________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ----------------------- अध्ययनं [८] -------------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
KARAN
प्रत
बदासी-तं इच्छामो णं ते जाया! एगदिचसमवि रज्जसिरिं पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा तहा जाव संजमित्तते, से गय. अणगारे जाते ईरिया जाव गुत्सबंभयारी, तते णं से गयसुकुमारे जं चेव दिवसं पब्वतिते तस्सेव दिवसस्स पुब्बावरणहकालसमयंसि जेणेव अरहा अरिहनेमी
सूत्राक
[६]
-
दीप अनुक्रम [१३]
निक्षमणं जहा महाबळस्स' यथा भगवल्या महावलस्य निष्कमर्ण राज्याभिषेकशिविकारोहणादिपूर्वकमुक्तमेषमस्यापि वाच्यं, | किभन्तम् ? इत्याह-जाव तमाणाए वहा २ जाव संजमदत्ति तस्य प्रत्रजितस्य किल भगवानुपदिशति स्म-एवं देवाणुप्पिया! गंतव्यं चिट्ठियध्वं निसीयब्वं तुयट्टियन्वं मुंजियव्वं भासियठवं एवं उढाए २ पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेण संजमियचं अस्सिं च णं अडे नो पमाएयव्यं, वए णं गयसुकुमारे अणगारे अरहओ अरिट्टनेमिस्स अतिए इस एयारूवं धम्मियं उवएसं सम्म पडिक्छति तमाणाए तह गच्छइ तह चिट्ठति तह निसीयति तह तुयट्ठति तह भुंजति तह उट्ठाए २ पाणेहि ४ संजमेणं संजमई'। २ 'जं चेव दिवसं पञ्चइते' इत्यादि, यदिह तदिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टवादविरुद्धमितरथा प्रति. माप्रतिपत्तावयं न्यायो यथा---'पडिवजाइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ ॥ १॥ गच्छेच्चिय निम्माओ जा पुज्वा दस भवे असंपुन्ना। नवमस्स तइयवत्थु होइ जहन्नो सुयामिगमो ॥ २॥" [प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञातः ॥ १॥ गच्छे एवं निर्मातः यावत् पूर्वाणि दश भवेयुरसंपूर्णानि । नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताधिगमः ॥ २॥] इति,
*
-
CSC
*
अनु.४
-%
Juniorary.com
गजसुकुमारस्य कथा
~ 24~