Book Title: Aagam 08 ANTKRUT DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [3], ---------------------- अध्ययनं [८] ----------------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
६]
अन्तकृद-18णं सा देवती देवी अरहओ अरिद्व० अंतिए एयमह सोचा निसम्म हहतुट्ठ जाव हियया अरहं अरिहनेमि 31 ३ वर्ग शाने वंदति नमसति २ जेणेच ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति गजसुकु
आगतपण्हता पप्फुतलोयणा कंचुयपडिक्खित्तया दरियलयवाहा धाराहयकलंचपुष्फगंपिव समूससिपरो- मारा मकूवा ते छप्पि अणगारे अणिमिसाते दिहीए पेहमाणी २ सुचिरं निरिक्खति २ बंदति णमंसति शीध्ययन जेणेव अरिहा अरिह तेणेव उवाग. अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं करेति २ वदति 81 णमंसति २ तमेव धम्मियं जाणं दुरूहति २ जेणेव बारवतीणगरी तेणेच उवा०२पारवति नगरि अणुप्पवि-द सति २ जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग०२ सा धम्मियातो जाणप्पवरातो पच्चोरुहति २ जेणेव सते वासघरे जेणेव सए सयणिजे तेणेव उवाग०२त्ता सयंसि सयणिज्जंसि निसीयति,
दीप अनुक्रम [१३]
-SCRECSCG
१ भागयपण्हय'ति आगवप्रभवा-पुत्रस्नेहात् स्तनागतस्तन्या 'पप्फुयलोयणेति प्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'केचुयपरिक्खित्त'त्ति परिक्षिप्तो विस्तारित इत्यर्थः कञ्चको-वारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलयवाहत्ति दीर्ण६ वलयौ-हर्षरोमाञ्चस्थूलत्वात् स्फुटितकदको बाहू-भुजौ यस्याः सा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंबपुप्फगंपिव समूससिय
रोमकूवा' धाराभिः-मेघजलधारामिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा ।
AAR
FarPranamamumony
awraanasurary.org
मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू० ६ स्थाने सू० ५ मुद्रितं
गजसुकुमारस्य कथा
~ 17~
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69