Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [3], ---------------------- अध्ययनं [८] ----------------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
मारा
[६]
अन्तकृद-18 परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तवंधुजीवतलक्खारससरसपारिजातकतरुणदि-15
३ वर्ग माझे वाकरसमप्पमं सब्बनयणकंतं सुकुमालं जाव सुरुवं गततालुयसमार्ण दारयं पयाया जम्मणं जहा मेहकुमारे ||
जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं होउ णं अम्ह एतस्स दारगस्स नामधेजे गयसुकुमाले २ ॥९ ॥ तते णं तस्स दारगस्स अम्मापियरे नाम करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते
८ध्ययन यावि होत्था । तत्थ णं बारबतीए नगरीए सोमिले नामं माहणे परिवसति अहे रिउव्वेद जाव सुपरिनिहिते याचि होस्था, तस्स सोमिलमाहणस्स सोमसिरी नाम माहणी होत्या सूमाल०, तस्स णं सोमिलस्स।
धूता सोमसिरीए माहणीए अत्तया सोमानामं दारिया होत्था सोमाला जाव सुरूवा रूवेणं जाव लावणेणं है उकिट्ठा उकिसरीरा यावि होत्या, तते णं सा सोमा दारिया अन्नया कदाइ पहाता जाब विभूसिया |
सू०५
दीप अनुक्रम [१३]
१'जासुमिणेत्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवक-लोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति | रक्तमहर्ण लाक्षारसो-यावकः 'सरसपारिजातकम्' अम्लानसुद्धमविशेषकुसुमं 'तरुणदिवाकरः' उदयदिनकरः एतैः समा-एतत्प्रभातु-16 ल्येत्यर्थः प्रभा-वों यस्य स तथा रक्त इत्यर्थः तं, सर्वस्य जनस्य नयनानां कान्त:-कमनीयोऽमिलपणीय इत्यर्थः सर्वनयनकान्तस्तं 'सूमाले'ति 'सुकुमालपाणिपायमित्यादिवर्णको दृश्यो यावत्स्वरूपमिति गजतालुकसमानं कोगलरक्तत्वाभ्यां, २ 'रिउन्नेदे' इत्यादि कम्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः,
Barasaram.om
मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू० ६ स्थाने सू० ५ मुद्रितं
गजसुकुमारस्य कथा
~ 21~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/110ec8eb13c3ba1b4735551aefcfc75fb73ea2690208207f91d9a992f1d0e022.jpg)
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69