Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 21
________________ आगम (०८) “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ------------- अध्ययनं [८] ---------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [६] HAMACANSPOORS तेणेव उवा०२ जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कटु एवं वदासिइच्छामि णं देवाणु सहोदरं कणीयसं भाउयं विदिपण, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी-होहिति णं देवाणु तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक जाव अणुप्पत्ते अरहतो अरिहनेमिस्स अंतियं मुंडे जाव पब्बतिस्सति, कण्हं वासुदेवं दोबंपि तपि एवं वदति २ जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु.पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव। उवा०२ देवतीए देवीए पायग्गहणं करेतिर एवं व०-होहिति णं अम्मो! मम सहोदरे कणीयसे भाउएत्तिकह देवतिं देवि ताहिं इट्ठाहिं जाव आसासेति २ जामेव दिसं पाउन्भूते तामेष दिसं पडिगते । तए णं सा देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाढया हद्दहियया दीप अनुक्रम [१३] १ जहा अभओत्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं-केवलमयं विशेषः अर्थ हरिणेगमैषिण काआराधनाथाष्टमं कृतवान् , स तु पूर्वसङ्गतिकसा देवस्येति, 'विइणति वितीर्ण-दत्तं युष्माभिरिति गम्यते, २ 'संसि तारिसर्गसी'त्यादी। यावत्करणात् शयनसिंहवर्णको सायन्तौ दृश्यौ, 'सुमिणे पासित्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् दृष्टा तुष्टा स्वभावग्रहं करोति शयनीयात्पादपीठाचावरोहति राक्षे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढगति स्वप्नपाठकानाकारवति, तेऽपि तदेवादिनन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य परिवहइसि सुखसुखेन गर्भ परिवहतीति द्रष्टव्यमिति, SAREauratona nd M auranorm गजसुकुमारस्य कथा ~ 20~

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69