________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ----------------------- अध्ययनं [८] -------------------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम [१३]
अन्तक-माणा जाव अहासुह, तते णं अम्हे अरहतो अन्भणुषणाया समाणा जावज्जीवाए छटुंछट्टेणं जाव विड- वर्गे शाङ्गे
रामो,तं अम्हे अज्ज छडक्खमणपारणयंसि पढमाए पोरिसिए जाव अडमाणा तव गेहं अणुप्पविहा. तं नो
खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अने, देवतिं देविं एवं वदंति २ जामेव दिसं पाउ तामेव मारा ॥५॥1 दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ०४ समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अ-12 ध्ययन
तिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमणं देवाणुछ अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकु- ०५ ब्बरसमाणे नो चेच णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं न मिच्छा, इमं नं पचक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मताओ एरिस जाब पुत्ते पयायाओ, तं गच्छामि णं अरह अरिट्टनेमि वंदामि २ इमं च णं एयारूवं वागरण पुच्छिस्सामीतिकहु एवं संपेहेति २ कोहुंबियपुरिसा सद्दावेति २एवं व. लहकरणप्पवरं जाव उबट्ठति, जहा देवाणंदा जाव पज्जुवासति, ते अरहा अरिहनेमी देवतिं देवं एवं व०-से नूणं तव देवती! इमे छ अणगारे पासेत्ता अयमेयारूवे अन्भस्थि०४ एवं| खलु अहं पोलासपुरे नगरे अइमुत्तेणं तं चेव जाब णिग्गच्छसि २ जेणेव ममं अंतियं हलवमागया से नूर्ण
१ 'लहुकरणेति लघुकरणेत्यादिवर्णकयुक्त यानप्रवरमुपस्थापयन्ति। २ 'जहा देवाणंदति भगवत्यमिहिता यथा देवामन्दा भगवन्महावीरप्रथममाता गता तधेयमपि भणनीया,
SAMEmirathima
मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू० ६ स्थाने सू० ५ मुद्रितं
गजसुकुमारस्य कथा
~ 15~