d17cf9b8299e438e9dbfe8f9c17fa257d2e01be4abfa42e269116.jpg)
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69