SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (०८) “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [3], ---------------------- अध्ययनं [८] ----------------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक 1८ध्ययन अन्तकृत- तेणेव पवा०२ अरह अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं वंदति णमंसति २ एवं वदासि-इच्छामि वर्ग शाङ्के भंते! तुम्भेहिं अन्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपजित्ता णं गजसुकुविहरेत्तते, अहासुहं देवाणु, तते णं से गय अण. अरहता अरिह. अन्भणुनाए समाणे अरहं अरि- मारा रहनेमी वंदति णमसति २ अरहतो अरिह० अंति० सहसंबवणाओ उजाणाओ पडिणिक्खमति २ जेणेवा महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमि पडिलेहेति २ईसिंपन्भारगएणं कारणं जाव दोवि पाए साइड एगराई महापडिम उवसंपविताणं विहरति, इमं च णं सोमिले माहणे द सामिधेयस्स अहाते चारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दन्भे य कुसे य पत्तामोडं च |गण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति २तं वरं सरति २ आसुरुत्ते ५ एवं व०-एस णं भो। से गयसूमाले कुमारे अप्पत्थिय जाच परिवज्जिते, जे णं मम धूयं सोमसिरीए भारियाए असपं सोमं 8 दीप अनुक्रम [१३] १'ईसिपम्भारगएणति ईघदवनतबदनेन 'जाव'त्ति करणात् एतद्रष्टव्यं 'वग्धारियपाणी' प्रलम्बभुज इत्यर्थः 'अणिमिसनयणे सुकपोग्गलनिरुद्धविट्ठीं। २ 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहात्ति इन्धनभूताः काठिकाः दिन्भेत्ति समूलान दर्भान् 'कुसे त्ति दर्भापाणीति 'पत्तामोडयं चत्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थीनीत्यर्थः, SARELIEatun international गजसुकुमारस्य कथा ~ 25~
SR No.004108
Book TitleAagam 08 ANTKRUT DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages69
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_antkrutdasha
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy