Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ------------- अध्ययनं [८] ---------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[६]
HAMACANSPOORS
तेणेव उवा०२ जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कटु एवं वदासिइच्छामि णं देवाणु सहोदरं कणीयसं भाउयं विदिपण, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी-होहिति णं देवाणु तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक जाव अणुप्पत्ते अरहतो अरिहनेमिस्स अंतियं मुंडे जाव पब्बतिस्सति, कण्हं वासुदेवं दोबंपि तपि एवं वदति २ जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु.पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव। उवा०२ देवतीए देवीए पायग्गहणं करेतिर एवं व०-होहिति णं अम्मो! मम सहोदरे कणीयसे भाउएत्तिकह देवतिं देवि ताहिं इट्ठाहिं जाव आसासेति २ जामेव दिसं पाउन्भूते तामेष दिसं पडिगते । तए णं सा देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाढया हद्दहियया
दीप अनुक्रम [१३]
१ जहा अभओत्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं-केवलमयं विशेषः अर्थ हरिणेगमैषिण काआराधनाथाष्टमं कृतवान् , स तु पूर्वसङ्गतिकसा देवस्येति, 'विइणति वितीर्ण-दत्तं युष्माभिरिति गम्यते, २ 'संसि तारिसर्गसी'त्यादी।
यावत्करणात् शयनसिंहवर्णको सायन्तौ दृश्यौ, 'सुमिणे पासित्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् दृष्टा तुष्टा स्वभावग्रहं करोति शयनीयात्पादपीठाचावरोहति राक्षे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढगति स्वप्नपाठकानाकारवति, तेऽपि तदेवादिनन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य परिवहइसि सुखसुखेन गर्भ परिवहतीति द्रष्टव्यमिति,
SAREauratona
nd
M
auranorm
गजसुकुमारस्य कथा
~ 20~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f12de2b62d6c7a9a2becf4e73ae2da3810116dae6a285e086be8cb84db91e522.jpg)
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69