________________
आगम
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:)
(०८)
वर्ग: [१], ........................- अध्य यन [८] --------------- -- मूल [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
।
सूत्राक
[६]
दारियं अदिट्ठदोसपइयं कालवत्तिणि विप्पजहेत्ता मुंडे जाव पब्बतिते, ते सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिजायणं करेत्तते, एवं संपेहेति २ दिसापडिलेहर्ण करेति २ सरसं महियं गेहति जेणेव गयसूमाले अणगारे तेणेव उवा० २ गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधइ २ जलतीओ चिययाओ फुल्लियर्किसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ २ गयसमालस्स अणगारस्स मत्थए पक्खिपति |२ भीए ५ तओ खिप्पामेव अवकमह२ जामेव दिसं पाउन्भूते, तते णं तस्स गयसूमालस्स अणगारस्स सरी-11 रयंसि यणा पाउन्भूता उजला जाव दुरहियासा, त० से गय० अणगारे सोमिलस्स माहणस्स मणसाविहू अप्पदुस्समाणे तं उज्जलं जाय अहियासेति, तए णं तस्स गय. अणतं उजलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसस्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरण
दीप अनुक्रम [१३]
१ 'अदिट्ठदोसपइयं ति दृष्टो दोषत्रौर्यादिर्यस्याः सा तथा सा चासौ पतिता च-जात्यादेवहिष्कृतेति दृष्टदोषपतिता न तथेत्यदृष्टदोषपतिता, अथवा न दृष्टदोषपतितेत्यदृष्टदोषपतिता, कालवत्तिणिन्ति काले-भोगकाले यौवने वर्तत इति कालवर्तिनी 'विप्पजहित्ता विप्रहाय । २ 'फुल्लियकिसुयसमाणे'त्ति विकसितपलाशकुसुमसमानान् रक्तानित्यर्थः 'खादिराजारान्' खदिरवारुविकारभूताङ्गारान् | |'कमल्लेणं' कापरेण । ३ उजला अलार्थ यावत्करणादहव एकार्थाः विपुला तीब्रा चण्डा प्रगाढा कड़ी कर्कशा इत्येवलक्षणा द्रष्टव्याः।
'अप्पदुस्समाणे ति अप्रद्विषन्-द्वेषमगच्छन्नित्यर्थः। ५ 'कम्मरयविकिरणकर' कर्मरजोवियोजकम् 'अपुरुवकरण'ति अष्टमगुणस्थानकम् ।
MEnada
A
nsuranmaru
गजसुकुमारस्य कथा
~ 26~