Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 23
________________ आगम “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) (०८) वर्ग: [३], ... --- अध्ययनं [८] ...... ..... .....-- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: E NCPE+ प्रत सूत्राक बहहिं खुजाहिं जाव परिक्खित्ता सतातो गिहातो पडिनिक्खमति २ जेणेव राधमग्गे तेणेव उवा०२ रायमगंसि कणगतिंदूसएणं कीलमाणी चिट्ठति । तेणं कालेणं २ अरहा अरिहनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लढे समाणे पहाते जाब विभूसिए गयसुकुमालेणं कुमारणं सद्धिं हत्धिखंधवरगते सकोरंट छत्तेणं घरेजमाणेणं सेअवरचामराहिं उडुब्वमाणीहिं पारवईए नयरीए मज्झमज्झेणं अरहतो अरिहनेमिस्स पायबंदते णिग्गच्छमाणे सोमं दारियं पासति २ सोमाए दारि-| याए स्वेण य जोव्वणेण य लावण्णेण य जाव विम्हिए, तए णं कण्हे कोडंबियपुरिसे सहावेइ २ एवं व०गच्छह णं तुम्भे देवाणु सोमिलं माहणं जायित्ता सोमं दारियं गेहह २ कन्नतेउरंसि पक्खिवह, तते णं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सति, तते णं कोटुंबिय जाव पक्खिवंति, तते णं से कण्हे| वासुदेवे बारवतीए नगरीए मज्झमझेणं णिग्गच्छति णिग्गच्छित्ता जेणेव सहसंबवणे उज्वाणे जाच पजुवासति, तते णं अरहा अरिहनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य धम्मकहाए कण्हे पडिगते, तते णं से गयमुकुमाले अरहतो अरिट्ट० अंतियं धम्मं सोचा जं नवरं अम्मापियरं आपुच्छामि [६] SCARX*** * दीप अनुक्रम [१३] SSA ******* १'बाहिं' इत्यत्र बहीभिः कुन्जिकाभिः यावत्करणाद्वामनिकामिः चेटिकाभिः परिक्षिप्ता इत्यादिवर्णको दृश्यः । murary.om गजसुकुमारस्य कथा ~ 22 ~

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69