________________
आगम
(०८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[१३]
“अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः)
वर्ग: [३],
अध्ययनं [C]
मूलं [६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०८ ], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Ja Eucator
देवती अत्थे समट्ठे ?, हंता अस्थि, एवं खलु देवा० तेणं कालेणं २ भद्दिलपुरे नगरे नागे नाम गाहावती परिवसति अड्डे, तस्स णं नागस्स गाहा० सुलसानामं भारिया होत्था, सा सुलसा गाहा० बालसणे चेव निमित्तणं वागरिता-एस णं दारिया शिंदू भविस्सति, तते णं सा सुलसा बालप्पभिति चैव हरिणेगमेसी भत्तया याविहोत्था हरिणेगमेसिस्स पडिमं करेति २ कल्ला कल्लिं पहाता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुष्कचणं करेति २ जनुपायपडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा, तते णं तीसे सुलसाए गाहा० भत्तिश्रमाणसुस्साए हरिणेगमेसीदेवे आराहिते याचि होत्या, तते णं से हरिणेगमेसी देवे | सुलझाए गाहावइणीए अणुकंपणट्टयाए सुलसं गाहावतिणि तुमं च दोवि समउउयाओ करेति, तते णं तुम्भे दोचि सममेव गन्भे गिन्हह सममेव गन्भे परिवहह सममेव दारए पयायह, तए णं सा सूलसा गाहावतिणी विणिहायमावन्ने दारए पयाइति, तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठाते विनिहाय मावण्णए दारए करतलसंपुर्ण गण्हति २ तब अंतियं साहरति २ समयं च णं तुमपि णवण्हं मासाणं० सुकुमालदारए पसवसि, जेवि अ णं देवाणुप्पिए तव पुत्ता तेवि य तब अंतिताओ करयल संपुर्ण गण्हति २ सुलसाए गाहा० अंतिए साहरति, तं तव चैव णं देवइ ! एए पुत्ता णो वेव सुलझाते गाहाव, तते
१ 'निंदु'त्ति मृतप्रसविनी, यत्रैते षडप्यनगारास्तत्रोपागच्छति तच सा वन्दत इति ।
गजसुकुमारस्य कथा
For Pasta Use Only
~ 16~
rary org