Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [१], ---------------------- अध्ययनं [८] -------- -------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
तते गं तीसे देवतीते देवीए अयं अन्भत्थिते ४ समुप्पण्णे-एवं खलु अहं सरिसते जाव नलकुब्धरसमाणे सत्त। पुत्ते पयाता, नो चेव णं मए एगस्सवि बालत्तणते समुन्भूते, एसविय णं कण्हे वासुदेवे छहं छह मासाणं ममं अंतियं पायवंदते हव्वमागच्छति, तं धन्नातो णं ताओ अम्माओ जासिं मण्णे णियगकुच्छिसंभूतयाई धणदुद्धलुयाई महुरसमुल्लावयाई मंमणपजंपियाई थणमूलकक्खदेसभागं अभिसरमाणाति मुद्धयाई पुणो य कोमलकमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगि णिवेसियाई देंति समुल्लावते सुमहुरे पुणो २ मंजुलप्पभ
[६]
दीप अनुक्रम [१३]
१'अयमभत्थिए त्ति इहैवं दृश्यम्-'अयमेयारूवे अब्भत्थिए चिंतिते पस्थिए मणोगए संकप्पे समुप्पजिस्था' तत्रायमेतद्रूपः आध्यात्मिकः-आत्माश्रितश्चिन्तितः-स्मरणरूपः प्रार्थितः-अमिलापरूपो मनोगतो-मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः ।।
धण्णाओ गं ताओं' इत्यादि, धन्या धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बा:-नियः पुण्या:पवित्राः कृतपुण्याः कृतार्थाः कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः 'जासि'ति यासां मन्ये इति वितर्कार्थों निपाता, निजककुक्षि
संभूतानि ढिम्भरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनं-अव्यक्तमीपत्स्खलितं प्रजदिल्पितं येषां तानि तथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्ति मुग्धकानि-अत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलो-18
पमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान सुमधुरान पुनः पुनर्मलप्रभणितान मखुलं-मधुरं प्रभणितभणितिर्येषु ते तथा तान, इह सुमधुरानित्यभिधाय यन्म खुलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्ट सम्भ्रमभणितत्वादस्पेति,
albhasaram.org
गजसुकुमारस्य कथा
~ 18~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f811f0fad2546d463825caa5972485fb47d4c6cc79754c32b10895c5382af765.jpg)
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69