Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [१], ----------------------- अध्ययनं [८] -------- -------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
अन्तकृह- शाङ्ग
सुत्रांक
॥१०॥
"
जहा मेहो महेलियावजं जाव वढियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए ल? समाणे जेणेव ।
IM३ वर्गे गयसुकुमाले तेणेव उवागच्छति २ गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति २एवं वदासि-तुम मम ।
गजमुकुसहोदरे कणीयसे भाया तं मा णं तुम देवाणु इयाणि अरहतो मुंडे जाव पब्वयाहि, अहण्णं बारवतीए ।
मारा नयरीए महया २रायाभिसेएणं अभिसिंचिस्सामि, तते णं से गयसुकुमाले कण्हेणं वासुदेषेण एवं मुसामध्ययन समाणे तुसिणीए संचिट्ठति, तए णं से गयसुकमाले कण्हं वासुदेवं अम्मापियरो य दोपि तचंपि एवं वाद -एवं खलु देवाणु माणुस्सया कामा खेलासवा जाब विप्पजहिपव्वा भविस्संति, तं इच्छामि पं देवा-IN प्पिया! तुम्भेहिं अन्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पब्वइत्तए, तते णं तं गय सुकुमालं कण्हे वासु अम्मापियरो य जाहे नो संचाएति पहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाई चेव एवं
४ सू०५
दीप अनुक्रम [१३]
१ 'जहा मेहो महेलियावर्जति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि, केवलं तत्र मात्रा तं प्रतीदमुक्त-18 एतास्तव भार्याः सहगवयसः सदृशराजकुलेभ्य आनीता भुङ तावदेताभिः सार्द्ध विषयसुखमित्यादि तदिह न वक्तव्यं, अपरिणीतत्वात्तिस्य, कियत्ततव्यम् । इत्याह-जाव वड़ियकुले'त्ति वं जातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोई ततो भा भोगान् याव
द्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकायें निरपेक्षः सम् प्रजिष्यसीति । २ 'खेलासवाई दाह यावत्करणात 'सुकासवा सोणियासवा' यावदवश्यं विप्रहातव्याः, ३ 'आपवित्तए'त्ति आण्यातुं भणितुमित्यर्थः ।
aimitaram.org
मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू० ६ स्थाने सू० ५ मुद्रितं
गजसुकुमारस्य कथा
~ 23~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4fc20b6bb460524038dc6767320ea8bb8aae414e43bda05e6c325b7c85b4acbd.jpg)
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69