________________
आगम
(०८)
प्रत सूत्रांक
[&]
दीप
अनुक्रम [१३]
“अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः)
वर्ग: [३],
अध्ययनं [C]
मूलं [६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Eucation
गजसुकुमारस्य कथा
आयाम्हणपयाहिणं करेति २ वंदति णमंसति २ जेणेव भत्तघरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अणगारे पडिलाभेति बंदति णमंसति २ पडिवसज्जेति, तदाणंतरं च णं दोघे संघाडते बारवतीते उन्च जाव विसज्जेति तदाणंतरं च णं तचे संघाडते बारवतीए नगरीए उच्चनीए जाव पडिलाभेति २ एवं वदासि-किरणं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण० पञ्चक्खदेक्लोगभूताए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति जन्नं ताई चैव कुलाई भत्तपाणाए जो २ अणुष्पविसंति ?, तते णं ते अणगारा देवतिं देवीं एवं क्यासिनो खलु देवा०! कण्हस्स वासुदेवस्स इमीसे बारवती नगरीते जाव देवोगभूयाते समणा निग्गंथा उच्चनीय जाब अडमाणा भक्तपाणं णो लभंति नो (जं) चेव णं ताई ताई कुलाई दोपि तपि भत्तपाणाए अणुपविसंति, एवं खलु देवाशुप्पिया ! अम्हे भद्दिलपुरे नगरे नागस्स गाहाबतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्ठनेमिस्स अंतिए धम्मं सोचा संसारभव्विग्गा भीया जम्मणमरणाणं मुंडा जाव पव्वइया, तते णं अम्हे जं चैव दिवसं पञ्चतिता तं चैव दिवस अरहं अरिद्वनेमिं बंदामो नमसामो २ इमं एयारूवं अभिग्गहं अभिगेन्हामो-इच्छामो णं भंते! तुन्भेहिं अन्भणुष्णाया स
१ 'भुजो भुजोत्ति भूयोभूयः पुनः पुनरित्यर्थः ।
For Park Use Only
~14~
Prop