Book Title: Ritthnemichariyam Part 4 1
Author(s): Swayambhudev, Ramnish Tomar, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
Catalog link: https://jainqq.org/explore/001430/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PRAKRIT TEXT SERIES NO. 37 SVAYAMBHUDEVA'S RITTHANEMICARIYA (HARIVANSAPURANA) PART IV (1) UTTARA-KANDA EDITED BY RAM SINH TOMAR PRAKRIT TEXT SOCIETY AHMEDABAD 2000 Page #2 -------------------------------------------------------------------------- ________________ PRAKRIT TEXT SERIES NO. 37 : General Editors : D. D. Malvania H. C. Bhayani SVAYAMBHUDEVA'S RITTHANEMICARIYA (HARIVANSAPURANA) PART IV (1) UTTARA-KANDA EDITED BY RAM SINH TAMAR PRAKRIT TEXT SOCIETY AHMEDABAD 2000 Page #3 -------------------------------------------------------------------------- ________________ Published by: Harivallabh Bhayani Secretary, Prakrit Text Society, Ahmedabad-380 009. (c) Ram Sinh Tomar First Edition 2000 Price: Rs. 75/ Printed by: Ramaniya Graphics 44/451, Greenpark Appartments, Sola Road, Naranpura, Ahmedabad-380 063. Ph. 7451603. Page #4 -------------------------------------------------------------------------- ________________ prAkRta grantha pariSad : 37 kairAya-sayaMbhUdeva - kiu riTTaNemicariu (harivaMsapurANu) caturtha khaMDa (prathama bhAga ) uttara-kaMDu saMpAdaka : rAma siMha tomara prAkRta grantha pariSad ahamadAbAda 2000 Page #5 -------------------------------------------------------------------------- ________________ viSayAnukrama saMdhi pRSThAMka tiNavaimo saMdhi cauNavaimo saMdhi paMcANavaimo saMdhi chaNNavaimo saMdhi sattANavaimo saMdhi aTThANavaimo saMdhi NavaNavaimo saMdhi saumo saMdhi ekkuttara-saumo saMdhi biuttara-saumo saMdhi tiuttara-saumo saMdhi Page #6 -------------------------------------------------------------------------- ________________ Foreword With this fourth part the publication of Svayambhus' Ritthanemicariya also called Harivassapurana is completed. This part contains a portion of the Uttarakamda. In the manuscripts Sandhis 93 to 112 cover the Uttarakamda. But the present part, eventhough it is the last part gives the text up to Sandhi 103 only. The reason for omitting the remaining Sandhis is stated in the Preface. At the time of the publication of this number of the P. T. S. Series, it is very sad that Dalsukhbhai Malvania is no more with us. He passed away on the 28th January. He was the architect of the Prakrit Text Society. His loss is irrepairable for the Indology. We thank Dr. R. Tomar for waiting for several years. With this part the publication of Svayambhu's great epic is completed. - H. C. Bhayani General Editor Preface In the Introduction to Svayambhu's Paumacariya (Part I PP. 18-20, 42-44 : SJS, No. 34, 1953), I have shown that there were three hands in the composition of the Uttarakamda of the Ritthanemicariya. Samdhis 93 to 99 are by Svayambhu. Samdhis 100 to 104 are by Svayambhu's son Tribhuvana. Samdhis 105 to 112 are by Tribhuvana and Yasahkirti Bhattaraka who flourished in the fifteenth century. This information we can gather from the colophons given at the end of Samdhis 100 to 112 (see Paumacariya, Part 1. Introduction, p. 125-127). Svayambhu's own statement clearly says that his muse was tired. This implies that due to failing health he could not complete the Aritthanemicariya and possibly shortly he passed away. It seems that some parts of the Samdhis 105 to 112 were missing in the manuscript that used by Yasahkirti Page #7 -------------------------------------------------------------------------- ________________ and he made good that loss by himself filling the gap. We have included here only Tribhuvana's contribution. Moreover the readings of the manuscript in the case of Samdhis 105 to 112 are considerably corrupt. So we thought it advisable to omit it. Tomar's text of Samdhis 97 to 103 was revised by Bhayani in view of metrical consideration and of observing consistency of grammatical form. Dr. Ramanik Shah assisted by Saloni Joshi prepared a copy of the text of Samdhis 103 to 112 on the basis of Bh. manuscript. But as said previously we have excluded the last nine Sardhis. At numerous places in the later part the readings are doubtful and the meaning obscure. To indicate this we have put questionmarks. But actually the text is unclear to us at many more places. Our only excuse to publish such a text is to make available the way the topics covered by this part were treated by Svayambhu and Tribhuvana. In the second Kadavaka of Samdhi 104 (not included in the published part), Tribhuvana has given a long list of earlier Sanskrit, Prakrit and Apabhraisa poets. The list is important from several points of view. But there is a number of copyist's errors and the identification of the poets some known, many unknown poses another problem. In some commentaries of Hala's Gahakosa also we find the author name appended to each Gatha and there also forms of many names are obviously corrupt. Tribhuvana's list would require a special treatment. 1-5-2000, Ahmedabad H. C. Bhayani Page #8 -------------------------------------------------------------------------- ________________ riTTaNemicariu (harivaMsapurANu) uttara-kaMDu Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ tiNavaimo saMdhi jarasaMdhe samare samattae hari vAravai piisri| tava-kAraNe Nemi giri- ujjataho NIsarai / [1] ettahe viNivAiu magaha-rAu ettahe vasuevaho vijau jAu veyaDDhaho dAhiNa-seDhi siddhi pajjuNNa-saMvu-paNNatti-riddhi vattAura gaya piuhe pAsu hari-vaiyaru akkhiu tehiM tAsu cakkAhiu jiu cakkeNa bhiNNu jiha NivaDiu sAla-dumo va chiNNu 4 jiha sura-Nara-parimiu sAvalevu NArAyaNu Navamau vAsueu vijAhara je je jage ajeya jAyavahaM jAya te vasa-viheya diNNau kaNNau hari-NaMdaNAhaM sohagga-rUva-dhaNa-jovvaNAhaM ettahe maraMtau kuruva-rAu satthAre mahArisi turiu jAu saNNAsa-vihANe pANa mukka paya paMca jeNa mAseNa mukka gau saggahiM sattu-samUha-vatta jAyava jarasaMdhaho pAsu patta ghattA saMkAriya savva je je viNivAiya rAya rnne| NaM giMbha-daveNa sukka mahA-duma daDDa vnne|| [2] aTThAraha akkhohaNiu jetthu ko Dajjhau rujjau kavaNu tetthu goviMdeM to-vi bhaDaggi diNNu sijjhaviu savvu jo jevaM tiNNu pae pae ciyAiM pajjAliyAI chuDu chuDu aMgaI pakkhAliyAI tahiM avasare para-Naravara-Nisiddha soNAsaNa-mahArahu vasaha-ciMdhu vAravaihe Au samuddavijau sajjaNe mi kumAreM laddha-vijau sa-dasAruha khemAkhemi hUva thiya ekkahiM Nimmala-kula-pasUya puNu gaya gaMgA-NaMdaNaho pAsu guru bhaNevi ti-bhAmari diNNa tAsu tahiM haMsa-mahArisi-paramahaMsa vaMdeppiNu viNNi-vi kiya-pasaMsa 8 Page #11 -------------------------------------------------------------------------- ________________ riThThaNemicariu ghattA tumhihiM dikhehiM suha-rasa-pasariya-parimalaI / kara-gijjhaiM hoti sagga-mokkha-sukkhaI phalaI / / 4 sAyara-gaMbhIra-mahAsarehiM AsIsa diNNa paramesarehiM jama-jalaNa-pavaNa-vaisavaNa-khaMda kula-sela-samudda-disA-gaiMda NakkhattaI caMdAicca jAvaM mahi bhuMjau NIsAmaNNa tAvaM NaMdau hari-vaMsu aNekka-kAla jiha tiNNi cakka hala cakka-pAla hari-vala titthaMkara parama deva amarehiM karevI jAha seva kotI-NaMdaNa NaMdaMtu savva jiNa-sAsaNa-vacchala parama bhavva gaMgeu khamAviu khamahi tAya mahi-kAraNe keNa Na diNNa ghAya tumhaha AsIsa-taraMDaeNa uttiNNa kilesaho khaMDaeNa ghattA AehiM NiyAiM dukkhaiM bhayaI amaMgalaI / para diTThaI tAya evahiM savvaiM mNglii|| 4 sara-NiyarAliMgiya-viggaheNa vuccai mayaraddhaya-NiggaheNa dujohaNa-mAgaha hINa-satta Niya-Niya-duccariehiM maraNa patta tumhaiM dhara-dhIra mahANubhAva mahi bhuMjahu caMdAicca jAvaM maI khamiu asesaha khamahu tumhi lai Dhukku payANau jAhuM amhi Aucchiya sayala-vi kiya-Nisallu ettaDau bhaNevi jai kiya-mahallu to mANusu kahi-mi Na daddhu jetthu mai gaMpi Dahejjahu Navara tetthu viNNavai juhiTThilu Navevi pAya hauM pesaNu eu karemi tAya vollaMtaho e AlAva tAsu kaMTha-TThiya pANa piyAmahAsu maharisihiM paghosiu kaNNa-jAu vaMbhuttaru gau asarIra-bhAu NIlai harihe uttara-gaMDa-sele sira-sihare daDDu majjhaNha-vele Page #12 -------------------------------------------------------------------------- ________________ tiNavaimo saMdhi ghattA tA uTThiya vANi etthu daDDha gaMgeya-sau do doNa-sayAI kaNNajjuNahaM pamANu Nau // sacchaMda-maraNu muu bhIsu jetthu puNNAusa amara paDaMti jAvaM / pallovari sasi-ravi-asuramaMti saMvacchara kAha-mi oNu palla NakkhattahaM palla-cauttha-bhAu vaMdhava paTThavevi kiyaMta-sAla mahi acala juhiTThila huva kAhaM kiM Nala-Nahusa-vali-rAvaNAhaM kiM cakkavaihiM kiM halaharAhaM ajarAmaru mANusu kavaNu tetthu sAmaNNa-NarehiM ko gahaNu tAvaM sama-lakkhu sahasu sau te jiyaMti avasesa paMca-adbhuTTha palla dui tettIsovahi sura-NikAu jIvesahi tuhu kettaDiya kAla kiM mAgahaNAha-dujohaNAhaM kiM sivi-dilIvi-sahasajjuNAhaM kiM titthayarahaM kiM kulayarAhaM 8 ghattA muya Naravara-lakkhu tava-NaMdaNa to-vi amara-sahasa vNbhaann-sy| kAha-mi pacchae mahi Na gy|| 10 gau tava-suu kahiu sahoyarAhaM jalu demi jAma melaviya pANi iha sau gaMgeyahaM daDDa Asi upaNNa coja hari-halaharAhaM thovaMtaru tahiM acchaMti jAma veyaDDaho tiNNi-vi sANurAya paDivatti jahAruha karevi tehiM cau-disu saMvacchara bhamevi aTTha valaeva-sAmi-dAmoyarAhaM ucchaliya tAma Nahe divva vANi do doNahaM kaNNajjuNahaM rAsi sAmaMtahaM maMtihiM kiMkarAhaM jaNe uThThiu tUra-vamAlu tAma pajjuNNa-saMva-vasueva Aya puNu diNNu payANauM jAyavehiM puNu sarahasa dArAvai paiTTha 8 Page #13 -------------------------------------------------------------------------- ________________ rihaNemicariu uppajjai cakku pAvijjai rajju ghattA samare Nihammai viri-vlu| eu purAiu puNNa-phalu // pariosiya sayala-vi Niyaya-vaMdhu ahisittu sauri kiu paTTa-vaMdhu vasuevaho dAhiNa seNi diNNa paMcAsa-mahApura-bheya-bhiNNa mahurahiM paisAriu uggaseNu vasuhaddha vihaMjiu jiha suheNa kuru-jaMgala-maMDalu paMDavAhaM avaraI puNu avarahaM vaMdhavAhaM mahi pAlai gayauru dhamma-puttu Naya-vikkama-viNayAyAra-juttu dhayaraTThaho kama-kamalaI thuNaMtu. gaMdhAri jaNeri va jaya bhaNaMtu tAi-mi ciMtaMtai dhammu mokkhu vIsariyaI puttahaM taNauM dukkhu vahu-kAlaho NArau Au pAsu kiu savvahiM abbhuTThANu tAsu __ghattA gahiyArisAe nniy-sriir-mNddnn-mie| NArau paisaMtu Navara Na joiu domie| [8] AsIvisa-visahara-visama-cittu deva-risi huvAsaNu jiha palittu vicchoiya jAma Na ajjuNAsu kau tAma maNorahu mahu maNAsu sa-vimANu sa-dhayavaDu aMvareNa / __ gau dhAyai-saMDu khaNaMtareNa jahiM puravaru NAmeM amarakaMka vitthareNa pariTThiya NAI laMka 4 vasuhAhiu dIsai paumaNAhu dIhara-pAroha-palaMva-vAhu paDivatti jahAruha kiya NiveNa dakkhaviu juvaiyau patthiveNa lai pekkhu maNohara-dehiyAu sagge-vi atthi jai ehiyAu teNa-vi darisAviya paDima tAsu NaM hattha-bhalli mayaraddhayAsu ghattA sahasatti NariMdu domai-paDimae ditttthiye| mucchaviu NAI ure kaNNIe paiTThiyae / Page #14 -------------------------------------------------------------------------- ________________ tiNavaimo saMdhi [9] kaha kaha-va kileseM NaravariMdu ummucchiu pucchiu muNivariMdu kahi-ttaNau eu vara NAri-rayaNu taho akkhiu taM NisuNevi vayaNu lavaNovahi-veDhie jaMbudIve kuru-jaMgale gaMgA-Nai-samIve NAmeNa hatthiNAyauru tetthu jANijjai domai vasai jetthu kosAvahi kuvalaya-gaMdhu jAhe ko vaNNevi sakkai rUu tAhe kettahe-vi kahi-vi gau avaduvAru vasuhAhiva-gattaI tavai mAru paumai-mi Na icchai paumaNAha caMdaNu-vi NirAriu karai DAhu bhAvaMti Na sIyala surahi vAya evaM taho virahAvattha jAya ghattA vaNu kahi-mi paiDu laggu suriMdaho saahnnho| vahurUviNi-maMtu siddha Asi jaM raavnnho| [10] suru sAhiu saMgama-NAma-dhAri sAvahi kiyaMta-rUvANukAri Niya-vaiyaru kahiu asesu tAsu Na NihAliya jai to mahu viNAsu gau gayauru suravaru sANurAu suha-sutta NisAsu harevi Au sa-vimANa bhavaNa-ujjANe mukka ka-vi devaya ThANaho NAI cukka jANAviu ANiu pAsu tAhe Nisi-Niggame uggame divasa-NAhe vollAviya kaha-vi viuddha vAla NaM bhasalAlAviya kusuma-mAla ANAviya tuhaM maI karevi gAhu lai amarakaMka-Isu(?) paumaNAhu ghummAviacchi NiddAvabhutta suviNaMtaru bhaNevi ++++ sutta 4 8 ghattA migamaya-gaMdheNa Nava-NIluppala-dala-sseNa / mayaNe sasi-jaleNa NaM uppAiya vibhieNa / [11] kaha-kaha vi viNidda viuddha vAla NaM kAma-kaMDe-koMdaDa-sAla kala-kiMkiNi-muhalu vimANu dilu para-purisu avara parayAra-dhiTTha Page #15 -------------------------------------------------------------------------- ________________ riTThaNemicariu 4 so pabhaNai dhAyai-saMDu kettu cau-lakkha-parama-joyaNa-pamettu kAlovahi-veDhie tahiM asaMka NAmeNa eha puri amarakaMka hauM paumaNAhu iha bhuMjamANu vihaveNa sakku sAhaNa-samANu vAmoru NiyaMviNi tuha kaeNa Navi mahu dihi caMdaNa-paMkaeNa Na jaladdae Na mayalaMchaNeNa ANAviya teM tuhuM kAraNeNa lai desu asesu vi puravarAI dhaya-ciMdhaI chattaiM cAmarAI ghattA lai maNi-ravaNaiM raha-gaya-tUraI vasaNauM / ulhAvi valaMtu piya mahu virh-huvaasnnu|| [12] taM NisuNevi pabhaNai dumaya-putti AsaMka-vivajjiya dhutta-dhutti gaMdhavva paMca pacchaNNa-vesa kaMpati jAhaM amara-vi asesa te jale thale Nahayale paribhamaMti aNivAriya-goyara saMcaraMti je je juANa maI ahilasaMti te te gaMdhavvahaM khayaho jaMti bhaMjaMti NariMdANaMdirAI pAyAra-paoliu maMdirAI ahilasiya Asi hauM kIyaeNa so cUriu daiveM vIyaeNa jiha taiM tiha hariya jayabaheNa pacceDiu so-vi jayaddaheNa mAsAvahi jai te kaha-vi NAya to jaMbhAvai taM karahi rAya ghattA sire veNi Nivaddha cattAhAra kiles-sh| thiya NiralaMkAra NaM dukkai-kiya kvv-kh|| [13] paMDavehiM tAma vasumai gaviTTha cakkavaihe keNa-vi kahiya vatta kira kheDA bhamADai Niyaya-seNNe mANijjai dhAyai-saMDu dIu Nau kahi-mi dhaNaMjaya-dhaNiya diTTha Niya kaMta kaNha kari vijaya-jatta deva-risi parAiu laggu kaNNe tahiM paumaNAhu Niya-kula-paIu 4 Page #16 -------------------------------------------------------------------------- ________________ tiNavaimo saMdhi tahe kAraNe teNa ji sAhieNa Niya etthaho deve bhAvaNeNa avaropparu vaTTai saMdhi-kajju to vAriya vaMdhu jaNaddaNeNa ArAhaNa-maMtArAhieNa avaharevi sIya jiha rAvaNeNa ko jANai hosai kAiM ajju gau gayauru ekke saMdaNeNa pattA ToTake domai kuDhe laggu sahuM paMDavehiM aNiMdiehiM / maNu NAI paya? periu paMcahiM iMdiehiM / / [14] ArAhiu sutthiu suravariMdu uttAriya teNa mahA-samuddu Niya tettahiM jettahiM jaNNaseNi hari-jamala-juhiTThila-bhImaseNa dhAiya paharaNa-kiNa-kaDhiNa-pANi ghaNa-ghaTTaNa-ghagghara-ghora-vANi sAraMgu laiu dAmoyareNa kare pheriya lauDi vioyareNa NauleNa padarisiu kuMta-maggu sahaevaM kaDDiu maMDalaggu tava-sueNa satti samarujjaeNa viNivAriu Navara dhaNaMjaeNa kuruvAeM khaMDava-DAmareNa vahu-tAluyavamma-khayaMkareNa dujohaNa-dhaNa-pariyattaNeNa saMsattaga-seNNa-vihattaNeNa 4 ghattA lai acchahu savva bhuvaNucchaliya-mahAguNeNa / maI ekke itthu kiM Na pahuccai ajjuNeNa // Auriu saMkhu payaTTa patthu mahumaheNa-vi pUriu paMcayaNNu taM vANehiM laiu kaiddhaeNa vihalaMghalu para-vala-diNNa-bhaMgu gayaNatthe kaNheM Nayara-sAru gaya-ghAyahiM bhImeM maMdirAI udaMDa-kaMDa-koyaMDa-hatthu saNNahevi padhAiDa vairi-seNNu piya-parihava-vehAviddhAeNa paisAriu puravare vairiyaMgu pADiu pAeNa paoli-dAru cUriyaiM kiyaiM pakkaMdirAI Page #17 -------------------------------------------------------------------------- ________________ riThThaNemicariu bhau jAu mahaMtu NarAhivAsu vihaDaphphaDu gau domaihe pAsu paramesari pabhaNai abhau deti maI akkhiu jiha gaMdhavva eMti . ghattA tiNa-daMtu NariMdu savvehiM pAehiM paaddiyu| viDu a-viNayavaMtu kauNa hoi vibbhaaddiyu|| . [16] sA paMkayaNAheNa sarahaseNa mellAviya patthaho jaNNaseNi paripuNNa maNoraha tuhi jAya paDivArA cha-vi chahiM rahehiAya paripUriu kuru-guru-ghAyaNehiM Niya-jalayaru Nara-NArAyaNehiM jaNu vahiriu kaMvua-mahasarehiM NaM gajjiu vihiM khaya-jalaharehiM to caMpApuri-paramesareNa kavileNa addha-cakkesareNa jiNu pucchiu vammaha-maya-vimaddu ehu kaho NisuNijjii saMkha-saddu vajarai bhaDArau Niravaleu ehu jaMbUdIvaho vAsueu pekkhaNahaM NarAhiu viNayavaMtu viNivArijaMtu-vi gau turaMtu 8 ghattA avaropparu dinu uppari lavaNa-mahaNNavaho / Na virujjhai jema jinn-bhaasiy-prmaagmho| [17] caMpA-paramesaru paDiNiyattu kuru-jaMgalu desu aNaMtu pattu paMcAlae sahuM vollaMtu jAi dhaTThajjuNu dumau sihaMDi NAI accaMta siMgha gayaNammi dhutta oyarevi jauNa thiya paMDu-putta lhikkiyaiM savvaI tAraNAI NaM kiyaI virohaho kAraNAI to kaNhu sa-kaNNu sa-sUu pttu| kAliMdi-mahaddaha puliNu jattu paripucchiya paMca vi viNNa kevaM sa-turaMga sa-sArahi Na kiya kheva tAha-mi muha-kuharucchaliya vAya bhuya-daMDa-taMraDau karevi Aya paha-parisamieNa-vi kesaveNa sa-turaMga sa-domai sa-dhuriteNa (?) 8 Page #18 -------------------------------------------------------------------------- ________________ tirasat saMdhi ghattA rahu laiu kareNa lakkhijjai NAI kaNaya - kavaya-paharaNa - bhariu / giri- govaddhaNu uddhariu || [18] jAyava - NivaNa jiha so tiha te vi paramesaru para para deMtu jAi uttiNNu jauNa-jalu uNha - mettu maNe dummiu duddama-daNu-damaNu jasu sayala-kAla-kula- pakkhavAu so-vi te vi savva paTTaNu paTTha tahe taNaya-taNauM NAmeNa ajju paMDavaha - mi dAhiNa- mahura siddha ali-valaya- jalaya- kuvalaya-savaNNu NArAyaNu ghattA rahavara - jhiMdueNa ramaMtu NAI to bhImeM ANiu jANavattu kaMtAre duruttare kheDDa kavaNu ciMtijjai taho kira kiha apAu mahumaNa suddA vidiTTha to dijjai kuru - jaMgalau rajju vahu-divasehiM te tetta paTTha Niya - - puravaru pavaNNu taho to paDivatti kiya / rajju saI bhuMjaMta thiya // iya riTThaNemicarie dhavalaiyAsiya sayaMbhUeva - kae teyANamo ( tiNavaimo ) saMdhi samatto / *** 4 9 9 Page #19 -------------------------------------------------------------------------- ________________ cauNavaimo saMdhi paMDava dAhiNa-mahura gaya vAravaihiM paiTTha jaNaddaNu / tAma Na NAvai keNa Niu aNiruddha aNaMgaho NaMdaNu // [1] sa-bhuva-vasIkaya-Naravara-viMdaho atthANatthaho taho goviMdaho keNa-vi kaNNauDaMtare sIsai deva deva aNiruddha Na dIsai cau-disu vidisu patti paripesiya tehiM vasuMdhara sayala gavesiya paDiNiyatta viNNattu jaNaddaNu kahi-mi Na diDu aNaMgaho NaMdaNu tahiM vAhAuvvAhula-vAheM mukka dhAha dArAvai-NAheM mukka dhAha devai-vasuevehiM mukka dhAha rohiNi-valaevehiM mukka dhAha ruppiNi-pajjuNNehiM siva-samuddavijaya-muha-vuNNehiM mukka dhAha paTTaNeNa aseseM mukta dhAha NiyaDeNa viseseM 4 pattA uvvAhulugguppAyaNauM hari-rAulu viNu aNiruddhe / NaM vidANauM kamala-vaNu Nahe diNayareNa aviruddhe / to sakasAu jAu goviMdaho jeNa vioiu sajaNa-viMdaho NaMdaNa-NaMdaNu vAlu mahArau Au kiyaMtu tAsu hakkArau jai-vi pavaNu vaisavaNu puraMdaru varuNu kuveru theru jamu hari haru marai to-vi mahu dukkiya-gArau tAma mahArisi Ayau NArau so pabhaNai kaha-kaha-vi kumAraho paTTaNu sayalu ruvaMtu NivAraho piya-hiyavauM NAmaya-rasa-chikkauM soya-vimukku thakku tuNhikkauM kahai mahArisi sagga-NiseNihe giri-veyaDDaho uttara-seNihe so Niya-puri NAmeNa pasiddhI vahu-dhaNa-vahu-jaNa-kaNaya-samiddhI 8 Page #20 -------------------------------------------------------------------------- ________________ cauNavaimo saMdhi ghattA tahiM vANAhiu sahasa-bhuu vANAsaNa-vANa-bhayaMkaru / hari NAmeNa tuhAraeNa pajjalai jema vaisANaru // [3] cavai atthANe tAma kiya-johehiM avarupparu uppaNNa-virohehiM keNa diNNa pasaMsa siMhaDihe keNa-vi guNa NivvaNNiya paMDihe keNa-vi diNNa lIha ahimaNNuho ghAiu jeNa puttu sayamaNNuho keNa-vi dumaya-maccha-dhaTThajjuNa keNa-vi jamala-rAya bhImajjuNa keNa-vi saccai-NisaDha-dasAruha keNa-vi kAmapAla-kusumAuha maI puNu vAsueu pomAiu cakkAhivai jeNa viNivAiDa pattA jasu govaddhaNa-uddharaNe rasa rasai susai mucchijji| taho devaho NArAyaNaho valu vANa kAiM pucchijjai // 4 to vijjAvara-vai AruTThau NaM visamAhi mahA-visa-duTThara kahi devarisi gaMpi goviMdaho jai paisarai saraNu amariMdaho jai-vi kuveraho varuNaho ruddaho jai-vi karai rai majjhe samuddaho to-vi jiyaMtu Na cukkahi vANaho dasa-saya-kara-gahiya-kivANaho 4 . bhaNu hevAiu tuhuM jarasaMdhe pADami uttamaMgu sahu~ khaMdhe ettiu kAlu kiNNa pariyANiuM jahiM so huyavahu tahiM hauM pANiu jahiM so pArAvAru bhayaMkaru tahiM hauM amiya-virolaNu maMdaru jahiM so Nisi-tamu tahiM hauM vAsaru jahiM so phaNi tahiM hau-mi khagesaru 8 pattA cukkar3a para jIvaMtu mahu NaMto kallae laiu maI gaya saMkhu cakku dhaNu appevi|| bhu-daMDa-sahAseM cappevi // to maNe ciMtiu khaNe avadAreM kali karemi avareNa payAreM Page #21 -------------------------------------------------------------------------- ________________ riThThaNemicariu kusuma-vANa jiha hoi kumAraho lahu aNiruddha-paDima uppAiya usahe samappiya tAe vi diTThI vammaha-hattha-bhalli NaM laggI dAhiNa-mAruu parisaMtAvai kamala-seja kappUru a-sIyalu paMcamu paMcama-vANu aNaMgaho jiha pariosu pavaDDai mAraho NaM ahiNava-sohaga-paDAiya viraha-bhalli NaM hiyae paiTThI NavamI kAmAvattha valaggI caMdaNa-leu jaladda Na bhAvai maNa-paripIDaNu savvu a-komalu so-vi suhacchI jaNai Na aMgaho 8 __ghattA ahiNava-paDa-pacchima-chaleNa tahuM (?duhu) jameNa tiMva paaviy| vammaha-suya-NaTTAvaeNa rasa-bhAva savva nnccaaviy|| gau devarisi pariTThiya rANI tuhiNAhaya va NaliNi viddANI cittaleha tahiM kAle parAiya NAI suraMgaNa saggaho Aiya vuccai tAe kAiM avicittI lai AharaNaiM hohi saittI lai taMvolu vilevaNu phullaI lai devaMgaI aMge amullaI kari muhayaMdu caMda-vivujalu alayAvali vale vicchuhi kajalu tA vANAhiva-duhiyae vuccai karami savvu jai kAi-mi ruccai AeM suhaeM hauM saMtAviya kavaNa aNaMgAvattha Na pAviya pabhaNai cittaleha eu kittiu mahu asesu jagu goppaya-mettau pattA paDhamu NihAlami vAravai pacchae mahi sayala gvsmi| puNu tailokku paribhamevi avaseM paDiviMvu lhesmi| taM paDa-paDima levi sumaNohari diTTha gaviTTha sayala dArAvai / kAmu sa-kAmapAlu hari joiu tiNNi-mi aNuharaMti NevattheM gaya gayaNaMgaNeNa vijAhari Nava-juvANu tahe ko-vi Na bhAvai tihi-mi tAhiM paDichaMdu Na Dhoiu valu aMtariu vaNNavai hatthe Page #22 -------------------------------------------------------------------------- ________________ 8 cauNavaimo saMdhi vaDaMtareNa sauri-vaDDerau mayarakeu Isesa-kharerau puNu aNiruddha diDu so jujjai jasu lAyaNNe ko-vi Na pujjai jasu sohAgu Na laMghiu kAmeM jhijjai kusuma-vANu jasu NAmeM NiralaMkAru meM hotau sohai jai maMDiu to tihuyaNu mohai pattA laddhAvasarae Nahayarie Niu harevi aNaMgaho NaMdaNu / vANaMgaruhahe melaviu ruppiNihe jahAsiuM jaNaddaNu // [8] jAma tetthu aNiruddha vivujjhai tAma Navallu savvu Nau vujjhai kaNNA-rayaNu tiloya-suhaMkaru divva-tUli-pallaMku maNoharu gharu mANikka-sahAsehiM jaDiyau tuTTevi sagga-khaMDu NaM paDiyau maNi-mANikka-Tikka-kara-raMjiu / kuvalaya-dala-raseNa sammajjiu laMviyAiM siya-mottiya-dAmaI paumarAya-maNi-guccha-pagAmaiM kaMcaNa-dIviehiM ravikaMtaI sayala-kAla acchaMti valaMtaI sayala-paNAliehiM sasikaMtaI ratti-divasu acchaMti jharaMtaiM maNe uppaNNu coju taho vAlaho jammAubbu dihu vahu-kAlaho ghattA diDu kumAri NAri-rayaNu raNaraNauM jaNai jaM aNgho| laliu suhAvauM komalauM NaM mohaNu diNNu annNgho| viNNi Nievi paropparu rUvaI kiu pariNayaNu aggi pajjAlevi Niruvamu ahara-pANu pAraMbhai dhAiya vaMdha-karaNa-sara-karaNehiM Naha-lehaNa-sikkAra-viyArehiM ramiyaI tAma jAma ravi uTThiu Aiu cittaleha tahiM avasare amiya-raseNAtittIbhUyaI khaNu-vi Na sakkiyAI paDivAlevi rai-rasa-vasa aNaMgu paviyaMbhai bhAvAliMgaNa-cuMvaNa-varaNehiM aNNehi-mi aNNaNNa-payArehiM vihi-mi paDDiyAu parituTThau sahi evahiM upAu ko vAsare Page #23 -------------------------------------------------------------------------- ________________ riTaNemicariu mahu viNAsu tuha ayasaho maraNauM ajju-vi tuhu~ paiTTha kaho saraNauM 8 ghattA jAma Na sAhaNu acchahai paTTaviu samara-saru vaanneN| tAma mAe vari kettahe-vi tiNNi osarahuM vimaanne|| [10] taM NisuNevi vayaNu aNiruddhaM sAsaya-kitti-samAgama-luDhe maMbhIsiyau ve-vi kaho saMkaho para-valu khayaho jAi mahu ekkaho sUru va sUrU sUru ciru hotau aMdhayaviTThi puTThi Na deMtara sAvaleu vasueu mahAraNe ko Na bhagu teM rohiNi-kAraNe - 4 hari-sAhasu tumhehiM vivujjhiu sahu~ patthiveNa jeNa jage jujjhiu mayarakeu accaMtu vahujjau kusumavANu ucchuhaNu-vi dujau NaMdaNu tAsu kAsu AsaMkami Nimmalu Nau harivaMsu kalaMkami jasu lakkhaha-mi Na seu valaggai ekku vANu taho kettaho laggai 8 ghattA mA ciMtavahu aNADahau bhuya-daMDahiM vairi hnnesmi| raha-gaya-turaya-NarAhivai tAI [ji] paharaNaiM karesami // [11] tAma paMcacAmaru vasucaMdau mohaNa-thaMbhaNa-mAraNa-vijau to parihaviya-puraMdara-lIhaho jama-kayaMta-kalikAla-samANaho deva deva devAha-mi dujau teNa tumhArI duhiya viNAsiya tAma thova-kovaggi-saNAheM pesiya paharaNa-pANi padhAiya veDhiu ekku aNeehiM johehiM usae sakhaggu diNNu vasuNaMdau thiu raNa-maNu vala-vikkama-tijau soNiyapuri-paripAlaNa-sIhaho ArakkhiehiM kahijjai vANaho acchai ekku juvANu raNujjau NaliNi va kuMjareNa viddhaMsiya vijAhara vijjAhara-NAheM dappubbhaDa kettahi-mi Na mAiya raha-gaya-turaya-vimANArohehiM 8 Page #24 -------------------------------------------------------------------------- ________________ cauNavaimo saMdhi 10 ghattA teNa-vi te ekkallaeNa jaya-lacchi -vrNgnn-luddhe| hariNaiM hariNAhiveNa jiha Naravara Niruddha aNiruddhaM // [12] Navari ya guru-saMpahAro pahAyammi pAraMbhio teNa tehiM paDhukkaMta-lallakka-pAikka-mukkekkahuMkAra sNkaaynno| annvry-rsNt-gNbhiir-bherii-dddii-jhllrii-kaahlaa-lii+mu-taal-taalolisNkhoh-ddhkkekk-paannii-smuttuNt-kolaahlo|| haya-khura-khaya-khoNi-khubbhaMta-dhUlI-kayaMdhAra-pabbhAra-pUrijjamANaMdharA hoy-duurNtuddes-osaariaases-devaasuro| sarahasa-aNiruddha-dodAhiNaMguTTha-savvaMgulI-gADha-gIDhAsidhArA-NihammaMta-mAyaMgakumbhatthalAbhoya-Nigganta-muttAhalo // kahiM-pi AhayA hayA vasuMdharaM gayA gayA kahiM-pi vANa-kiMkarA kayA NiraMdhi NikkarA kahiM-pi bhagga-saMdaNA ThiyA NariMda-NaMdaNA kahiM-pi chiNNa-gattayA paData AyapattayA kahi-mi kuddha-aNiruddha-chAiyA jahiM paDaMti bhaDa-thaDa-NihAiyA kahi-mi sakavaya-sasikka-jAyayA doNNi doNNi dIsanti bhAyayA kahi-mi jAya raNamahi ekkaMgiNI kahi-mi pahAviya ratta-taraMgiNi kahi-mi kavaMdha-Nivahu NaccAviu Nahe givvANa-satthu tosAviu ghattA ekkeNa je vasuNaMdaeNa ekkeNa je vr-krvaaleN| suNNau soNIpuru karevi jama-ruDu vasAviu kaaleN| [13] keNa-vi kahiu tAma taho vANaho deva deva ekkaho je juvANaho haya gaya raha sAmaMta samattA sayala-vi samara-vasuMdhari pattA Nau sAmaNNu ko-vi so vAlau raNamuhe vAvaraMtu asarAlau Page #25 -------------------------------------------------------------------------- ________________ riTThaNemicariu jettahe ramai diTTi so tettahiM NIlu jema dIsai savvattahiM rahe rahe turae turae gae gayavare dhae dhae chatte chatte Nare Naravare kA-vi auvva bhaMgi taho kerI kiya sa-kaNNa vAhiNi vivarerI to soNIpura-vara-paramesaru jhatti palittu NAI vaisANaru devAviyaiM asesaI tUraI rasiyaI taDi-ghaNa-kulaI va kUraiM 8 pattA vahu-rahu vahu-gau vahu-turau vahu-vAhu vhu-jl-phrnnu| vANa-NarAhiu NIsariu NaM meru phuriya-tArAyaNu / / [14] teNa jaNaddaNa-NaMdaNa-NaMdaNu aNikkaa-bhiccu aNAsu a-saMdaNu pariveDhAviu Naravara-viMdehiM rahavara-pavara-turaMgama-gaiMdehiM NaM paMcANaNu hariNa-siyAlehiM NaM divasayaru mahAghaNa-jAlehiM NaM khagavai visa-visama-bhuvaMgehiM NaM parama-risi parIsaha-saMgehiM ekka-kivANu ekka-vasuNaMdau NaM Nava-mehu sa-vijula-caMdau hammai haNai vaNai Na vaNijai para-valu jiNai NaM keNa-vi jijjai viyarai valai dhAi paDipellai a-mua arAi kayAi Na mellai saravara-Niyara NivAriya khageM khagavai phaNi jiha caMcU-magge ghattA kAladaMDu jiha paDai sire vijula jiha kahi-mi Na sNtthi| pIDai aTThamu caMdu jiha saMmuhau sukku jiha utttthi|| [15] tahiM avasare hauM Ayau ettaho tumhaiM vala-nArAyaNa jettaho eu Na jANahuM vairi-Niruddhaho kA hosai avattha aNiruddhaho kesava-kAmapAla kuDhe laggA garuDa-sIha-vAhiNihiM valaggA mayarakeu Niya-vijApANe caliu NahaMgaNe pavara-vimANe tiNNi-vi rahaseM kahi-miNa mAiya veya1ttara-seNi parAiya ekkahiM miliya cayAri-vi sajjaNa NaM hari-hara-vambhANa-NiraMjaNa Page #26 -------------------------------------------------------------------------- ________________ caNavaimo saMdhi bhuvaNa - bhayaMkara-kara-parihacche dhaNu pheraMtu phuraMtu padhAi ghattA jaM aNiruddha uvvariu para- valu gholAgholi kiu [16] Na - vikaNNa-jAu taho dijjai deva deva dArAvara jettahe ANiu tAeM aNaMgaho NaMdaNu duhiya tuhArI laiya vivAheM hiu jeNa cakkAhiu viggaheM dukkaru jiNaNaha jAi raNaM taho to vijjAhara - seNa - pahANeM ko NArAyaNu ko tAladdha ghattA acchami vairi vahaMtu kira mahusa je samAvaDiya ema bhavi vijjAhara - NAheM laiyaI paMca saya koyaMDahaM dhAiu haNu bhaNaMtu goviMdaho Aiu siru vahaMtu Niya-khaMdhe giri - govaddhaNeNa uddharieM hauM puNu vANu pahANu NariMdahaM bhaNai aNaMtu ajju saI hattheM taM kova - kasAyAuNNehiM NArAyaNa - vala-pajjuNNehiM || pUriu paMcayaNNu siri-vacche vAhiM vANu NiraMtaru chAiu [17] Niravasesu vittaMtu kahijja raNihiM cittaleha gaya tettahe taruNI-ghaNa - thaNavaTTa-visaTTaNu kavaNa keli sahuM paMkayaNAheM so kiM caDa Na yiya- pariggaheM valikijjau thui - vAu aNaMto Niya- bhuya - sahasu viuvviu vANeM ko aNiruddha ko va mayaraddhau ajju kalle paDilaggami / sira- sejjahe kiha Na valaggami // suravara - jayasiri-saMgama - lAheM kare kare lakkhu lakkhu kiu kaMDahaM jaMtu iMdu madaho hari vA tuhuM jarasaMdhe kAliya- sehareNa jajjarieM +++++++++++++ lAyama paraM jarasaMdhaho paMtheM 17 8 4 8 9 Page #27 -------------------------------------------------------------------------- ________________ 18 eya cavaMta paropparu dhAiya ghattA vaMdha-karaNa -kaiyava - kusalu daviDa- vilAsiNi- surau jiha [18] viNi-vi vAvaraMti sama - ghAehiM vacchadaMta-thiya (?) - thUNAkaNNehiM jujjhitA jAma hu chAiu jujjhiya tAma jAma camu cUriya jujjhiya tAma jAma sara ghosiya jujjhitA jAma dha khaMDiya jujjhitA jAma puNu uTThiya jujjhiya tAma jAma ruhirolliya ghattA jujjhiya tAma jAma samare ruhira - samudde tarAviyaI [19] to mAhaveNa mahAhave tADiya ve uvvariya sIsu kira chiMdai deva deva aho deva - parAyaNa varu aNiruddhu sasuru mayaraddhau to - viNihammai vappu mahArau kusumavANa-karuNAmaya - sitteMraNu diNNa kaNNa aNiruddhaho vANeM kiu kara gahaNu saiMdaho NAvai acchara amara NihAlA Aiya sara-ghAya - muccha - uppAyaNu / raNu jAu vANa-NArAyaNu // NacciyAM aNeya - kavaMdhaI / chattaI dhaya- cAmara - ciMdhaI // vAha vAha rahaMgeM pADiya rAyautti tahiM avasare kaMdai dehi jaNera - bhikkhaNArAyaNa tuhuM bhattAra - piyAmahu laddhau jIvai suya-saMvaMdhi tuhAu parihariu bhAma-varaitteM sahu hiyaicchiNa aNNANeM gaya jaNNatta patta dArAvai riDaNemicariu tIriya- tomara - khura-NArAehiM oehiM avarehi-mi aNNaNNehiM vANa-jAlu kettahi-miNa mAiu haya-gaya- NaravariMda sara - pUriya sura ra riksesa pariosiya cAmara - chattehiM raNa-mahi maMDiya ghaNa ghaNa-paharaNoha- pariNiTThiya sa- girisa - sAyara vasumai Dolliya 8 8 9 4 9 4 8 Page #28 -------------------------------------------------------------------------- ________________ . cauNavaimo saMdhi ghattA saMkhehiM tUrehiM maMgalehiM hari bhavaNu paiDa turaMtau / Niya-vaMdhava-sayaNAvariu thiu raa saI bhuNjNtu|| iya rihaNemicarie dhavalaiyAsiya-saMyabhueva-kae caurANamo (cauNavaimo) sggo|| * ** Page #29 -------------------------------------------------------------------------- ________________ vANa-1 - vimaddaNahaM paMcANavaimo saMdhi sajjana-NaMdaNahaM aNiruddha-mayaNa-saMkarisaNahaM / - phalu kusalAkusalu NaM Au vasaMtu gavesaNahaM // 1 [1] tAha - mi vijaya paisarai vasaMtu laddha-pasaru kalu koila-kalayalu ucchaliu dhAi sIya maMthara-gamaNu jaya kamala rai-maMdiraI hiMdolau gijjai suMdarihiM pava-maMDava deti aNANiyaiM pANiu jharaMti Nijjhara-jharaiM gajjai sa-mudda sa-vasaMta - siri NaMdaNu kusumasaru vacchatthale vara siri ghattA Nava - komala - koMpala jAya taru damaNullau dijjai Nava - phaliu Nava- caMdaNahu dAhiNa -pavaNu parimala - pahi- iMdiMdiraI vajjaMti muyaMgA caccarihiM paMthiyahaM ikkhu - rasa - pANiyaI veNavau deti NaM vahu-paraiM mauriu kusumiu ujjeta - giri titthayaru sa - halaharu bhAiNaru / rai-vahu-varu sAhINa- siri saI mAha avaseM ei gharu // 9 [2] jattha payaMDa-paMDucchu-daMDa-khaMDAhi - ghAya - ucchaliya - sarasa-mAyaMda-goMdi - Niddaliya - kalama- kaNisa - hala-bhAra-bhajjaMta - bhisiNi- pabbhAra- bhiDaNa - bhaMguriya- bhamarabhamarolI dIsai gholaMtI paMthiehiM vaNa-lacchi-veNi vva / jattha ya Navalla-kaMkelli-malliyA - tilaya-vaula- punnAya caMpaya-viNidda - ruMdAraviMdamayaraMda-maMda-NIsaMda-saMdoha kaMdaridiMdirAvalI-bhamaI- vibbhalubdhaMtA dIsai vasaMtalacchIe roma-ra -rAi vva pahiehiM // jattha ya NIsaMta - Nimmala - pahAya sIyala-sugaMdha-maMthara-vahaMta- giri-malayamAruyaMdo [li] - duma-vaNa- voDha-moghAya - NihasaNuDDINa matthi - thippaMta- thora-mahutheva-bhariya-NaliNi-uDaM pijjaMta paMthiyahiM hi dhuttI - ahara vva dhuttehiM / - - Page #30 -------------------------------------------------------------------------- ________________ paMcANavaimo saMdhi jattha ya aNaMga-pihiya-ddhaya-cUya-Nava-kusuma-maMjarI-reNu-puMja-piMjariya-muhalakala-koilAlAva-diNNa-duha-jhINa-gayavai-guru-NiyaMva-parigaliya-mehalA-dAmaM dIsai jaNeNa sahasatti sutta-govAhi-valayaM v| jattha ya maNoharAgaya-vasaMta-saMgama-pabhiNNa-kari-karaDa-taDa-viNiggaMtamahuyarAyaNa-maya-sarI-paura-pUraMta-vAhiNI-vAhiNi-majAvio sa-muddA viNaccai mahalla-kallola-karayalo mattavAlo vv|| jattha ya vilAsiNI-raya-vilAsa-kavarI-Nivaddha-parigaliya-surabhi-Nava-kusumareNu-kappUra-paura-taMbola-vahala-parimilaMta-mattAli-valaya-jhaMkAra-maNoharAlAviNI-kaluggayaMta-kaMdappa-kaNNa-kaMDuyaNa-pehuNaM piva suhAvei // 6 [chammAlAgAho NAma chaMdo] ghattA tahiM tehae samae tAmarasamae maahv-dNsnn-my-muiy-mi| pallava-lola-kara laddhAvasara NaM Nacciya sarahasa vaarvi|| 7 atthANe pariTThiu cakkaharu aNiruddha saMvu saccai pavaru AlAva jAya to jAyavahaM avarehiM pomAiu mahumahaNu raha-cUraNu riTTha-kaMTha-dalaNu cANUra-kaMsa-cejhya-mahaNu avarehiM aNiruddhaho diNNu jau valu avarehiM avarehiM paMcasaru jaM Ayaho valu taM Nekkaho-vi titthaMkara halaharu kusumasaru aMkUra viorahu gau avaru vaNNiya valaiM tahiM paMDavahaM govaddhaNa-garuya-bhara-uvvahaNu 'kAliya-sira-sehara-daramalaNu jarasaMdha-kayaMta vANa-damaNu avarehiM vaNNiu siNi-taNaya-mau halahareNa pasaMsiu titthayaru Na miyaMkaho akkaho sakkaho-vi ghattA pabhaNai mahumahaNu parikuviya-maNu maiM caMgau vikkamu vujjhiu| apameya-valu saMbharai chalu so acchai kavaNu a-jujjhiu|| 10 Page #31 -------------------------------------------------------------------------- ________________ riTuNemicariu [4] uppaNNu kou to halaharaho ahikheu Na kijai jiNavaraho paramesaru savva-jaNatti-haru tailokkaho NAhu ti-NAya-dharu jai kaha-vi Na ubbhai dharaNiyalu to kiM NAsai taho taNauM vala jai thANaho Na calai meru-giri to kiM phiTTai taho taNiya siri Na muai majjAya samudda jai to kiM Na hoi sariyAhivai jai uppari paDai Na ghaNa-paDalu to kiM Na hoi taM gayaNayala jai pavaNu Na dAvai appaNauM kiM phiTTau ghaNahaM jhaDappaNauM jai Na Dahai sihi to kiM su lahu jai iha Na iMdu to kiM Na Nahu ghattA saccau dhIrimau gaMbhIrimau vikkhNbh-vliNduccaaliyiN| tAvaM ji sAraiM garuyAraiM tavaMtehiM jAvaM Na miliyiN|| NArAyaNu pabhaNai koDDu mahu jANijai kaho kettaDauM valu sakkaMdaNu majjaNa-vAlu jasu jasu NhavaNa-vIDhu givvANa-giri kira kavaNa keli tau teNa sauM pAvihasi jaMNa patto si hari tuhaM masau mahA-giri Nemi-jiNu hevAiu mahumahaNa + ra-murehiM jujjhevau sivi-NaMdaNeNa sahuM valaevaho viyasiu muha-kamalu khIrovahi-khIra-bhariya-kalasu kama-kamalehiM vasai tiloya-siri 4 jo avvau akkhau parama-pau mahu taNauM NivAriu kiyau vari jujjhevau kavaNu valeNa viNu jarasaMdha-kaMsa-vANAsurehiM ghattA acchau vihiM raNu kari mahu vayaNu nnh-kulis-koddi-kirnnujliy| to taI savvu kiu tailokku jiu jai valiya kumAraho aNguliy|| 9 jaM ema payaMpiu halahareNa NaM Niggaya NAiNi caMdaNahoNaM taM vAha pasAriya jiNavareNa vaja-sUi sakkaMdaNaho Page #32 -------------------------------------------------------------------------- ________________ paMcANavaimo saMdhi NaM ukka NahaMgaNa-Ayavaho NaM karaNa-laTThi airAvayaho NaM Nava-NIraharaho vijjuliya NaM bhava-mayarahara-virolaNiya NaM bhavvAbhavva-gavesaNiya NaM DAla mahA-vaDa-pAyavaho NaM taDiNi mahA-kula-pAvayaho NaM jiNavara-dhammaho jIva-daya NaM puNNa-pAva-bhara-tolaNiya NaM mokkha-magga-darisAvaNiya ++ ++ +++ ++++ ++ ghattA acchau bhuya-Naya-laiya ai-valavaiya kNcnn-keuuraalNkiy| jiNaho jaNaddaNeNa mahumahaNeNa aMguliya-vi valevi Na sakkiya // 9 4 8 NIluppala-maragaya-sAmaliya jaMvalevi Na sakkiya aMguliya taM mauliu mahumaha-muha-kamalu dasaNa-cchavi-kesaru ahara-dalu gau NAhu NihelaNu appaNauM ADhattu aNaMteM maMtaNauM asarAlu vAlu apameya-valu tA acchau vAhu-daMDa-juyalu jasu valevi Na tIrai tajjaNiya so vasumai harai mahuttaNiya ' saMkarisaNu pabhaNai kavaNu Daru ehu dhuu vAvIsamu titthayaru Na karei rajju tailokka-guru iha bhave pAvesai mokkha-puru hari harisiu to vari karami tihaM areNa tavo-vaNu jAi jihaM ghattA jAyava melavaho jale khelavaho ADhavaho kumAraho prinnynnu| pekkhevi sAvayaI vahu-bhaya-gayaI ciMtavai jeNa prinnikkhvnnu|| [8] NArAyaNa-maNe jaM jema thiu aNNahiM vAsare taM tema kiu uvavaNa-vihAra-tUraiM hayaiM jaya-NaMda-vaddha-mANa-sayaiM hari-vala payaTTa ujjeta-giri pekkhaNahaM auvva vasaMta-siri aNiruddha-saMvu-pajjuNNa gaya aMkUra-vioraha-siNitaNaya sa-kalatta dasAruha dasa-vi jaNa avara-vi jAyava vaNa-ramaNa-maNa 9 Page #33 -------------------------------------------------------------------------- ________________ riThThaNemicarita caliyaI savvaI aMteuraI sakalAva-saDora-saNeuraI dhaya-cAmara-chatta-vihUsiyaI saviyAra-vesasaramAsiyaI bhalaulaI(?) tAma padhAiyaiM gaMdhavvaI kahi-mi Na mAiyaiM 8 ghattA muhaI vilAsiNihiM piya-bhAsiNihiM sirikhNdd-pNk-dhvliikyiii| Nievi Na bhamara thiya avaheri kiya kau kml-dsnn-pyNkiyiN|| 9 [9] 8 viNievi NariMdaMteuraI jAyaI ricchiyaiM bhayAuraI haMsaulaI kahi mi samuTThiyaI gai-cora hoti je duTThiyaiM Na pariTThiya cakkavAya Naihe Na pahuttaNAI thaNa-saMgaihe kamalaI vimalaI Na chajjiyaI NaM kAmiNi vayaNa-parajjiyaiM malayANilu muha-pavaNAhihau taM desu vi chaMDevi NAI gau kalakaMThiu kala-kaMThihiM jiyau NIsaddau hoevi NaM thiyau hariNaI NAsaMti palajjiyaI NaM NArI-NayaNa-soha-jiyaI sihiulaI kalAva-kilAmiyaI NaM NaTThaI cihurohAmiyaI __ ghattA avayava-coriyahiM viNu goriyahiM vaNe paisevi jAiM jiyNtaaii| tAI paNaTThAI uttaTThAI avaraI vasaMti nnicciNtaaii| [10] katthai dAserau AraDai katthai kaMThAla-malava paDai katthai maMduriyahaM kalahaNauM ussAre turaMgamu appaNau mahu taNau turaMgamu jAu vari mAresai Navara NariMda-kari saMkaDae paMthe NaM doNNi thiya avaropparu pADAvADi kiya avarahaM pavahaNaiM paNaTThAI / avareM valivaMDe ghaTThAI avarahaM kara-kaMDaI laggAI avarahaM raha-cakkaI bhaggAI avarahaM seharaI vihaTTAI avarahaM AharaNaiM tuTTAI avarahaM paDiyaI kaDisuttAI avarahaM pAvaraNaiM guttAI Page #34 -------------------------------------------------------------------------- ________________ paMcANavaimo saMdhi 4 8 ghattA evaM pahANaehiM tahiM rANaehiM bahu-kAlehiM lddh-susevyho| kaDiehiM kaMThaehiM paDituTTaehiM kiya pujjA NAI ph-devyho| [11] tao tehiM diTTho girI ujjayaMto kariMdu vva caMdakka-ghaMTA dhuNaMto NariMdo vva do-dappaNe pecchamANo mahA-iMdaNIla-ppahA-lijamANo diNe sUrakaMtaggiNA pajjalaMtoNisA-caMdakaMtaMvuNA pajjharaMto tamAlela-kaMkola-kaMkelli-riddho suNAsIra-NArI-rayaMtA-suviddho durehAvalI-koilAlAva-rammo layA-maMDavocchAhiucchiNNa-ghammo samuttuMga-siMgagga-laggaMta-rikkho guhA-gutti-aMdhAriyA-duNNirikkho pabhiNNebha-dANeNa pakkhAliyaMgo vihaMgAvalI-sevio bhavva-saMgo mahA-siddha-khettaM pavittaM purANaM sivAdevi-dAyAya-kallANa-thANaM ghattA mokkha-duakkhalau jage aggalau amuNijjai Niruvamu keNa kiu| harevi tiloya-siri ujjeta-giri maMDaNauM suraTThaho hovi tthiu|| - [12] giridekkadese vimukkaM payANaM jalaM sIyalaM jattha vAlAhiyANaM paDiggAhiyA vallarI maMda-dakkhA vi-pAsAviyA vesa ruddakkha-rukkhA laijaMti ThAyA ThavijaMti haTTA vimuccaMti maMjUsa-mANikka-peTTA vaNijjovajIvI pasAraMti savvaM jiNAkAraNA tassa taM deti davvaM ehavijaMti sussAma-kaNNA turaMgA jalaM ti taMveramA timirayaMgA Nihammati khuMTA taDijaMti dUsA purovAriyA kAmiNI leMti bhUsA tarijaMti aNNA siDiMgehiM pacchA ravikkA-viguppaMtari cchuTTa-kacchA darummilla-NAhI-ahohutta-desA galaMtIsi-dhammella-gholaMta-kesA ghattA diNNAliMgaNauM pelliya-thaNauM aMguli-raya-lIla-vilaMviyauM / pAviya-suha-rasau mucchAvasau gaMDayalehiM Navara Na cuNviyu|| 9 4 8 9 Page #35 -------------------------------------------------------------------------- ________________ 26 riTThaNemicariu tahiM avasare Nesaru atthamiu ai-dIhara-Naha-paha-parisamiu NaM jalaNihi-dahe daDatti paDiu uDu-gaNu sIyara-Niyaru va caDiu dasa-disihiM padhAiya timira-chavi sUra-kkhae kaho aMdhAru Na-vi vAhariya pariTThiya jAmiNihiM AvANau kijjai kAmiNihiM dume dume aMdolai taruNiyaNu mahu pijjai gijai mahumahaNu to caMdaho ekka-kaluggamiya NaM Naha-vahu Naha-vaya-soha thiya tale raiyaI kusumattharaNAI diNNaiM pallava-uvahANAI daMpattiI suttaI vibbhamehiM gaya sayala ratti raya-parisamehiM ghattA uggau tAma ravi jai rayaNi Navi hri-kaay-kNti-tm-ddhkkiyiN| rayaiM pasattAiM asamattAiM ugghADIkarevi Na skkiyiN|| [14] to vaNa-vihAru pAraMbhiyau Nara-NAri-Niyaru paviyaMbhiyau ka-vi keNa sahu payaTTa dhaNiya vaNa-hatthi-gutta NaM hatthiNiya ka-vi kaho-vi dei muha-maMDaNauM ka-vi kaho-vi dei avaruMDaNauM ka-vi kaMpi ramevauM sikkhavai ka-vi kAsu-vi Naha-vaya dakkhavai 4 ka-vi kAsu-vi cuMvai muha-kamalu taMvola-vahala-parimala-vahalu DhillArauM karevi paiMdhaNauM . NaM dAvai savvasu appaNauM kAhe-vi keNa-vi sahu rUsaNauM ka-vi karai dUi-saMpesaNauM ka-vi kaho-vi pauMjai aNuNayaNu gaya kA-vi sa-NAha layA-bhavaNu 8 pattA Nievi sa-NeuraI aMteuraI pallava-phala-phulla-gahaNa-maNaiM / vaDDiya-muha-rasaI kararuha-vasaI NaM vAmaNihoevi thiyaI vnniN||9 _ [15] muhu Nievi savattihe rattiyahe ka-vi kAhe-vi kahai mahaMtiyahe maI kAI hayAsae jIviyae virahANala-jAlA-lIviyae Page #36 -------------------------------------------------------------------------- ________________ paMcANavaimo saMdhi vari vellihe taNau saNehaDau sA jai para maraNe osarai ka-vi kusumehiM vaMdhai vallahau ka-vi cUva-kusuma-maMjari khuDai / kAhe vi thaNavaTTe laggu bhamaru pallaviyau phaliyau phulliyau jo ko-vi avaruMDiu rukkhaDau mahu ghaiM puNu piu aNNahe varai maru mArami mareNa maraMti hauM sahuM tAe dureha-paMti paDai NaM tharaharaMtu kaMdappa-saru / NaM viyau je laiu Navalliyau liyara 8 ghattA , maMda-maMda-gaiu majaNa-maiu goviu goviMdAi tthiyu| vaNa-vihAru karevi jiNu kare dharevi sa-vilAsau salile pitttthiyu|| 9 [16] savvau savvAlaMkAriyau paribhamira-bhamara-jhaMkAriyau savvau phala-phullAluddhiyau kaiyava-sohagga-samiddhiyau savvau Nava-jovvaNaittiyau caMdaNa-ghaNa-raseNa palittiyau savvau Naha-dasaNa-vayaMkiyau gaMDuvaho vAsAlaMkiyau savvau jhala-raviyara-tAviyau mayaraddhaya-guru-NaccAviyau savvau parisama-pAseiyau kusumakkhalaNa-kkhaya-kheiyau savvau sAraMgi-pariggahiu thaNa-bhAroNAmiya-viggahau savvau sahasatti NivuDDiyau NaM jaleNa levi avaruMDiyau ghattA bhAvAliMgaNehiM paricuMvaNehiM jaMNemi-kumAraho lggiyu| varuNu vivohiyau maNe mohiyau NaM joyaI karevi viNiggau / [17] kAhe-vi kaDillu utthalliyau NaM vammaha-toraNu halliyau kAhe-vi ugghADiu ramaNa-muhu NaM mokkha-vAru aparimiya-suhu kAhe-vi romAvali maMDaviya NaM ali-riMcholi sa-maMDaviya kAhe-vi diTThaI thaNa-maMDalaI NaM jala-mayagala-kuMbhatthalaI kAhe-vi muha-paMDu samuTThiyau mauleviNu kamala-saMDu Thiyau Page #37 -------------------------------------------------------------------------- ________________ 28 riTThaNemicarita kAhe-vi NayaNullau vigaya-malu / NaM vammaha-hattha-bhalli-juyalu kAhe-vi ubbhaMgura bhU-laiya NaM kAma-cAva-laTThi laiya kAhe-vi sira-kamale reNu paDiu seharau Navallu NAI ghaDiu ghattA kAu-vi hatiyau uppattiyau jaM salilabbhaMtare dittttiyu| caMda-divAyarahaM mayaNAulahaM Niya-Niya-kaMtau uttttiyu|| [18] saMkarisaNu kesau Nemi-jiNu tiNNi-vi ramaMti macchareNa viNu goviMdeM saNNiu goviyaNu uddhAiu sarahasu ramaNa-maNu siva-NaMdaNu sittu maNoharihiM rayaNAyaru jema mahA-sarihiM jala-jaMtehiM siMgehiM aMjalihiM gaMDUsaya-sayala-paNAvaihiM caMdaNa-kappUra-karaMviyaI savvusiNa-jalehiM ali-cuMviyaI avaropparu hammai uppalehiM Nava-kusumehiM komala-kopalehiM addadda-mahisi-ghaNa-kaddamehiM avarehi mi maNoraha-maddavehiM Naccijjai gijjai rammai-vi NAsijjai uppari gammai-vi ghattA hari-kula-uppattiyau uppottiyau salilaMtarAle jNnnhaaiyu| jiNeNa dayAlueNa lajjAlueNa Niya-kaMtie NaM pcchaaiyu|| . [19] uttiNNaI diNNaI aMvaraiM . ai-haluvaI pihulaI dIharaI NArAyaNeNa jiNu saNNiyau / jai devaru jai-vi vahuNNiyau to kAhe-vi uppari potti ghive caraNeNa karaggeM mAhiM chive jaMvavai teNa samallaviya paripIlaNamaMtareNa ghiviya to saMvuhe mAyari kuviya maNe . Nibbhacchiu Nemi-kumAru khaNe jasu mahi tikhaMDa caraNehiM paDai sAraMgu jAsu kare kaDayaDai jo NAga-loga-sejahe suvai jasu paMcayaNNu muhe ghugghuvai mahu so-vi Na pekkhu dei hari ko tuDaM jo ghivahi potti uvari 8 / Page #38 -------------------------------------------------------------------------- ________________ paMcANavaimo saMdhi ghattA duvvayaNaI suNevi aMgaI dhuNevi ruppiNie NivAriya jaMvavai / maM ahidhivahi hale jiNe atula-vale kahiM laggai terau cakkavai // [20] - jiNesaraho AruTTho paramamayaraharu jAsu jala- viMduvau gayaNayalu vihatthI - mettaDau - iha lokka - siharu jasu vaisaNauM giri - masayahaM aMtaru jettaDauM kiM paraM Na diDDu Niya-daiya-valu jahiM jiNeNa pasAriya vAhuliya taM ruppiNi-jaMvavaihiM taNauM ko malla jaga-taya-seharaho givvANa mahAgiri kaMduvau mahi-maMDalu goppara jettaDau ghattA gau jiNu maNe dharevi vaNu pariharevi saMkhAuraNauM hari pUraNauM hosai siddhAlae paisaNauM titthayara - rahaMgihiM tettaDauM jujjhaNahaM samicchiu karevi chalu tahiM calevi Na sakkiya aMguliya NisuNevi avaropparu halahaNauM *** iya riTThaNemi - carie - dhavalaiyAsiya sayaMbhueva - kae paMcama // sa jaNaddaNu sa-valu duvAravai / ADhavai sayaM bhuaNAhivai // 29 4 8 Page #39 -------------------------------------------------------------------------- ________________ chaNNavaimo saMdhi - siri- rAmAliMgiya deheNa dhaNu NAmiu jalayaru pUriyau [3] to kaMdappa - dappa - riu - maddaNu diTTha teNa sA sajjhasa-gArI aDai-va vANAsaNa - saMpaNNI tiNayaNa-taNu va suaMga-bhayaMkari jama-Nayari va vahu mANusa - mArI suragiri-lacchi va kaNaya- samiddhI aTThami addhacaMda-darisAvaNi sarasI va cakkAlaMkiya-dehI paiseppaNu Nemi - kumAreNa diI dUsai paraloiya - / bhIma bhuyaMga- saI jieNa ( sejja - ThieNa ? ) / tiNNi-vi ekka - vAra kiyau // 1 ghattA [2] jahiM ca vacchaMdatayA jahiM vihatthi - mattayA varAhakaNNa- kaNNiyA jahiM ca paTTasAlayA jahiM ca thUNakeNNayA khuruppa - bhalla - tomarA tisUla - satti-savvalA surAsurehiM diNNayA Auha sAla Dhukku siva- NaMdaNu - daNu-dappa - haraNa-paharaNa - dhArI saravara-gaya- sAraMga - ravaNNI jiNavara - paDima va Naraya - khayaMkarI AvaNa - paMti va paTTisa- sArI punnAli va para- purisa-paiddhI kui va sUImuha-saMkAmaNi puNu-vi mahAuha- sAla je jehI / duddama - deha - viyAraNaI | durisaNAI iva paharaNa || phaNi vva vipphuraMtayA kariMda - kuMbha- bhettayA aya-vaNNa-vaNiyA - mahA bhuyaMga mAyayA suvaNa- viMdu chaNNayA musuMDhi kuMta muggarA kuDhAra - khagga-laMgalA aNeya bheya- bhiNNayA - 4 8 9 4 Page #40 -------------------------------------------------------------------------- ________________ chaNNavaimo saMdhi ghattA sAraMgu lau jiNa - NAheNa jai vi mahA-kari-kappaNauM / guNavaMta mokkhaho bhAyaNu taM kiM jiNaho aNappaNauM // [3] laiu sarAsaNu ekveM hattheM viNi-vi levi jaga-taya-sArau tAmaNivAriu Auha-pAleM saMkhuNa pUrijjai sAmaNNeM tiNi-vi sahai Navara goviMdaho Arakkhiyaho dharaMta-dharataho vAma - kareNa sa-caraNaMguTTe avareM paMcayaNNu saMbhAiu ghattA phaNicUri cAu caDAviyau hari - jalayaru paripUriyau / so ko vi NayarabbhaMtare [4] - ghaNeNa viyaMbhiu aMvare gajiu jalaru jiNa - muha-vAeM NaM duMduhi devAviya iMdeM NaM khayasaMkhuNaphuNa jai puNu savvAyAmeM pUrai to- vi turaMta turaMgama taTThA jiNavara - vayaNa-pavaNa - pabbhAreM NihelaNu tuTTaI ghara - sihara jaNu jhUriu caliya dharAdhareMda dhara Dolliya avareM paMcayaNNu vIsattheM kira sejjahiM Aruhai bhaDArau eu cAu Na caDappar3a vAleM nAga - sejja Na malijjai aNNeM dusahaI para hojjai amariMdaho suttu bhuaMgama-taliNe aNaM ho cAucAu maNe parituTThe caMdu viDappe NaM muhe lAiu 1 - vihina visUriyau // NaM khIrovAhi maMdara - ghAeM NaM orAliu palaya - magiMde viDiu vijju-puMju NaM mahihare taM kiraNemi - kumAraho khelaNu to tailokka - cakku musumUrai bhaggAlANa mahA-gaya NaTThA paDiya paoliya samau pAyAreM phaNivai-phaNa- kaDappu saMcUriu caMdAicca sa sajjhasa jholliya 31 4 8 Page #41 -------------------------------------------------------------------------- ________________ 3. riTThaNemicariu ghattA majjAya mukka bhayarahareNa disau phuDaMti gayaNu bhmi| karavAlu laiu goviMdeNa jAya visaMThula vAravai / to jANAviu Auha-pAle pUriu paMcayaNNu hu vAleM tumhahiM savva jeNa sahuM kIliya jasu jaMvavaie potti Na pIliya tihuyaNu teNa kumAre bhAmiu maliya bhuvaMga-seja dhaNu NAmiu bhaNai jaNaddaNu kavaDa-saNehau hauM dhaNNau jasu bhAyaru ehau jasu tailokku Namai savvaMgeM taho kira kavaNu gahaNu sAraMgeM jasu aMguliya-vi valevi Na tIrai tAsu bhuvaMgamehiM kiM kIrai jo giri meru talappai cUrai so kiM paMcayaNNu NAUrai maMchuDu jAya vuddhi pariNevae ramaNi maNohara- gaNi ramevae ghattA jai iMdiya-visaya-vasaMgau kaha-vi tavovaNu pariharai / to tihuvaNu amhahuM bhuMjai iMdu-vi parama seva karai / / - aho aho kAmapAla jaga-sAraho kijjai pAniggahaNu kumAraho jAhaM jAhaM ghare kAha-mi kaNNau laDhi-lAyaNNa-vaNNa-saMpaNNau saMjugINa sukulINa pahANA lahu melAvahi te te rANA ema bhaNevi gau tahiM ucchAheM pUriu paMcayaNNu jahiM NAheM 4 kiya pasaMsa para tumhahaM chajjar3a ko ahi-sejjahiM avaru Nimajjai kaMvua-kaMThu keNa pUrijjai keNa sarAsaNu duguNIkijjai avaraho kaho evaDDu parakkama mahima-mahaNu bhAu valu vikkama Niggaya ve-vi mahAuha-sAlaho NaM gayavara giri-visama-khayAlaho 8 ghattA valu dhavalau majjhe pariTThiyau kasaNahaM jiNa-NArAyaNahaM / lakkhijai jAyava-loeNa caMdu NAI vihiM Nava-ghaNahaM / / Page #42 -------------------------------------------------------------------------- ________________ chaNNavaimo saMdhi 4 to saMkarisaNeNa piya-puvvehiM leha-joha-pAhuDehiM auvvehiM saMmANiya NariMda te Aiya NANAviha-vAhaNehiM parAiya aMteurehiM vilAsiNi-satthehiM mAlai-mAlA-komala-hatthehiM vatthAharaNa-vihUsaNa-vittehiM . cAmara-chatta-ciMdha-vAittehiM dusAvAsehiM viviha-payArehiM kosa-mahANasa-koTThAgArehiM maMdura-hatthisAla-suhi-sAlehiM chappara-caurI-gharehiM visAlehiM caccara-haTTa-magga-cauhaTTehiM paNNa-phulla-phala-saMkhA-TiMTehiM dosiya-gaMdhiya-gaMdhava-sArehiM / kaMdui-peDaiehiM pasArehiM Naravai Niravasesa AvAsiya caMdAicca-NAga-Nala-vaMsiya ghattA chaDa-toraNa-maMDava-kaNisehiM raMgAvaliyahiM maMgalehiM / ADhattu vivAhu kumAraho AyahiM lIlahiM hari-valehiM / / [8] aNettahe pesiya vara talavara tehiM sayala melAviya vaNayara vallari-kaMTaya-rukkha-sahAsehiM taTTI-veDhau kiu cau-pAsehiM haMsa-maiMda-cakka-maya-morahaM khamai kopi kiM avayava-corahaM maI dhara dhariya bhaNevi volaMtau sUyAru teNa NAI duhu pattau maI sasahare Niya NAuM caDAviu sasaulu teNa NAI saMtAviu suravAhaNa-gavveNa mahAiya vaNayara teNa NAI saMtAviya Nakka-gAhohAra-rauddaho amhehiM kaDDiya veya samuddaho aliya-avaggala-duNNaya-bhariyaiM teNa NAI mINa-ulaiM dhariyaiM ghattA khaDu khaMtaI vaNe NivasaMtaI avr-ttti-priyttaaii| NiddosaiM Amisa-kAraNe migai mi vaMdhu Na pattAI / / Page #43 -------------------------------------------------------------------------- ________________ 34 riTThaNemicariu aNNahiM vAsare NayaNANaMdire kheDa bhamADiya maMdire maMdire leMtu pasAhaNAI Nara-NAriu raya-vilAsu vilasaMtu kumAriu pekkhaNAI dAveMtu su-vesau jiha vijulau phuraMtu asesau kaMcaNa-maMcehiM ThaMtu pahANA je vivAha-saMbaMdhiya rANA akkhiu jevaM tevaM saMsAriu kiu tAsu-vi vaDDiyauM NirAriu thAme thAme toraNaiM Nivaddha thAme thAme geyaI pAraddhaI thAme thAme thiu NAyariyA-yaNu kA vihi pekkhesahuMNArAyaNu kA vihi Nemi-rUu joesaDaM bhava-kiya-dukkieNa muccesahuM pattA pavaNuddhaya-dhaya-mAlAula Nievi maNohara vAravai / kA vihi kumAru gharu esai thiya pasAhaNe rAimai / [10] daviDa-kaNNADi-aMdhIhiM parivAriyA kAmaeveNa Niya rai va saMcAriyA bhUri-paribhamira-bhamaroha-jhaMkAriyA sagga-bhaTThaccharA ivva oyAriyA sakka-rAyagga-mahisI-samuppaNNiyA rUva-sohagga-lAyaNNa-saMpaNNiyA hAra-keUra-kaMcI-kalAvaMkiyA Nava-tulAkoDi-maNi-kuMDalAlaMkiyA 4 siggirI-chatta-pAliddhaohAulA NAha-kara-melaNA mayaNa-ukkaMThulA patta sattaTTamI-vammahAvatthiyA Nimiya-paDimAlaNA-sAra-asamatthiyA tivva-virahaggi-jAlA-palittaMgiyA kamala-kaMkelli-Nava-pallavAliMgiyA caMdaNaddadda-kaddama-jaladdolliyA cAmarukkheva-paDa-vAyaNa-raMkholliyA 8 ghattA tahiM avasare pura-vAhire kalayalu vahalu smucchliu| hari-halahara-Nemi-bhaDArau vihava-NihAlau uccaliu / / Page #44 -------------------------------------------------------------------------- ________________ chaNNavaimo saMdhi 35 [11] tiNNi-vi rahavarehiM tihiM caDiyA sagaho sakka tiNNi NaM paDiyA solaha-AharaNAlaMkariyA tiNNi-vi viju-puMja NaM phuriyA tiNNi-vi NigNaya pacchima-vAreM haya-gaya-raha-NariMda-pabbhAreM sigiri-dhayavaDa-cAmara-soheM caliyA pAliddhaya-saMdoheM kAhala-saMkha-muiMga-NiNadeM mAgaha-sUya-vaMdi-jaya-sadeM joiya cau-duvAra dArAvai dhaNaya-Nayari AvAsiya NAvai diTThaiM NaMdaNa-vaNaiM vicittaI paNNa-phulla-sAhArAittaI diTTha samudu taraMga-taraMgehiM Nacciu NaM kallola-varaMgehiM chattA mahu tiNNi-vi Aiya pAhuNaiM valu NArAyaNu titthayaru / maNi-rayaNa-mahaggha-vihatthau NaM thiu aggae mayaraharu / [12] paribhamaMta gaya tiNNi-vi tettahe kaMcaNa-maMcehi thiu jaNu jettahe diTThau juvaiu jovvaNaittiu NaM sIyAlae diNayara-dittiu savvAharaNa-vihUsiya-dehau NaM phuramANau sasahara-lehau kUra-pikka-viMvA iva vAlau savva-juvANa-jaNANiya-lAlau NaM ahiNava-vijjaurachalliu(?) Nisiya NAI mayaraddhaya-bhalliu diTThau Nara-vijAhara-duhiyau puNNima-iMdu-maNohara-muhiyau tAhi-mi diTTha bhaDArau eMtau dasa-viha kAmAvatthau deMtau hari dakkhavai deva tuhArI dIsai uha rAimai bhaDArI 4 ghattA Nava-jovvaNu NAha tuhArau maNaharu ehu klttddu| suhi amhaI vala-NArAyaNa phalu saMsAraho ettaDau / to jANiya-paramAgama-sAre vaya-viTTatare mukkakaMdaho viviha-NirikkhaNa-Nemi-kumAre saddu suNijjai vaNayara-viMdaho Page #45 -------------------------------------------------------------------------- ________________ riTThaNemicariu saMvara-pasava-rojjha-sasa-sUyara NaM pisuNaMti rakkha paramesara amhaI NiravarAha viNivAiya gutti-vAse giMbhe iva tAviya pucchiu sArahi parama-jiNedeM vaNayara dhariya kAiM goviMdeM AehiM kavaNu kajju bhaNu pekkhahu~ jammAuvvu jeNa vari sikkhahuM sUeM sUii jai-vi Na ruccai sAmi pasuhaM vAsau ehu vuccai vaNayara haNevi NiyaMtahaM tumhahaM dijau maMsu sayala-sAmaMtahaM vaiyaru kahiu jaM je jattAreM dhuNiyaiM aMgaI Nemi-kumAreM ghattA rahu dharahi turaMgama khaMcahi avasaru ko jaaevaaho| jahiM ekku-vi jIu Nihammai taho Nivitti pariNevAho // [14] khaMciu rahavaru to jattAreM puNu puNu vuccai Nemi-kumAreM sArahi suhaiM asau jai ehau duhaiM asau puNu hosai kehau jIva vaheviNu jahiM pariNijjai tiNa kAMI saMgeNa vi kijjai acchau kaNNa-karaMguli-dhAraNu AraMbhu je saMsAraho kAraNu acchau bhoyaNu taM AvaggauM AposaNu paDhamu gale laggau acchau visu jaM jeNa marijjai mANasu gaMdheNa je dhArijjai amiya-mahArasu dukkha-ddArahaM NAri-Nimittu mokkhu saMsArahaM cau-gai-bhava-gamaNu je jai rammai pariharie para-loyaho gammai pattA jo Aiu jeNa duvAreNa paDimau taM duvAru rmi| so ahiNava-gaMdhAyaDDiyau paMkaya-bhamaru jema marai / / [15] bhava-bhaya-lakkhuppAiya-DAheM hou hou mahu sariu vivAheM jahiM viNAsu vaNayarahaM varAyahaM sasa-sAraMga-turaMgugghAyahaM apariggaha-taNu-toyAhArahaM siMga-khuraTThi-roma-NIsArahaM jiha jiha NAhu visAyaho vaccai tiha tiha maNe NArAyaNu Naccai 4 Page #46 -------------------------------------------------------------------------- ________________ chaNNavaimo saMdhi 37 ajju samuddavijaya-siha bhaggI ajju jAya mahu mahI AvaggI tAma Nemi-kiya-kAriya-sevahiM paDivohiu loyaMtiya-devahiM sAhu sAhu ciMtaviu mahattaru eu Niravajju kajju loguttaru piya-hiya-vayaNu jaNiya-jaNa-uvasamu evahiM vahau titthu vAvIsamu ghattA mellAviya jIva jiNiMdeM tiha vuccai tahuM ArakkhiyahuM / dhaNu diNNu sayaM bhuva-daMDehiM dINANAhahuM dukkhiyhuN|| 8 iya riTThaNemicarie dhavalaiyAsiya-saMyabhueva-kae chaNNavaimo sggo|| Page #47 -------------------------------------------------------------------------- ________________ sattANavaimo saMdhi vasu vasumai chattaraM vaisaNauM ummAhau vAravaihe karevi [3] bhai deha - bhAru ajarAmara - pura- paramesareNa lai mAe khamejjahi jAmi tetthu jahiM saNa summai iMdiyAhaM - hiM iNa vijjhai NAri-rUve kAliMda-bhuvaMgamu jahiM Na khAi jahiM vejjhu Na vejjhai ahimuhehiM jahiM jIvaho jIviu sayala-kAlu ghattA AvAsu karevau mAi maI acchaNahaM Na sakkamihatthu hauM savvaI mellevi jema tiNu / gau ujjetahiM Nemi - jiNu // [2] lai jAmimAe maM kari avakkha cau-gai-saMsArAvattha diTTha sahiyaI dukkha NANAvihAI acchiu aNeya - sAyara- pamANu acchiu vahu- samayaI aNusasaMtu acchiu pajjAlie jalaNa-jAle acchiu vaitaraNihiM rulughulaMtu avara - vi darisAviya dukkha lakkha Aucchiya jaNaNi jiNesareNa uppatti-jarA-maraNaI Na jetthu Na kasAyahaM maha - risi-niMdiyAhaM kimi-kIDa-kuruDa-AsAra-sAru Dijjai jahiM saMsAra - kUve jama-kAu karoDihiM jahiM Na ThA mANusu mau dukkha - silImuhehiM jahiM vasai ekku para siddha- - kAlu tahiM ajarAmara desaDahiM / bhava-saMsAra - kilesaDaraM // d hiMDiu caurAsI - joNi- lakkha aNuhavi ra NArayahaM piTTha givvANa - mahAgiri-saNNihAI jiha goMdala jhiMduu hammamANu giri - cappiu sire aMgaI dhuNaMtu asi - sama-asipatta-vaNaMtarAle khAruNha - kasAyaI jala piyaMtu kaMdaMtaha keNa vi Na kiya rakkha - 4 4 Page #48 -------------------------------------------------------------------------- ________________ rashif ghattA NAraiya- ghAya- - ghummA viyau ujjetaho jaMtara mAe - hauM [3] raya-samuddattiNaeNa taM kavaNu dukkhu jaM maI Na pattu so kavaNa joNi jetta Na chuTu taM va viMdhaNu jahiM Na vaddhu taM kavaNu salilu jage jo Na dhAu taM va jaMtu jettaNa chuNNu hammaMtu haNaMtu maraMtu jaMtu mellaMtu layaMtu kalevarAI ajju - vi sumarami mucchaNauM / teNa karami AucchaNauM // ghattA adbhuvahe asArahe asaraNahe kaha-kaha-va laDu maNuyattaNauM [4] maNuyattaNe tahi-mi mahaMtu dukkhu vivarIya - sarIru aNAlavAlu khaMdhovakhaMdha- 1 -bhuva-daMDaDa-DAlu kara-pallava-ha- Nava - kusuma - bhAru dummahila-du-laya-AliMgiyaMgu duvaMdhava - duppAroha- vaddhu paMceMdiya-cora-gaNAvayAsu dhammu pAvo Na bhAi jaccaMdhu NauMsa paMgulau uppaNNu aya- bhavaMtarehiM ghattA puNu tiriya - gaihe uppaNNaeNa jo kavaNu pasu Na jahiM vihattu taM kavaNu kalevaru jaM Na vUdu so kavaNu tiNaMkuru jaM Na khaddha so kavaNu sujettaNa jAu taM kavaNu kaluNu jaM maI Na ruNNu khajjaMtu khaMtu dukkhaI sahaMtu acchiu aNeya jammaMtarAI tiriya - gaihe kaha taNauM suhu / jAmi mAe marisijja tuhuM // jaM jaNu amhArisa- caMga - cakkhu sira- kesa - pariTThiya-mUla-jAlu duvvayaNa- tikkha- kaMTaya karAlu paramAu- NivaMdhaNu parama - sAru 4 duNaMdaNa - duSphala - Nivaha saMgu duvvAhi-jarudeM hiyahiM khaDa duvvisaha visaya-visahara - NivAsu kohagge ijjhevi khayaho jAi - dUhau jaNaNi- vivajjiyau / teNa mAe gamu sajjiyau // 39 8 8 Page #49 -------------------------------------------------------------------------- ________________ 40 [4] devattaNe hi - mahaMtu dukkhu jaM dIsa sakkaho taNiya riddhi jaM phalu vilasijjai accaiNNu bhagga-kkhae jaM Niya-thA-bhaM sohagga- rUva - saMpaya-pavaNNa jaM chivaNu Na labbhai jammavAru aNNaNNa-aNNa-surara- bhAyaNehiM saya-vAra- diNNa-pariyattaNehiM ghattA savvahaM maNuyattaNu vaDDimauM jeNa viDhappai mokkha- siri / NivviNNau dukkha-paraMparahiM teNa jAmi ujjeta - giri / [6] Nava mAsa vasiu tau taNae dehe hari - halahara bhAyara ve - vi diTTha maI khapi khamaMtu asesa- baMdhu Aucchiya jaNaNi jiNeNa jaM je mucchA-vihalaMghala siDhila-gatta pavvAliya caMdaNa-kaddameNa vijjiya cAmIyara - cAmarehiM kaha-kaha va samuTThiya laddha cAya - ghattA tAI ApaiM maI hae kilesaho bhAyaNae [7] tuhu suMdara suMdara vAlu vAlu ajja - vittaMgu Na rajju bhuttu uppajjai jaM jiu hoi rikkhu kijjai paDihArihiM paDiNisiddhi jaM ko -viNa acchai aNavaiNNu jaM laggai sire para-pAya- paMsu jaM suraha - misura vujjhaMti aNNa ko visavi sakka taM NirAru mANasiya- dukkha - uppAyaNehiM kiM mAe tehiM devattaNehiM vImi samuha vijaya - gehe vollAviya saNa viTThi iTTha oDDeva saMjama - bharaho khaMdhu sivaevi mahIyale paDiya taM je kaha-kaha-va Na maraNAvattha patta kappUra - paura-parimala - khameNa ukkhevehiM paDehiM paDAvarehiM sa- kalatta dasAraha tahiM ji Aya mAya vuttu ruvaMtiyae / pAvae kAI jiyaMtiyae / / -vi pAvajjahe kavaNu kAlu ja - vi tUle Na pallaMke suttu ajja-1 ajja riTTaNemicariu 4 4 8 Page #50 -------------------------------------------------------------------------- ________________ 8 sattANavaimo saMdhi aja-vi Na uMjiya rAya-lIla -vi kaMduya-salIlujANa-kIla ajja-vi NArUDhu turaM. mehiM aja-vi Na caDiu taMveramehiM aja-vi chattaI Na samubbhiyAiM aja-vi ciMdhaI Na viyaMbhiyAI ajja-vi jaMpANehiM Na-vi valagu ajja-vi para-garahaM Na mANu bhagu naja-vi rAimaihe kare Na laggu tahe taNe phaMsaNe sA pivaggu ajja-vi joiyaI Na pekkhaNAI ajja-vi aMgaI suha-lakkhaNAI ajja-vi caMdaNahaM Na pUra Asa ajja-vi Na diTTha ekka-vi vilAsa ghattA jo NivaDiu keNa-vi vihi-vaseNa jahiM dhura dharai Na jakkha-saru / tahiM tuhuM kula-dhavalu mahu-ttaNau khaMdhu devi utAru bharu / / [8] nahuM hari valu tiNNi-vi jagaho NAha tumhehiM tihiM hotehiuM saNAha tumhehiM tihiM hoMtehiM vijau ajju tumhehiM tihiM hotehiM sayalu rajju tumhehiM tihiM hotehiM rayaNa-riddhi tumhehiM tihiM hotehi parama siddhi tumhehiM tihiM hotehiM tiNNi loya vevaMti deti karu dANa-bhoya tumhehiM tihiM hotehiM sayala deva dive dive karaMti para movaseva tumhehiM tihiM hotehiM dasa dasAra tiyasaha-mi raNaMgaNe duNNivAra tumhehiM tihiM hotehiM jamu je bhIru tumhehiM tihiM hotehiM jalu je khIru tumhehiM tihiM hotehiM mahi suvaNNu tumhehiM hotehiM tiNu je dhaNNu ghattA tumhehiM tihiM hotehiM etthu pure dihi maMgalu savvaho jaNaho / aNuhuMjai kAma-bhoya-suhaiM putta ma jAhi tavovaNaho / 8 paramesaru pabhaNai mAe mAe Niya-putta-kalattaiM gAme gAme sasa-duhiya-jaNeriu jAu jAu chaMDiyaI sarIraiM jAiM jAI ekkoyara bhAyara thAe thAe vahu-vaMdhava-sayaiM thAme thAme kettiyau gaNesahuM tAu tAi bhuvaNaMtare maMti Na tAI tAI Page #51 -------------------------------------------------------------------------- ________________ riTThaNemicariu jai keNa-vi raiyAhAra-rAsi to meru mahA-giri hoMtu Asi paripIyaiM salilaI jettiyAI rayaNAyaru dukkaru tettiyAI kettiyahaM karesami parama-Nehu ko kAsu savvu vAmohu ehu kaho taNiya mAya kaho taNau vappu +++++++++++++ ghattA ujjetaho sihare samAruhevi ghoru carevau tava-caraNu / uppajjai kevalu NANu jihiM chijjai jAi jarA mrnnu|| malAi sivaevi payaMpai dhuNevi dehu tuhuM vAlau aMgaI komalAI NaM sahati mahA-mala-paDala-dharaNu iMdiyaI hoti ai-dUsahAI duppAlaI vayaI kasAya ghora jIvaho jIvattaNu bhUya-gAme Na maraMtu ko-vi aNuhavai sukkhu aNNANu Na jANai aMtarAle tava-caraNaho avasaru kavaNu ehu aja-vi kuvalaya-dala-sAmalAI sajjhAya-jhANa-tava-Niyama-karaNu visamai vAvIsa parIsahAI .. coraMti carittaiM visaya-cora dIsai aNNehi-mi Na kahi-mi thAme Nau jIvamANu parisarai mokkhu siddhataNu kau ettaDae kAle 8 pattA to vuccai Nemi-bhaDAraeNa jai aNNANu jIju marai / to kiM amhArisu ko-vi Naru dasa jammataru saMbharai / / jIvaho jIvattaNu sayala kAla jiha aggi aNaggi va dhuMdhaNeNa vajjhai paramANu purogamehiM pariNAma-kamma-dehidiehiM gabbhAvayAra-vAlattaNehiM avarehi-mi avatthahiM vahuvihehiM jIviu jIvai jIvisai jeNa saMsAriu vahai sarIra-mAla tiha jIu aMjIu va vaMdhaNega micchatta-kasAyAsaMjaehiM avarehiM asArehiM NidiehiM vAlaya-juvANa-vuDhattaNehi ahiNava-muiMga-kakkara-NihehiM jIvaho viNAsu Na kayAvi teNa Page #52 -------------------------------------------------------------------------- ________________ sattANavaimo saMdhi acchaMtu tAma vahu-sumaraNAI hauM sumarami dasa-jammatarAI ghattA viMjhAhiu ibbhakeu amaru ciMtAgai mAhiMdu punnu| avarAjiu accuya-vasuhavai puNu jayaMtu puNu Nemi-jiNu // [12] uppaNauM taiyahuM magaha-dese ai-visama-visame kaMdara-pavese taiyahuM hauM viMjhe kirAya-rAu vaggura-jAyA-varu dhaNu-sahAu parisakkami jAma vaNaMtarAle giri-gahaNe mahA-duma-velli-jAle ummagga lagga jiha vaNa-gaiMda vimalAmala-vuddhi-mahA-risiMda. 4 kira haNami ve-vi vihiM sarehiM jAma Niya-kaMtae karayale dhariu tAma suNi rAya-mahA-giha-riddhi-pattu kiM seTTi Na-yANiu risahadattu jau pauma-saMkha-mahakAla-kAla cau-Nihiya NihelaNe savva-kAla so Ayaha ai-pesaNu karei . AhAra-dANu aNu-diyahu dei 8 vaNayara Na hoti risi ugga-teya gai kavaNa lehasahi haNevi eya ghattA taM vayaNu suNevi viMjhAhiveNa sa-saru sarAsaNu chaMDiyauM / puNu laiyaiM paMcANuvvayaI jehiM bhavva-kulu mNddiyuN|| [13] gaya jaivara jAyaiM sAvayAiM dohiM ya pAliyaiM aNuvvayAI ekkahiM diNe tuMburu-taru-phalAiM vINiya paripakkaiM viralAI ahi-bhavaNa-bharolihiM ekku NaTu tami liMtu kAla-sappeNa daTTha uppaNNu NiyANa-NivaMdha-heu suu pauma siribbhahaM ibbhakeu jiyasattu NarAhiu tahiM je thAme suppahA-mahaevi rai vva kAme kamalappaha duhiya sayaMvareNa poDhattaNe pariNiya vaNi-vareNa avaruddhI Navara vasaMtaseNa tahiM taNaya jaNijjai patthiveNa NAmeNa magahasuMdari kumAri avaiNNa juvANahaM NAI mAri NacvaMtihe tAhe vicitta-veu hakkArau pekkhai inbhakeu 4 Page #53 -------------------------------------------------------------------------- ________________ riTThaNemicariu pupphayali viyasai sUi-saMge udaMDa vAya Naha tilaya-bhaMge ghattA pomAiya pacchae NaccaNihe visamiu so suha-vaMdhaNeNa / avaropparu tAhaM vivAhu kiu rAeM dhaNa-maNi-kaMcaNeNa / / [14] to maMdire thavirAiriu Au saMghAhiu dUrajjhiya-kasAu taho pAvaho pA-mUle vasaMta vevi vaNi-patthiva gaya pAvaja levi vaisAriu vaisaNe ibbhakeu thiu rajju karaMtu samugga-teu maMtittaNe dhIvaru thaviu jaM je paripucchiu maMdire thaviru taM je | kahi puvva-bhavaMtare kavaNu ehu uppaNNu jeNa mahu garuu Nehu paramesaru kahai ti-NANa-dhAri kiM muNahi Na vaggura Niyaya NAri jaiyahuM tuhuM hoMtu kirAya-rAya ___jaiyahuM vimalAmala vuddhi Aya taiyahuM darisAviu dhamma-maggu tuvuru kataho urau laggu ghattA taiyahuM Niya-maraNa-maNaharae vihv-bhaay-bhy-bhNgure| AsIvisu visaharu vasai jahiM gamiu hatthu tahiM vaggurae / / [15] sA-vi daTTha ve NaTTha vaNaMtarAle uppaNNu maMti ehu etthu kAle taM vayaNu suNevi magahAhiveNa kiya ghara-pariyaNaho Nivitti teNa Niya-suyaho sukeuhe diNNu rajju sayameva aNuTThiu Niyaya-kajju tava-caraNu ciNNu jaiNiMda-magge uppaNNu marevi sohamma-sagge sirideu ++ Nilae vimANe ekvuhi-Au-parippamANe kamalA-mahaevi tavadha-sANe(?) vimalappahu vimalappaha-vimANe uppajjai vijuppaha-vimANe so maMti sayaMpahu tahiM je thANe tiNNi-vi vahu-kAlaMtareNa Aya ekoyara bhAyara Navara jAya 4 Page #54 -------------------------------------------------------------------------- ________________ sattANavaimo saMdhi ghattA pukkhara-vara-dIvaho pacchimae meru-girihe dAhiNa-disae sIoya-mahANai-uttareNa tahiM gNdhmaalinni-vise|| [16] veyaDDha-mahAgirihe pahANu vijjAhara-loya-NivAsa-thANu taho uttara-seDhihiM pahANa-Nayaru surappahu +++++ je khayaru piya dhAriNi taho suya jAya eya / ciMtA-gai maNa-gai cavala-veya acchaMti kumArattaNeNa jAma ettahe je ariMdama-Nayare tAma NAmeNa ariMdamu khayara-NAhu sohagga-rUva-saMpaya-saNAhu taho ajiyaseNa NAmeNa devi suhavattaNeNa thiya jagu jiNevi piyasuMdari tahe uppaNNa duhiya chaNa-iMda-ruMda-araviMda-muhiya paDighaDevi Na sakkai vihi-vi jAhe vappe vi samatthu ko paDima tAhe ghattA . giri-maMdara-siharaho parighivevi mAla Na pAvai jAma kru| meru ti-vAra pAsehiM bhamevi jo gejjhai so tAhe vru|| 4 vijjAhara bhagga pavaMDa je-vi jiya-maNa-gai cavala-gai-vi te-vi ciMtAgai bhAyara avasareNa gau laiya mAla NivisaMtareNa avagaNiya suMdari jai-vi Aya tuhuM amhahuM vaTTai bhAujAya kaNNae vara-vayaNa-parajjiyAe sohagga-maDapphara-vajjiyAe pavvajja laiya dama-vara-NivAse gaNiNihe Nivvui-kaMtiyahe pAse vara tiNNi-vi tahiM je guruttamaMge tau karevi marevi uppaNNa sagge mAhiMda-kappe sAmaNNa deva Nivasevi sattaMvuhi-samaya eva te viNNi-vi maNagai cavalaveya uppaNNa amiyagai amiyateya ghattA giri-meruhe jaMvUdIvaho tiysaahivi-mhaa-dise| sIoya-mahANai-uttareNa viule pukkhalAvai-visae / Page #55 -------------------------------------------------------------------------- ________________ 46 riTThaNemicariu [18] veyaDDha-mahIharu tahiM pagAsu taho uttara-seNihe riddhi-pattu gayaNAya-NarAhiu caMdavammu gayaNAi-devi suMdari-virAma uppaNNa ve-vi NaMdaNa ajeya ekkahiM diNe hakkArevi jaNeru to Nievi mahIharu parama-rammu piyasuMdari hotI etthu Asi vijAhara-loyaho tahiM NivAsu gayaNAya-Nayaru vallaha-payattu jasu hiyae Na phiTTai parama-dhammu lAyaNNa-rUva-sohagga-thAma NAmeNa amiyagai-amiyateya gaya vaMdaNahattie Navara meru saMbhariya kumArehiM puvva-jammu sohagga-rUva-guNa-sIla-rAsi 8. ghattA vijjAhara-cakkahaM sayalaha-mi tAI sayaMvaru aaddhviu| sahuM bhAihiM bhAyaru appaNau savvAharaNaI chNddiyu|| 4 hA ciMtAgai guNa-rayaNa-rAsi kahiM amhaiM millevi gayau Asi kahiM saggaho hotau caviu etthu dIsihasi sahoyaru ajju ketthu paI viNu amhahaM kavaNu gavvu Niya-vaiyaru jaNayaho kahiu savvu kuDhe lagga sahoyara bhAyarAsu gaya pAsu sayaMpabha-jiNavarAsu paNaveppiNu pucchiu tehiM evaM ciMtAgai kahiM uppaNNu deva paramesaru pabhaNai tetthu kAle iha jaMvudIvabbhaMtarAle meruhe pacchimeNa disAvareNa sIoya-mahANai-uttareNa ghattA maNahare sugaMdhi-gaMdhila-visae sIhaNayaru NAmeNa puru / tahiM aruhayAsu visayAhivai saggaho NaM avaiNNu suru|| [20] jiNayatta pANavallahiya tAsu rai kAmaho sai va puraMdarAsu aNNahiM diNe devi suANurAya gaya tetthu jetthu jiNa-puja jAya sAsaNa-devihe Nivaddha dAmu mahu puttu hou jage NAya-NAmu Page #56 -------------------------------------------------------------------------- ________________ sattANavaimo saMdhi vahu-divasehiM siviNA paMca diTTa ahiseu mahA-risi-devayAe thoehiM divasehi uppaNNu puttu aparAjiu NAmeNa NAya-NAmu pariNijjai piyamae poDha-bhAve parameTThi parAiu sa-risi-viMdu hari kari raviMdu jaMpANa iTTha kiu kaMcaNa-kalasu duvAre tAe lakkhaNa-viNNANa-kalAe juttu sohagge NaM paccakkhu kAmu aNNahiM diNe dUrosariya-pAveM NAmeNa vimalavAhaNu jiNiMdu ghattA taho pAya-mUle pahu pavvaiu rajju devi aparajjiyaho / Niya-puttahaM paMca sayahaM sahiu gau desaho bhy-vjjiyho| [21] uttame gaMdhamAyaNe giriMde aikaMte vilamavAhaNe jiNiMde aNNu-vi uvasaMtae aruhayAse abarAiu uTThiu aTThovavAse uvvAhulu dhAhA-vAha-vayaNu aNavaraya-khaNaMsu-jalolla-NayaNu AhAru Na geNhai jiNe aiDhe uppaNNa ciMta tA sura-variDhe 4 vAsaveNa viNimmiu samavasaraNu sa-vimANu sa-toraNu bhoya-karaNu giri-gaMdhamAyaNuttuMga-siMge kala-koila-kalayale-miliya-bhiMge jiNa-vimalavAhaNaho paDima levi kiu sahasakUDu Niya-Nayaru levi ghattA to acchai rajju karaMtu tahiM lahevi mahA-maMDaliya-siya / tIsamae divase taho dhuu maraNu jaM jANaho taM karaho kiya / / [22] to amiya-mahAgai-amiyateya dikkhaMkiya gaya maNa-pavaNa-veya aparajiu rajju karaMtu diGa tihiM jema sayaMpaha-jiNeNa siGa aMteuru aTTha sahAsa-mettu hala-koDihiM pAeM vahai khettu pAuNa-koDi ghare gheNuyAhaM sevaMti aTTha sahasaI NivAhaM koDiu cauraddha turaMgamAhaM / lakkhekkavIsa taMveramAhaM sAvogga-mahAgaya jettiyAhaM sovaNNa-mahAraha tettiyAhaM Page #57 -------------------------------------------------------------------------- ________________ 48 riTThaNemicariu 8 Nihi-rayaNa-cauttha-cauttha-bhAu cakkavai-addha-addhAhirAu paramAu pariTThiu puvva-koDi aNuhArieNaM vihi taiyA phoDi ghattA jettaDiya vihUi NarAhivaho vihi maharisihi-mi tettaDiya mAsAvasANe jaM maraNu thiu para asuhacchI ettaDiya // [23] pakkhevi rUvaI suha-dasaNAI risi vaMdiya diNNaiM vaisaNAI ehu pabhaNai pulaubbhiNNa-dehu mahu tumhahaM uppari poDhu Nehu Navi jANahu~ keNa-vi kAraNeNa vollijjai jeTTe cAraNeNa suhe saMgame avaseM pIi hoi Niya-bhAyara kiM vIsarai koi tuhuM viMjha-rAu toNIra-dhIra ehu risi vaggura tau taNiya NAri tuhuM ibbhakeu ehu maMti tujjhu hauM kamalAevi kalattu tujjhu viNNi-vi devattaNu taveNa patta ekaMvuhi Nivasevi paDiNiyatta tuhuM ciMtAgai hau~ cittaveu ehu vihiM lahuyArau cavalaveu piyasuMdari avasare laiya dikkha mAhiMda-vimANaho diNNa vikkha sattaMvuhi Nivasevi etthu Aya risi amhahuM tuhuM maMDaliu rAya ghattA aha kiM vahu-vAyA-vitthareNa jaM jANahi taM tuhuM karahi / rakkhijjai jai-vi puraMdareNa tIsamae diyahe tuhuM marahi / / [24] gaya kahevi mahA-risi aMvareNa sIhaura-Nayara-paramesareNa jiNavara-paDimau ahisiMciyAu aTThAhiu kamalehiM aMciyAu suu rajje piyaMkaru thavevi bhavvu dhaNu dINANahahaM diNNu savvu vAvIsa-divasu saNNAsu karevi saMthAra-sayaNa-maraNeNa marevi solahamae sagge suriMdu jAu vAvIsa-mahaNNava-seviyAu kurujaMgale kari-pure pavara-vIru sirimai-siricaMdubbhava-sarIru NAmeNa NarAhiu suppaiDu mahi pAlai Niva vaisaNe vaiDu 8 Page #58 -------------------------------------------------------------------------- ________________ sattAvaimo saMdhi ghattA hiNi sugaMda surasaNu suu sirimai siricaMdu NarAhivai [25] supaTTe rajju karaMtaeNa ekka- didiNe jasoharAsu to phaleNa teNa kiya-tiyasa tuTThi haya duMduhi sAhukkAru jAu surataru-kusumAli surahi mukka vairAya - bhAu uppaNNu tAsu kevala sukeupAya - mUle mala - puvva - sarIraho pIDaNehiM ghattA bhAveppiNu solaha kAraNAI uppaNNu mAe so etthu hauM tiNNi-vi thiyaI samuNNayaI / u karevi saggaho gayaI // karivara- puru paripAlaMtaeNa AhAra- dANu su-tavoharAsu AyAsaho paDiya suvaNNa-vuTThi samaNoharu dAhiNu Au vAu bahu-divasehiM maMdire paDiya ukka Niya-rajju samappiu NaMdaNAsu pavvajja laiya NipayANukule tava caraNehiM sIha - NikkIDaNehiM marevi jayaMte Nivaddha-rai / Nemi sayaMbhuvaNAhivai // iya riTThaNemicarie dhavalaiyAsiya sayaMbhueva - kae sattANavaimo saMdhi samatto // *** 49 4 8 Page #59 -------------------------------------------------------------------------- ________________ aTThANavaimo saMdhi sivadevihe kahevi bhavaMtaraI suhi vayaNehiM karevi nniruttrii| vAramaihe lAevi raNaraNauM gau jiNu +++ kAraNu appaNauM / / 1 viMjhAhiu ibbhakeu ciMtAgai hauM AehiM ahihANehiM Ayau paDhama puliMdI kaMdAhAriNI puNu jiNayatta jaNerI mahArI luddhauri(?) sahadattu sUrappaha ettiya ee jaNera mahArA veNNi bhavaMtara magahA-maMDale gaMdhila-kurujaMgala-soraTehiM pallihiM rAyagehe sUrappahe samaru-sukeu-piyaMkara-NaMdaNa vagura-kamala piyaI vasuNaMdau aparajiu suppaiku Nemivai mAe mAe suNu akkhami mAyau paumalacchi puNu pucchae dhAriNi sirimai tuhu~ sivaevi bhaDArI aruhayAsu siricaMdu jahuppau kahami desa devaha-mi piyArA ekka-vAra veyaDDuttara-thale ettiehiM uppaNNau raTehiM sIhaNayare gayaure puNu dArahe sahuM suarisaNe NayaNANaMdaNa piyasuMdari rAimai subhajjau / ghattA mahu jaNaNi-jaNera-desa-purahuM NaMdaNaMdahaM anneyNtteurhuN| kettiyahuM karesaho saMbharaNu vari evahiM laisu tavaccaraNu // [2] acchami to vi mAe ma jhUrahi jai ciMtaviya maNoraha pUrai acchami jai mahu ettiu sArahi jammaNa-jara-maraNaiM viNivArahi acchami jai paTTaNu ajarAmaru acchami jai Na hotu jama-DAmaru acchami jai icchaMti suhaMkara je gaya ekkavIsa titthaMkara acchami jai acchaMti su-kulayara je gaya bharaha pamuha cakkesara acchami jai tihuvaNa-siri ANahi acchami jai maI mokkhu parANai Page #60 -------------------------------------------------------------------------- ________________ aTThANavaimo saMdhi ghattA sivaevihe dehu camakkiyau jai kema-vi dharevi Na skkiyu| to evaMhi hatthutthalliu jajAhi putta mokklliyu|| [3] tiha kare jiha Niya-NAmu pagAsahi tiha kare jiha kammaiM viddhaMsahi tiha kare jiha kasAya osArahi tiha kare jiha iMdiyaI NivArahi tiha kare jiha kAleNa vajaMteM titthu hoi ujjaMtu payatteM tiha kare jiha guNa-thANu caDappai tiha kare jiha para-lou viDhappai 4 tiha kare jiha tailokku pahAvahi tiha kare samavasaraNu jiha Avahi tiha kare jiha saMpajai kevalu tiha kare jiha sijjhai bhAmaMDalu tiha kare jiha asou uppajjai tiha kare jiha sura-duMduhi vajjai tiha kare kusuma-vAsu jiha vAsai tiha kare divva bhAsa jiha bhAsai ghattA tiha kare jiha chattaiM cAmarAiM siMhAsaNa-suhaiM nnirNtriN| tiha kare jiha tihuyaNe tuhuM je pahu kare laggai sAsaya-siddhi-vahu // 9 [4] to ti-NANi bhuvaNa-ttaya-sArau hoiya siviya-valagu bhaDArau uttara-kuru NAmeNa pasiddhI dhaNaya-siddhi-saMghaDaNa-samiddhI joisa-devehiM paccuccAiya kappAmarehiM amara-pahe lAiya maMgala-tUraiM hayaiM aNaMtaI ubbhiyAiM dhaya-cAmara-chattaiM 4 gau paramesaru jaya-jaya-sadde ammaNuaMciu to valahadeM ammaNuaMciu paMkaja-NAheM bhaDa-bhoiya-sAmaMta-saNAheM ammaNuaMciu dasahiM dasArehiM ammaNuaMciu rAya-kumArehiM jo jahiM NisuNai so tahiM ujjai(?) +++++++++++++++ 8 puNNa-pavittu suraThThaddhAraNu siddha-khettu siddhI-suha-kAraNu mahuyara-mahurullAva-maNoharu kala-koila-kula-kalayala-Niyaru iMdaNIla-maNi-chAyA-sAmalu Nemi-kumAra-kaMti-kiya-sAmalu Page #61 -------------------------------------------------------------------------- ________________ riTThaNemicariu 12 sUrakaMta-vaNa-sara-pajjAliu caMdakaMta-Nibbhara-pakkhAliu savva-mahAmaNi-kiraNa-samujjalu siharAliMgiya-diNamaNi-maMDalu gaya-mayaNaiM ugghAu kayaMdaru NaM saMcAriu vIyau maMdaru ghattA taM pekkhevi Nemihe NikkhavaNu cu-dev-nnikaay-smaagmnnu| hauM aruhu asesahaM accaNahaM ujjaMtu lagu NaM nnccnnhN|| __ 15 taho ujjataho pacchima-pAseM laiya dikkha sahuM rAya-sahAseM paMca-muTThi kiu lou kumAreM cihura paDicchiya sura-NeyAreM ghattiya khIra-samuddabbhaMtare sAvaNa-chaThihe jammaNa-vAsare siya-NikkhavaNa-seu viraiu hari(?)saggaho gaya NivvANa khaNaMtare Nemi-Niyatthu vatthu jahiM ghattiu tahiM vatthAvau titthu pavattiu savvAharaNaiM mukkaiM jettahiM jAya savaNNa-vaNNa mahi tettahiM kesuppADu NirAharaNaMgau accelattu vivajjiya-saMgau gau savvu kiu siddhihe kAraNe vara kari-daMta-bhaMgu giri-dAraNe ahavai eNa kAI rasa-gahilae tihuyaNe ko Na vasIkiu mahilae ghattA sahuM sIsa-sahAseM jaga-pavara ArUDhu mahA-girivara-siharu / jasu cittaho kiu DhukkaDau kheyau tAsu kira kettaDau 10 tahiM Aruhevi jaga-ttaya-sArau NANa-silahiM thiu Nemi-bhaDArau karevi ti-rattu Niyattu paDIvau tihuvaNa-bhavaNujoya-paIvau paisArucchau kiu goviMdeM darisiu cariyA-maggu jiNiMdeM ghare varayattaho thakku viseseM risahu va pArAviu seyaMseM dANa-phaleNa teNa saMjAyaI paMcacchariyaI taho ghare jAyaI duMduhi gaMdha-vAu vasuhArau puppha-viTTi sura-sAhukkArau aNNahiM diNe tava-lacchi-saNAheM NANa-silahiM thieNa jaga-NAheM Page #62 -------------------------------------------------------------------------- ________________ aTThAvaimo saMdhi paliyaMkAsaNeNa puvvAseM aTTa-rauddaI ve paricattaiM ghattA ekkagga-maNeNa kAya - valeNa taM tehauM jhAiu jheu tahiM [7] to aha-kama-vattaNa- AyAmeM tavaNaMtANuvaMdhi valu dhAiu paDhamu kasAya - caukkaI laggaiM daMsaNa - mohaNIya - saMvaMdhiu so aMtara- muhattabdhaMtare pagai satta viNAsaho Dhoevi No- pamatta - apamatta - pameyaiM khavaga-seDhi - pauggAgArau maMda-maMdaNIsAsusAseM dhamma-sukka - jhANaiM ADhattaI ghattA guNa-thANu apuvva-karaNu caDiu aMtara- muhutta - kAle tau +++ [4] - tahiM Navamihe mahA guNa - thattihe hayaI daMsaNAvaraNa- pahANaI avara-vi thINa-giddhi avamANiya gai gai - puvvi Naraya-tijjaMcaiM ++++++++++++++++ +++++dhAvai givvANa - mahAgiri - NiccaleNa / saMvariu kammu Nijjariu jahiM || ghattA ujjeti payaTTe jiNavareNa taM dukka saNa tta-vi ApuvvA - Nivitti-pariNAmeM jeNa savvu jagu uppa lAiu avaru ti-vaggu pariTThiu aggae aggima-khaMdha- aNaggima-khaMdhiu virayaNa-suddhi karevi jiu saMgare khAiya sammAiTThihiM hoevi raya - tiriya surAu- NiTThaviyaI appamattu hoevi bhaDArau tahiM ekku - vi bhaDu Na samAvaDiu / aNivitti-mahA-guNa-thANu gau // saMvaragga - bhAveM aNivittihe dui NiddA ve payalA-ThANaiM tiNi payaDa paDhamau saMdANiya ekkhAI jAI cau - kammaI +++++++++++++++++ moha diNNu kumAreM NAvai uvvAlu kiu purayaNeNa / ahimaNNu samattau jethe - vi // 53 8 10 4 8 4 7 Page #63 -------------------------------------------------------------------------- ________________ riThThaNemicariu [9] aNNettahe sivaevi sa-veyaNa aNNetahe devai NicceyaNa aNNettahe rohiNi rovAviya aNNettahe ruppiNi mucchAviya aNNettahe revai viddANI aNNettahe jaMvumai milANI aNNettahe lakkhaNa ummAhiya aNNettahe gaMdhAri sa-vAhiya saccahAma aNNettahe kaMdai gaurihe aMsu-Nivahu NIsaMdai aNNettahe vilavai pomAvai aNNettahe susIma dhAhAvai aNNettaheM jasoya avacittI soya-jalaNa-jAloli-palittI aNNettahe aisoyAuNNaiM aMteuraI asesaI ruNNaiM ghattA paTTaNeNa aseseM mukka raDi hA haya vihi paI kiM kiyau bhddi| paripuNNa-maNorahu kAI tau jeNetthaho Nemi-kumAra nniu|| parihariyaiM ghariNihiM ghara-kammaI haTTa-TiMTa-caccaraiM arammaI rAula-deulAI NIsuNNaiM gharaI sivA-suya-soyAuNNaiM salilu Na vubbhai kahi-mi Na rajjhai turaya-calatthahiM khANu Na vajjhai matta-gaiMdahuM kavalu Na dijjai NAyariyA-yaNu khaNe khaNe jhijjai 4 ka-vi vollai sahi-kaNNosAreM kiha jijjai viNu Nemi-kumAre ka-vi kAhe-vi akkhai sayavArau maha puggaleNa viNimmiu bhArau ka-vi vollai mayaraddhaya-DAheM hauM dUraho vi Na joiya NAheM ka-vi kAhe-vi dakkhavai disAvaru ohu gau ohu gau ohu gau jiNavaru ghattA uTThai pakkhalai paribbhamai sAhAru Na vaMdhai rAimai / jiNa-muha-daMsaNu a-lahatiyae dhAhAviu virh-plittiye|| jiha-jiha dUrIhoi bhaDArau | jiha jiha tUrahaM sakSu suNijjai tiha tiha mucchau iMti apArau tiha tiha NAI tisUleM bhijjai Page #64 -------------------------------------------------------------------------- ________________ 4 aTThANavaimo saMdhi jivaM jivaM siviya-jAi AyAseM tivaM tivaM Dajjhai viraha-huvAseM caMdaNa-leu NirAriu lAvai sa-jala-vi jalai jaladda Na bhAvai camarukkheva-mahAvaDa-vAehiM aMgu Na ulhAvijai AehiM dhukkuDuiya sarIraho laggI NavamI kAmAvattha valaggI ka-vi kAe-vi vuccai dhava-gArI maMgosAmiNi marau mahArI mAyaDI jAhi Niyatti bhaDArau bhaNu Niratthu tava-caraNu tuhArau dhattA paramesari acchai soya-bhaya chuDu dasamI kaamaavtth-gy| jai muvai pamAeM rAimai to NAha lahesahi kavaNa gi| [12] tahiM avasare jiNu jAvaM pavaTTai AsaNa-kaMpu suriMdaho vaTTai bhAvaNa-bhavaNaMtarehiM ApUriya saMkha-NiNAya jAya ai-dhUriya vitara-bhavaNaMtarehiM aNAhaya paDaha pagajjiya jema valAhaya joisa-AvAsehiM aNiTThiya sIha-NAya sayameva samuTThiya jaya-ghaMTau kappAmara-ThANehiM TaNaTaNaMti sayameva vimANehiM karevi savva sAmaggI mahaMtie caliu puraMdaru vaMdaNahattie caMpAcaMpi jAya sura-jANahaM rahu khaMcehi dehi mahu jANahaM kari osArahi volau kesari dhari turaMgumA kujjhau vesari ghattA sura-mihuNaI ema cavaMtAI Nahe pellAvelli krNtaaii| Nemihe NikkhavaNe pabhUAI ujjataho dukkiihotaaii| [13] diGa mahAgiri dUruddesaho jIva-lou NaM jagaho asesaho kaNaya-mahIhara-siharuccerau NaM seharau dharittihe kerau sAhAraNu thAvaru AyAu-vi suhama payaDi tahe-vi ujjou-vi teraha NAmaI tiha NiTThaviyaI Nau NAyaiM kettahiM paTTaviyaI solaha kammaI haNevi khaNaMtare to aMtara-muhuttamettaMtare Page #65 -------------------------------------------------------------------------- ________________ riTThaNemicariu 8 majjhima aTTha kasAya viyAriya sIheM jiha gaiMda osAriya to aMtara-muhutta-pariNAmeM aMta-karaNu karevi turamANe kiya parivADi paDDiya-teyaha khavaga-NauMsaya-itthI-veyahaM puNu chaNNokasAya-valu ghAiu purisu va purisa-veu viNivAiu ghattA to avagaya-veeM hotaeNa kmm-krnn-kiy-pttenn| kammANubhAu ohaTTiyau Nimmahiyau saga daha kittttiyu|| 4 aNuhavamANe tiNNi-vi kiTTiu saMjalaNAri-bhaDa-ttau piTTiu avarau tiNNi jAu uvvariyau lohu ti-bhAya NAI uvasariyau tahiM veMvatteM gamiya pahillI payaNu karevi kiTTi majjhillI suhuma-kasAya-thANe AvAsiu carama-samae saMjalaNu viNAsiu khINa-kasAya-thANe paDilaggau Nidda payala dui carameM bhaggau cau-daMsaNa-AcaraNaI ekkaI NAmAvaraNaiM paMca-vi NekkA aMtarAya-kammaI mitta-ttaiM ekka-vAra caudaha-vi samattaI evaM tisaTThi kammaiM ghAyaMtaho vIyau sukka-jhANu jhAyaMtaho dikkhA-kAlaho vavagaya-vAhaho diNa-chappaNNANaMtare NAhaho mAsa-kumara-paDiva-caMdiNa-diNe taya-kammaiM NihaNevi ekkahiM khaNe ghattA ghaNa-saMghaNaNaho suha-sAraho kevalu uppaNNu bhddaarho| ujjou jAu NANuggamaNe NaM diNNu paIvau jg-bhvnne|| 8 jammaho laggevi NisseyattaNu muha-saMThANu-vi saMghaNaNattaNu sau lakkhaNa amiya-dhIrattaNu iya dasa aisaya jiNaho sahAveM gAuya-sayahaM cauhuM abbhaMtare vimalima-khIra-gaura-ruhirattaNu suMdara-bhAu parama-surahittaNu piya-hiya-puvva-vayaNu vAyattaNu dasa puNu ghaai-cukkaabhaaveN| suTTu suhikhima-gai vahu-aMtare Page #66 -------------------------------------------------------------------------- ________________ 57 aTThANavaimo saMdhi rou Na mAri-bhutti-uvasAhaM cau-vayaNattaNu jiNa-cauraMgahaM Niravasesa-vijjA-sAmittaNu chAhi-bhaMsu a-Nimisa-NayaNattaNu aMga-samuTThiya-Naha-kesattaNu siddha pasiddha ema devattaNu ghattA aisaya-saMpattiu vaddhiyau Nava kevala-laddhiu lddhiyu| tailokka-pahuttaNa-dhAraeNa sayameva syNbhu-bhddaarenn| iya riTThaNemicarie dhavalaiyAsiya-saMyabhueva-kae aTThAvaNaimo sggo|| ** * Page #67 -------------------------------------------------------------------------- ________________ NavaNavaimo saMdhi kevala-NANa-samAgamaNe tl-mjjh-sihr-tivihokkho| ti-pavaNa-valaya-Nivaddhaho saMkhohu jAu tilokkho| __ [1] ekku-vi dasa-dasa-aisaya-joeM aNNu-vi parama-siddhi-saMjoeM tihuvaNu Niravasesu ujjoiu tahiM cauttha-kallANe jiNiMdaho jAya cauviha-deva-viyappahaM saMkhAUraNu paDahapphAlaNu cauramarAsaNa-kaMpaNa-joeM aggae dhaNau visajjiu tettahiM aNNu-vi kevala-NANujjoeM paramANaMta-guNoha-NioeM dIsai muhu jiNa-dappaNe Dhoiu risi-gaNa-seviyaMdhia-viMdaho bhAvaNa-viMtara-joisa-kappahaM sIhaNAya-jayaghaMTA-cAlaNu caliu surAhiu sauM sura-loeM Nemihe NANa-samAgamu jettahiM samavasaraNu taM tiha kiu jakkheM ghattA suttahAru dasa-saya-NayaNu kattAru dhaNau jiNu kaarnnu| devAgamaNu samosaraNu kevalu tahiM kavaNu kAraNu // [2] jiha risahAihiM Naviya visANahaM titthavarahaM ti-satta-parimANahaM tiha Nemihe Nava-kamala-dalakkheM samavasaraNu uppAiu jakkheM jaM ujjataho uppari chajjai meruhe riu-vimANu thiu Najjai ekka-addha-joyaNa-vitthAreM maNi-kuTTimeNa bhUmi-pabbhAreM rayaNa-dhUli-pAyAraM maMDiu NaM jiNeNa paDikoTTa samaMDiu NaM paharisai ko-vi paDivArau karevi duggu thiu NAI bhaDArau mANava-thaMbhu caukku suhAvai kiya cayAri aTTAlA NAvai kAmaeva-raNa-maMDave saMtaho kaho Na hou ucchAhu jiNaMtaho 8 . Page #68 -------------------------------------------------------------------------- ________________ Navaivaimo saMdhi ghattA maNi-rayaNaI kaMcaNa-phalihamaya Nimmaviya tiNNi paayaar| suradhaNu-suragiri-tuhiNagiri thiya NAvai valayAkAra // thAme thAme NiravajaI kammaI thAme thAme avalaMviya dAmaiM thAme thAme kala-koila-kalayalu thAme thAme malayANilu sIyalu thAme thAme vallI-vaNa-jAlaI mahuyari-mahuyara-gIya-vamAlaI thAme thAme paMkayaI sa-bhamaraI thAme thAme ghaDa-dappaNa-camaraI thAme thAme maNi-kaMcaNa-sAraiM sIha-mayara-kari-toraNa-dAraI thAme thAme dhaya-citta-vaDAyau thAme thAme vAviu sacchAyau thAme thAme khAiyau vicittau thAme thAme dIhiyau vicittau thAme thAme paripuNNa-jalohau pukkhariNiu accaMta-susohau thAme thAme sura-kiNNara-geyaI thAme thAme pekkhaNaiM aNeyaI ghattA thAme thAme thANaMtaraiM gNdhuddii-gour-thuuhii| puMjIkayaI payAvaiNa jNjinnvr-punnnn-smuuhii| 10 iMdaNIla-maNi-paha-panbhAreM sUrakaMta-maNi-kiraNa-kilAmiu samavasaraNu kehi-mi sAmaNNehiM vAyA-vihavu kaho evaDDau vayaNuvaittaNu jai para phaNivare Nivvui para paulomI-kaMtaho ali NaccaMti Navara jhaMkAreM volai kaha-vi bhANu ohAmii dukkhu sammu ca vijai aNNehiM jIhau jAhaM mahIhara-jaDDau jIha-sahAsu jAsu muha-kaMdare NayaNa-sahAsu jAsu joyaMtaho ghattA aha kiM vahuNA vitthareNa tailokku savvu jai aavi| to ekkahiM je gavakkhaDae ko kettahiM thiyau Na NAvai / Page #69 -------------------------------------------------------------------------- ________________ riTThaNemicariu tihuyaNa-siri jasu ANa-paDicchiya taho pucchijjai kAiM suhacchiya kevala-NANa-NayaNu jiNu jettahiM aTTha-vi pADihera thiya tettahiM tiNNi-vi bhuvaNaI jasu AyattaI avaseM tiNNi hoti taho chattaiM jAsu pAse sou je Na gacchai avaseM taho asou uppajai jasu kallANa-kAle jagu Dollai so sAmaNNa bhAsa kiM vollai jasu tailokka-rajju Niravajau avaseM taho sura-duMduhi vajjau jAsu pahuttaNu salahiu amarehiM avase so vijijjai camarehiM jAsu kasAya-seNNa raNe vihaDai avaseM kusuma-vAsu taho NivaDai ___ghattA chattaiM rattAsoya-taru sura-duMduhi cAmara-vAsaNu / jasu evaDDu pahuttaNauM taho kiM Na hou sIhAsaNu // 8 gaya hariNaka-deva hakkArA samavasaraNu Nimmaviu bhaDArA tihuvaNa-jaNa-maNa-NayaNANaMdaho __ jahiM uppaNNu NANu jiNayaMdaho tahiM uppAiu pIDhu ti-mehalu vettAgAru suvaNNa-samujjalu taho pIDhaho mehala pahilArI addha-daMDa-uccattaNa-dhArI addha-iMdadhaNu-sayaI paiTThI AyahiM ehiM ehiM saMkiTThI cau-daMDuNNaya majjhima mehala pomarAya-kara-Niyara-samujjala uvarima mehala dhaNuva-vihANi pasaraNu-uccattaNa-parimANiM savva-mahAmaNi-kiraNa-vihiNNI uppari dhaNu-sahAsa vitthiNNI ghattA raiya ti-mehala-maMDaliya sovANa-paMti cau-pAsehiM / sukkha-NiseNi pariTThaviya NaM siddhahiM siddhi-nnivaasehiN| 8 Page #70 -------------------------------------------------------------------------- ________________ 8 Navaivaimo saMdhi [7] uvarima-mehaliyahe cau-pAsehiM phaliha-sAla-valayAvariyAsehiM cau gouraI cayAri duvAraiM paumarAya-maNi-maMDaNa-sAraI dui dui dhaNu-sayAI melleppiNu sama-paesa-pamANu laeppiNu kiya gaMdhauDi jiNiMdaho kerI chaNNava-dhaNu-sayAI uccerI caurANaNiya ti-sAliya chajjai meru-ti-mehala cUriya Najjai tahiM caurANaNu thiu paramesaru paliyaMkAsaNu kamma-khayaMkaru tahiM asou tahiM cAmara-vAsaNu tahiM bhAmaMDalu tahiM sIhAsaNu chattaI tahiM tiNNi-vi vicittaiM tahiM surataru-kusumaI vikkhittaI ghattA dhaya-mAlAkula-karayaleNa mottiy-maannikkaabhrnne| amara-vimANahaM paha harevi NaM Nacciu jinnvr-bhvnne| [8] puNNa-pavittaI maMgala-davvaiM Nivviya accaNa-joggaiM savvaI aTThattara-sau kaMcaNa-pattahaM savva-rayaNa-paripUriya-gattahaM aTThattara-sau sAlaMkArahaM kalasa saTThi saMghADa- bhiMgArahaM aTThattara-sau cAmara-chattahaM dhaya-dappaNaiM paMca suradaMtahaM majjhima mehala pUriya savvahaM aTTha mahaThThaya maMgala-davvahaM hiTThima mehala maMDiya jakkhehiM dhamma-rahaMga-sirehiM cau-saMkhehiM siri-maMDau joyaNa-vitthAreM phaliha-silAmaeNa pAyAreM ravi-vaNNehiM sovaNNehiM khaMtehiM maNimaya-hIra-gahaNa-tula-tumhehiM ghattA dhaNusa-sahAsa-dui-uccimauM dhnnu-atthtth-shs-vitthinnnnuN| surahaM dharaMta-dharaMtAhaM NaM saggu je saI avaiNNauM / [9] cauhiM mahA-disehiM cau-vAraiM paumarAya-maNi-goura-bhAraI saya-saya-kaMcaNa-toraNa-rAhaI kappAmara-parihAra-saNAhaiM 8 Page #71 -------------------------------------------------------------------------- ________________ riTThaNemicariu aMtare aMtare tAhaM paiTThA sovaNNa-bhattiu vAraha koTThA tANabhaMtare bhAmari-sAraiM bhittie bhittie aNNiya-dAraiM 4 paMgaNu kosu kosu ravaNujjalu sAyareNa NaM dAviu Niya-talu vAhire joyaNaTTha-vitthAreM bhamevi pariTThiya valayAyAreM cau-disu vaNa-vaNasai-Avariyau NaM sohamma-khaMDu avayariyau cau-vi disau accaMta-auvvau uttara-dAhiNa-pacchima-puvvau ghattA Nava thUhaI Nava sayaiM aMtare aMtare sur-hmmii| puMjIhovi pariTThiyaiM NaM Nemihe sukkiya-kammaI / / [10] paDhama-vei vIya-pAyArahaM kaNaya-sarIrahaM ruppaya-vArahaM joisa-deva pariTThiya rakkhaNu dIhiya kosu kosu pihulattaNu dhUva-mahAghaDa-saMghaDa-sAraiM pAsehiM pAsehiM aNNiya-dAraiM sura-NaccaNa-sAlau aNNettahiM dasa dasa kappa-rukkha aNNettahiM 4 majaNa-tUra-vihUsaNa-gArA bhAyaNa-bhoyaNa-vahaNa-visArA joisaMga-vatthaMga-mahattare dIva-aMga-mallaMga-maNohare cau-disu duttha rukkha cau-pAsehiM te-vi pasohiya sAha-sahAsehiM mUle ti-mehalagge jiNa-paDimau savva-suvaNNa-kosa-maNi-jaDimau 8 ghattA vIyae joyaNe eha vihi tahiM kAsu-vi cittu cmkki| dasa-sayAI jasu ANaNahaM dharaNiMdu-vi kahevi Na sakkai / / [11] taiyae maMDale joyaNa-vitthare vihi-vihehi-mi aMtare aMtare dasa dasa kappa-rukkha jahiM vijae dasa dasa tema mahaddhaya tijjae savva-mehalau jiNa-paDimaMkiya caurasa cittAgArovari thiya paMcavIsa dhaNu mappiya mappeM ghaDa ekkekau thiu aviyappeM Page #72 -------------------------------------------------------------------------- ________________ Navaivaimo saMdhi jAya NavA huva vArahaM guNaNihu sahasa cayAri tIsa vIsottara citta-vaDAyau tAhaM aNeyau aTThottaru aTThottaru saya-vihu evaM mahaddhaya savva NiraMtara aDuttara-adduttara-saya-bheyau ghattA valae vi cautthae cauNavaI cauvIsaI aMtare huuyii| karevi pahANu asoya-vaNu sattacchaya-caMpaya-cUyaiM / / [12] majjhima veie taiyahaM vArahaM NiyaDa-suvaNNahaM ruppaya-vArahaM bhAvaNa-deva diNNa dauvAriya Niya-Niya-daMDa-pANi paDihAriya paMcame joyaNe puNNa-pavittaI vellI-vaNaiM cayAri vicittaI chaTThae joyaNe aTTha jala-khAiya aTTha-vi suragharAli NimmAviya mANava-thaMbha-caukku pahAviu tahiM ekkekkahiM cau vAviu NaMdIsara-devaya-cuya-NAmau kaMDuttara-kaMdAu pagAmau pacchima-veie dhUmi thayAvahi(?) vitara-deva pariTThiya vArehiM aTTha-vi loya-pAla disi-koNehi thaviyA ghaNa-ghaNehiM viNoehiM 4 8 ghattA tahiM siri-maMDau kaNayamau pAyAra-valaehiM aNkiyu| sohai maNaharu meru jiha vhu-diiv-smuddaalNkiyu|| __[13] tihiM veihiM cauhu-mi pAyArehiM vaNNa-vicitta kavADa-duvArehiM Niggame Niggame dui dui jaiyau maNi-kuTTima-vaNNujala paiyau jaiyahe jaiyahe Nava-Nava-Nihiyau aMtare aMtare Nava-Nava-vihiyau aMtare aMtare maMgala-davvaI aTThottara-saya-bheyaiM savvaI toraNa vivihAharaNa-vihUsiya NaM iMdahaNu aNeya padIsiya kappa-rukkha siddha mahaddhaya thaMbha veya pAyAra samuNNaya savva pariTThiya ekke thANe vIsuttara-saya-dhaNu-parimANe evaM Niruttara-suravara-sArA samavasaraNu uppaNNu bhaDArA Page #73 -------------------------------------------------------------------------- ________________ 64 ghattA taM hariNaMka - vayaNu suvi dIhara - disa - vitthiSNu Nahu vAhaNa - jANa - vimANa - sahAsehiM amaravaragaNa Navara mehaliyahiM NaM uvvellai dhaya-saMghAehiM NaM rasamasai rasaMtehiM tUrehiM saMkha-tAla-paDu-paDaha- NiNaddehiM vahiriu aMvaru kiM piNa suvvai so so paDiva pallaTTau teNa puraMdareNabhaya-dANeM [14] bhAvaNa- pamuha- dasaTThaTThArasa kappAmara dasa - bheya samAsiya ahi pAyAlaho Nara purahuM tihuyaNu NIsuNNauM karevi ghattA sattANIyANIya Nioiya loyapAla kivvisaya paiNNaya haya-raha-gaya-pAikkANIyaiM AyaiM AyaiM sattANIyaiM joisa paMca tiyAhiya viMtara puvva - disae paisarai puraMdaru [15] ghattA suravai - siri jiNavara - sirihe tihuNu Navallaha-vallahaho saggaho Aiya deva - NikAya / jiNa - vaMdaNa - bhattie Aya / / sahasatti puraMdaru Aiu / to vi sura- gaNu kahi-miNa mAiyau // 9 laMvai gayaNu NAiM cau-pAsehiM NaM vipra jhatti vijjuliyahiM hama sudhehiM vAehiM NaM jigajigai rayaNa-paDisUrehiM NaMda-vaddha-jiNa-jaya-jaya - saddehiM bhaNai sakku jo rUu viuvvai iyaru savvu vaMdaNahaM payaTTau thiya suravara dasa - dhaNuva - pramANeM tevaM tIsa parAiya sarahasa vAsava tAyattIsa samAsiya parisa- aMgarakkha ahiAiya dasa kappAmara oe samuNNaya vasuhacchara-gaMdhavvANIyaI gaMdha-dhUva-vamAlAlIvai bhAvaNa dasa- payAra Naya samavasaraNa pekkhaMtu maNoharu riTThaNemicariu jayajayakAra karaMtu puNa thAi / mahavie vi e kAmiNi NAI || - siraya-kara 4 9 8 Page #74 -------------------------------------------------------------------------- ________________ rasasmo saMdhi [16] diTTha puraMdareNa taM tehau kahi-ma mohara goura - vArehiM kahi miti - mehala - mANava - thaMbhehiM khAhiNa - viNimmiu jehau dhUli - suvaNNa- phaliha-pAyArehiM kahi-mi suraMgaNa - NaTTAraMbhe hiM kahi-mi salila - khAiyahiM vicittehiM kahi-mi mahAlaya-vaNehiM vicittehiM 4 kahi-mi kusuma-kuvalaya- sayavattehiM kahi-mi ceiya-dumehiM aNeehiM Nava Nava thUNehiM Nava - Nava- NihiehiM uvayaraNehiM sura-kara-parigIDhehiM - kahi-mi mahaddhaya- cAmara-chattehiM kahi-mi kapparukkhehiM dasa bheehiM kahi-mi sumaMgala - davvehiM vivihehiM sirimaMDava - gaMdha uDi-pIDhehiM ghattA phaliha-sAla-valayAvariu jiNu diTThau cAruddesaho / puNNima-iMdu pariTThiyau abbhaMtareNa NaM parivesaho / [17] toNiya - sira- kiya-kara- araviMde jaya jaya bhava-bhava-gaya-mayaNaya-paya jaya jaya pabhava- vigama-dhuya-maya-gaya thui ADhaviya jiNiMdaho iMde -- jaya jaya tihuyaNa - siharara-Nayara-gaya jaya jaya bhUri-bhuvaNa - bhava- ruya hara jaya jaya guNa - Nihi-rayaNa - mahovahi jaya jaya samavasaraNa - siri-dhArA tuhuM gaI tuhuM mai tuhuM mahu saraNauM jaya jaya visahara - visama - visaya - khaya jaya jaya sayala - vimala - kevala - dhara 4 jaya jaya parama purisa purisAvahi tuhuM mAyA-vi piyA - vi bhaDArA jaya jaNa hoMtu tuhuM abbhudharaNauM ghattA vAhi dukkhu dAliddu taho tihuyaNa-sAmiu ti - jaga- guru [18] - vikahiu tAma goviMdaho solaha - kAraNa - bhAviya-bhAveM giri - ujjeta - sihare sumaNohare so muso ciMtAvaNNau | jiNu jaNaho jAsu apasaNNau // pekkhu pahuttaNu mi-jiNaMdaho ghora - vIra - tavacaraNa - pahAveM chappaNNahaM divasahaM abbhaMtare 8 65 Page #75 -------------------------------------------------------------------------- ________________ +++++++++++++++ riTThaNemicariu jhatti kamma-vallarI ucchaNNI kevala-NANa-riddi uppaNNI 4 dhaNaeM samavasaraNu NimmANiu sura-valu sayalu suriMdeM ANIu pellAvelli vimANahaM vaTTai to hari harisAharaNu payaTTai kAma-bhoya-sohagga-maraTTaI ghattA giri-ujjaMtu parAiyau ahivaMdaNa karevi bhddaare| jAyava-sayaiM pariTThiyaI vArahamae vkkhaare|| / [19] risigaNa-kappaMgaNa-mANiNiu joisa-viMtara-bhAvaNa-dhariNiu bhAvaNa-pamuhaTThaddha-payArA Nara-vaNayara vAraha vakkhArA samavasaraNu taM Nievi jiNiMdaho aNNu-vi saggAgamaNu suriMdaho sirivaraitta-sAmi raMjiya-maNu rohiNi-puttau revai-NaMdaNu 4 tava-caraNekka-suhA-rasa-laiyau dasahiM kumArehiM sahuM pavvaiyau gaNahara te-vi jAya tahiM avasare divva vANi uppaNNa jiNesare suNevi dhammu du-cauddaha-lakkhaNu aNu-guNa-sikkha-mahavvaya-rakkhaNu rAimaie sahu~ tiyahuM pagAsai pavvaiyaiM cAlIsa sahAsaI ghattA sahasa aTThAraha mahA-risihiM gaNu stt-pyaariihuuyu| tiNNi lakkha tahiM sAviyahaM sAvayaha lakkhu sNbhuuyu|| iya riTThaNemicarie dhavalaiyAsiya-saMyabhUeva-kae kavirAja-dhavala viNimmie samavasaraNa-kahaNaM NAma NiNyANavo sNdhi|| kAUNa paumacariyaM suddaya-cariyaM ca guNa-gaNagyaviyaM / harivaMsa-moha-haraNe sarassaI suDhiya-deha vv|| Page #76 -------------------------------------------------------------------------- ________________ saumo saMdhi kevala-kiraNa-karAliya-gattau dhmmaamy-siNciy-bhuvnn-tu| sa-gaNu sa-pADiheru sura-sArau pallavaesaho caliu bhaDArau // (dhruvakaM) 1 NemiNAhu sAmaru sAkhaMDalu caliu NAI tahiM joisa-maMDalu pabhaNiu jakkhAhiu sura-sAreM joyaNa tiNNi Navara vitthAreM karahiM maggu maNi-kuTTima-sajjiu jiNavara-cittu NAI raya-vajiu teNa-vi teNa viuvvaNa-sattie maNimau bhUmi-bhAu kiu bhattie 4 viraiu surahi-kusuma-raya-rAiu joyaNa-addha-pamANe rAiDa NANA-taruvara-gahaNu ravaNNauM paNNa-phulla-phala-vellihiM chaNNauM sAyara-velau vva saya-mAlauM visahara-ghariNiu vva su-visAlauM rayaNiu vva pelliya-diNaNAhauM goviu vva mahumahaNa-saNAhauM 8 ghattA tAhaM maMjjhe vilasaMti vicittiu cuuriy-mottiy-siy-ryittu| Nijjiya chaNa-sasi-biMbAvaliyau suravara-kaNNau(?) rNgaavliyu|| 9 [2] sayala-disihiM dharaNI sama kijai mAyariseNa maggu sohijjai gaMdha-jaleNa ghaNehiM chaDu dijai surataruvaru-kusumehiM maMDijai gujjhaya-devehiM pesaNu kijjai kuMkuma-rasehiM maggu siMcijjai iMdeM paDihArattu va kijjai aTTha vasuhiM sahuM purau calijai haviNa dhUla-paDa-Nivahu laijjai jamu parimaleNa jagu ji dhUvijai loyaMtiehi-mi aggae gammai vAyaNa-tiyasehiM duMduhi hammai tuMburu-NAraya-pamuhehiM savvehiM maMgalu gAijjai gaMdhavvehiM Naccijjai thirakiya-pAraMbhahiM saiM Ahalla-tilottima-raMbhahiM 4 Page #77 -------------------------------------------------------------------------- ________________ riTThaNemicariu ghattA Niruvaddavau savva-disa-pamuhau loyavAla pAlaMti s-vaahnnu| uvasamiyaiM corAri-visaggaiM viviha-rAga-desAi-uvasaggaiM / [3] to tiyasehiM meliya-tArAyaNu pihulattaNi Nijjiya-gayaNaMgaNu jaMvUNaya-tAmarasa-vihUsiu kaNira-kaNaya-kiMkiNi-rava-rAsiu vahuviha-maNi-dAmehiM sohAviu +++++++++++++ cAru-camarehiM vijjiya-disivahu NANA-dhaya-NivahehiM pUriya-Nahu 4 cau-disu sura-kusumehiM maMDiu parimala-miliya-bhasala-kula-vaDDiu pAsehiM divvAharaNa-pasAhiu eu (?) amara-taru-pallava-rAhiu laMvira-muddi (?)-puMja-raya-piMjaru kiu maMDau dui-joyaNa-vittharu 8 uppari soha jiNiMdaho kijjai divvaMvarehi viyANu raijjai ghattA tahiM viyANa-tale jiNu saMcallai paya-tAmarasu jAvaM ucclli| aggae hiMDevi NAmavayaggalu (?) uTThai Nimmalu viyasiu kml|| caliu NAhu suravara-pujjAruhu pAehiM Na chivaMtu saroruhu . bhAva-suNimmala-viyasiya-kamalau kaNayaMduruha-pavala-raya-savalau akaliya-gaMbhIra-taNu-thAhau tarala-hAra-haMsAvali-rAhau maragaya-saya-bhUsaNa-sevAlau ++++++++++++++ kara-rattuppala-pAviya-chAhau ghusiNAruNa-NayaNa-cakkAhau guru-NiyaMva-pariNAha-visAlau / maNi-valayAmala-vAha-muNAlau valirAlaya-bhiMgAvali-mAlau pasariya-kaMkaNa-vihaya-vamAlau dIharacchi-macchihi ahirAmau pasariya-dhamma-cakka-ravirAmau ghattA vara-sarasIu va suppaya-vaMtiu viggha-sahAsaI vinnivaarNtiu| maMdaramau(?) jiNavara-paya-seviu purau NiviThThau saasnn-deviu|| 8 10 Page #78 -------------------------------------------------------------------------- ________________ samo saMdhi [5] caliu jAma saMsAra- kayaMtau tAma turiu vIrehiM viuvviya viyarai sahuM tiyasahaM aggae hari pAsa - pariTThiya jiNa - guNa-vohiya soha diMti Nava-tivali - taraMgau lacchiu maMgala-kalasehiM Aiya tahiM dharaNiMda-deva-phaNa- kappiNu caliya jakkha jiNavara-paya- seviya taruvara-Nava- kusumehiM aNiTTiya jAu phalavaMti vaNa- rAiu ubbhiya-kara- - tosAviya- - suravara ghattA to viharaMti Nemi Nahu Nimmalu dhamma cakku bhA - daMDu samuTThiu - surayaNa- akku vibhAva evi laggau tahiM paDiviMvau - saggaho uDu gahaya sasi Nimmalu maNimaya-pasarehiM jiNa - jaNiyAyaru are bhatti thiya rahasAgaya jaM vijjAhara saMkhohu bharatae miNAha - viharaNae calaMtae / devehiM mahi tiha pahatiya ( ? ) puNNA jiha NIsesa sagga thiya suNNA // [6] ghattA jiNavara - calaNa - NavaMtahaM pavarahaM viyaDa-mauDa-thaDu NiyaDu suhAvai - camara - sahAsehiM vijjijjaMtau pauma-saMkha-Nihi purau pariTThiya kula- selehiM NaM sohi sura- giri AsaNe paDihArattaNe sohiya vahu-lAyaNNa-salila - bhariyaMgau sarasai-vINAyara (?) - saMpAiya NaM sira- maNi dIviyau dhareppiNu pADai kusuma - vAsu vaNa- devaya sayala - viriu (?) Niya-phalehiM pariDiya mahamahaMtu malayANilu vAiu paura-sAsa-saMpuNNa-vasuMdhara 8 joisa bhAvaNa - viMtara - amarahaM / maNi- kuTTimu ehu vIu NAvai / / 4 sasahara - kiraNa - kalAva- samujjalu sayala-jaNaho dappaNu va pariTThiu joyaNa - ekka- pavANu samaggau jiNa - daMsaNe Nimmiu Niya - viggahu 4 ahimayaraMsu - jAlu hima-sIyalu vijja- valaggu NAI rayaNAyaru kaMcaNamaya kuMbhayarahiM sAgaya 69 12 Page #79 -------------------------------------------------------------------------- ________________ 70 riTaNemicariu 4 ghaNa-maNi-kiraNa-Nivaha-pUriya-Nahe tahiM tailokka-NAhu viharai pahe kahi-mi suraMgaNa-gaNa-pabbhArehiM harai hAra dAriya-thaNahArehiM kahi-mi sarahiM Nava-paMkaya-NayaNehiM NaM pAyaDa jaladevaya vayaNehiM vAvihiM kusumaI kahiM-mi haraMtihiM NaM aNimisa-NayaNehiM joyaMtihiM kahi-mi reNu piMjara kusumohahiM NaM Nava-ghusiNa-paMkaya-sohahiM kahi-mi jhuNira phullaMdhuya payattehiM NaM vINA-viNou darisaMtehiM kahi-mi sahai NANAviha-cittahiM NaM jiNa-calaNa-kamala-gaya-cittahiM ghattA katthai vitthaya-kappalayA-hare siDhiliya-maNi-mottiyau maNohare / NaccaNa-rasa-vasu parisamavaMtau vIsamaMti accharau annNtu|| [8] vijjAhara-kiraNa-sAMvaliya surehiM vimANa-Nivaha Nahe pelliya tharaharaMtu pavaNuddhaya-dhayavaDu mahamahaMta-surakusuma-raukkaDu raNajhaNaMta maNi-vAsiya(?)mAliya TaNaTaNaMta-ghaMTA-jAloliya kiMkiNi-rava-pUriya-bhuvaNoyara rayaNa-kiraNa-kavaliya-timiroyara jhuvira-muttAvali-mayarANaNa sihare Thiya NaM vaNa-paMcANaNa NaccamANa-cAraNa-parivAriya kala-gaMdhavva-geya-jhaMkAriya ghattA kahi-mi vahati vimANaiM Nahayale suravara-gaNu saMcarai mhiiyle| jiNavara-NAhe paiTThie maggaho pallavaesu jAu samu sggho| 4 bhAsevi pallavaesu bhaDArau puNu gacchaMtu lADa-desaMtaru kurujaMgalu paMcAlu samAiu puvvaesu sayalu-vi paricaDDevi puNu kaliMga desaMtaru laMghevi gau soraTTha-visau sura-sAraTa sUraseNa tatthaho ji paDataru puNu kusaddha puNu magahe parAiDa komala-paya-tAmariseM maMDevi daya-dhammovadesa-parisaMghevi Page #80 -------------------------------------------------------------------------- ________________ saumo saMdhi vaMga-aMga-pAsehiM parisakkevi malaya-visau kameNa uvaDhukkevi ghattA paisarevi tahiM bhadila-paTTaNe sahasaMva-vaNe pariTThiyau tkkhnne| kappa-rukkha-rehaMta-NiraMtaru surehi-mi Nimmiu thANu s-vitthru|| 7 [10] jaM saMvaccharu ekku bhameppiNu dhamma-pahAvaNa loe kareppiNu savva-bhavva-jaNa-jaNiuddhArau thakku mahAvaNe Nemi bhaDArau taM sahasAiu vaMdaNahattie NAmeM pauMDarAu guru-hattie NANA-rAyautta-parivAriu NANA-tUra-rAva-jhaMkAriu 4 NANAviha-parigahiya-pasAhaNu sajjiya-NANAviha-vara-vAhaNu NANAharaNu sa-rajju sa-pariyaNu pavara-rahassa-viNikkiya-Niya-taNu sa-saru(?) sa-maMti sa-bhiccusa-saMdaNu Nivu saddeNa pattu taM uvavaNu kiya payahiNa samasaraNu paiTThau jiNu jayakAriu koTTe NiviTThau 8 ghattA to mahusUyaNa-bhAi mahaMtA carima-sarIra dhIra gunnvNtaa| je devai-vasuevehiM jAyA te-vi tahiM ji cha-vi takkhaNe AyA / / 9 [11] je-vi jamala saggaho avaiNNA mahurAurihiM Asi uppaNNA je ciru mAyA-vappehi thAviyA jAya-metta kaMsaho allaviyA je ciru kaya-vahu-puNNehiM lakkhiya je gautama-sureNa parirakkhiya je vaNi-dhaNiyahe sulasahe diNNA magaha-seTThi-ghare riddhi pavaNNA jAhaM piya vattIsa ekkekaho je ekkalla-malla tailokkaho tahiM aNIyajasu NAmu pahillau vIu aNaMtaseNu satthallau taiyau puNu NAmeNa jiyaMtau cauthau Nihaya-sattu ubbhiya-bhau paMcamu puNu jasadevu pahANau chaTThau sattuseNa-ahihANau Page #81 -------------------------------------------------------------------------- ________________ 72 riTThaNemicarita ghattA te sayala-vi sohaMta viseseM NaM cha-vi riuvatthiyati(?) veseN| NaM chajjIva-NikAya parAiya NaM cha-kkAla mileviNu Aiya / / 4 / [12] dUraMtare rahavara muevi tehiM ai-bhattie harivaMsubbhavehiM sayalehiM vaMdiu bhava-bhaya-NisuMbhu kevala-jala-pUriya-ti-jaya-kuMbhu visa-visama-visaya-paruiruddha-cittu bhAmaMDala-kiraNaMtariya-mittu saMsAra-sAyaruttaraNa-jANu dUrayarosAriya-kusumavANu pINiya-daya-dhamma-vihaya-vivatta kAloya-joya-padatti(?)-jutta parisesiya-rAimaI-sukaMta chaDDiya-sayaNA viya sohavaMta puNu dhammakkhara NisuNevi savvu mellevi dhaNu jovvaNu rUva-gavu jiNaNAhaho pAse NiraMtarAI paripucchijjati bhavaMtarAI ghattA iya vayaNehiM tihuyaNa-kaya-seveM Nemi-jiNasareNa sNkheveN| akkhiu mAyau vahiNi jaNerau cira-bhava-vaiyaru kaMsaho keru|| 9 [13] AyANevi NAhaho mahura vANi thiya aggae sira-saMpuDiya-pANi viNNattu karaho dikkhahe pasAu amhahaM kamma-kkhau ajju jAu eu cavevi acala-maNa-NimmalehiM pAvajja laiya sahuM pariyaNehiM sajjhAya-jhANa-NiyameNa jutta kAloya-joyaNa-pahu uttihutta(?) 4 parikaliya-bhIma-paribhaNa(?) vicitta aNNoNNa-Neha-saMvaliya-citta huya vArahaMga-suya-NANa-laddhi saMpaNNa parama vIyAra(?) vuddhi etthaMtare caliu tiloya-NAhu thira-vAhaMdoliya-kamala-NAhu ku-viesehiM bhUmihiM paisaraMtu giri-puravara-gAmahiM rai karaMtu 8 maMDaliya-sayahaM pAvaja diMtu dasa-disae pasiddhie dhamma jiMtu Page #82 -------------------------------------------------------------------------- ________________ saumo saMdhi 73 ghattA Nemi-jiNiMdu ema viharaMtau dArAvai-puravaru sNpttu| suravara-Nimmie thANe su-vitthae thiu ujiMta-giriMdaho matthae // 10 [14] jiNa-AgamaNu suNevi aNurAiya vaMdaNahattie jAyava Aiya ama(?)raha-Nara-kula-koDi-pahANA vAsueva-valaeva-pahANA(?) Nisatu (?) samuddavijaya-gaya-vAraNa acala-vijaya-himagiri-siNi-sAraNa vasuevAhicaMda-pihu-pUraNa thiya(?) samudda-akkhohAUraNa 4 duMduhi-dIvAyaNa-mayaraddhaya bhoya-bhANu-aNiruddha-jaraddhaya saMvu-subhANu viNNi suhi uTThiya NisiaMkUra-vioraha vaMdhava viNNi vi vAraheddha-siNi-taNuruha kuMtala-dayavara-viviviya(?)-sIhamuha tiha rohiNi-devai-sivaeviu saccahAma-ruppiNi-mahaeviu revai-pAri-gori-gaMdhAriu pomAvai-lakkhaNa-rai-NAriu tiha susIma-jaMvavai-savAlau uvahi-suvaNNamAla-NAmAlau savvaiM bhAmari devi khaNaMtare paisArevi samasaraNabhaMtare pArAyaNa-pamuhehiM sura-sArau NANA-thottehiM thuNiu bhaDArau ghattA jaya paramesara Nimmala-sAsaNa jaai-jraa-mrnnaai-vinnaasnn| jaya jAyava-kula-Nahayala-himayara jaya saMsAra-siMdhu-sura-giri-vara // 13 [15] jaya vAvIsama-titthuddhAraNa jaya bhaviyAyaNa-mokkha-paisAraNa vaMdaNa karevi evaM pariuTThA koTThae eyArahame vaiTThA sohai samavasaraNu vitthiNNauM eyAraha-gaNaharehiM ravaNNauM cau-saya-puvva-dharAlaMkariyauM paNNAraha-saya-kevali-bhariyau 4 tettiya-avahiNANi viNiuttahaM viula-maihiM Nava-saehiM pauttahaM tihiM lakkhehiM sohiu vaya-bhAsihiM parimaMDiu sAviyahiM pagAsihiM aTThAraha-risi-sahasa-vihUsiu suhi-rAmaiM varadattahiM (?) bhUsiu Page #83 -------------------------------------------------------------------------- ________________ 74 riTThaNemicarita vAiya-aTTha-sayahiM sohaMtau eyAraha-saya-veuvvaMtau aTTha-saehiM eyAraha-sahasehiM maha-pamANu sikkhuehiM asesehiM sAvaya ekku lakkhu darisAvaNu vara cAlIsa sahasa ajjiya-gaNu ghattA tahiM samavasaraNe surehiM pahANehiM Niya-maNe bhaaviy-dhmmkkhaannehiN| kiya-sira-sehare sayaM bhuya-juyalehiM puNu puNu jiNu vaMdijjai sylehiN||11 iya riThThaNemicarie dhavalaiyAsiya-sayaMbhuva-kae uvvarie tihuaNa-sayaMbhu-mahAkai-samANie samavasaraNa-NAma saumo sgo|| *** Page #84 -------------------------------------------------------------------------- ________________ ekkattara - samo saMdhi etthaMtare mAhava - mAyarie NisuNaMtahuM NarahuM surAsurahuM [1] tihuvaNa - paramesara jiNavariMda caraI (?) paTTu mahu taNa gehu palhaviyau duddhu sihiNa jettu to cau - gai - viDavi - kuDhAraeNa vahu- kAlahiM miliehiM NaMdaNehiM papphurai vAma - Dolau mahaMtu sahaM uvari vara- hu hoi je paDhama ti jamala payaNNa Asi yi igama - deveM sAhieNa appiya sulasahe vaDDiya kameNa NAmiya- sirae cAru- maie / jiNu paripucchiu devaie || ( dhruvakaM ) ghattA mANevi iha-loyaho taNau suhu pariharevi pariggahu puNu laiu [2] iya jiNa vayaNehiM ummAhiya-maNa viyaliyaMsu-jala-lava-mottiya - saya devai pabhaNai aho mama puttaho yamevaM chavi Asi vioiya vasaI hatthe ma paripAliya evaMhiM kaha - vi kaha - vi pariyANiya kiM tava caraNeM hohiM pahANA - gaya-divasa pucchami muNi- variMda pikkhevi mahu vaDiu parama-Nehu kiM kajjeM phuriyau vAma - Nettu upphAliu Nemi - bhaDAraeNa avaseM AUrai para thaNehiM jo pecchai tuha suya bhavaNu pattu yi diTTha- suyahaM puNu kiM Na hoi te eya mahA-guNa- rayaNa - rAsi rAvaNa - maheli garAeNa (?) NaM iya-vAha toyAgameNa - pekkhevi mahu taNau samosaraNu / amhahaM pAse tava caraNu // thora - khIra - dhArA - varisiya-thaNa garuya - harisa - kAruNNa-suraggaya sayala-paguNa-guNa-gaNa- saMjuttaho Niya - NayaNahiM vaDuMta Na joiya ekku - vi divasuNa lAliya tAliya ettiya kAlaho puNNehiM ANiya bhUtikhaMDa maMDiya-mahi- rANA - - 4 11 4 Page #85 -------------------------------------------------------------------------- ________________ riTThaNemicarita karaho rajju ubbhaho maha-ciMdhaI maMDalAI sijhaMta asiddhaI ghattA lahu bhAi sahoyaru mahumahaNu hou sayalu bhuvaNAdharu pavaru / valaeva-pamuhu pesaNu karai sayalu-vi jAyava-Nara-Niyaru / / maNe uccaMta-Neha-saMjAyae jevaM pauttau devai-mAyae taM dasAruheNa sANaMdeM ema hou vuccai goviMdeM paDivaNNauM rohiNi-jAeNa-vi icchiu jAyava-saMghAeNa-vi taM NisuNevi cavaMti te muNivara iya AlAvaNa kaho-vi suhaMkara 4 jaNi NarayaMtu rajju suNijjai Ayaho uvari mohu kiha kijjai tuha gabbhanbhaMtare saMbhUyA ciru kaya-kammeM dUrIhUyA parivaDviya maMdire vaNi-pavaraho vicchoiya suhi-vaMdhava-Niyaraho . rAyautta harivaMsuppaNNA vihi-vaseNa mala pari(?)pavaNNA 8 kavaNu kaTTu jo gaiyau pAsiu Nemi-jiNiMdeM to AhAsiu eya vajja-saMghaDaNa-sarIrA surahaM vi acala surAcala-dhIrA AehiM kevala-NANu laevvauM avicalu siddha-khettu sAhevvauM Nemiho AlAvehiM savisesehiM mukku sou jAyavehiM asesehiM pattA te devai-taNaya-vi Aruhevi uppari jAvaM mhNt-girihiN| AUrivi sukka-jhANu vimalu thiya sammuha sAsaya-sirihiM / [4] etthaMtare pucchai kiya-paNAma Niya puvva-bhavaMtara saccahAma jiNu pabhaNai bhaddila-Nayaru Asi kamalA-marIi-suu guNahaM rAsi hotau diNNauM jaNayAhirAmu muMDasa-Nayaru Nu uddhariya-NAmu teM Navama-jiNiMdaho tittha-chee mUlaho-vi viNaTThae dhamma-bhee 4 gokaNNAihiM suvaNNa-dANu aNekku cautthau bhUmi-dANu AihiM su-pasiddhihiM jage NiyAe jaDa-loehiM rAehiM maNNiyAe Page #86 -------------------------------------------------------------------------- ________________ 77 ekuttara-saumo saMdhi micchattu pasaMsevi gayaI tAI saMcevi NANA-dukkiya-NihAu kaha-kaha-vi kameNa puNovaiNNu iya mairAmisa-vasa jaNa kiyAI so marevi Narae sattamae jAu tiriyattaNu maNuyattaNu pavaNNu ghattA tIraMtare gaMdhAvai-Naihe sihare gNdhmaaynn-dhrho| pavvau NAmeNa kirAu huu vallari piya NAmeM mahila tho|| ekkahiM diNe sirihara-dhamma-NAma dui cAraNa lakkhiya siddhi-kAma uvasamiu pAse tuhu~ garuya-gattu uvavAsu laiu puNu maraNu pattu mahavala-rAyaho salayA-purihiM joiya-mAlAdhara-kheyarihiM saya-valihiM aNuu diDha-kaDhiNa-kAu NaMdaNu harivahaNu tAsu jAu siriharaho pAse hoevi sa-dikkhu ehu NANuppAevi caDiu mokkhu jeThUNa viroha-kiyAyareNa harivAhaNu vAriu bhAyareNa bhagalI-desabbhaMtare visAle uttuMge aMbuAvatta-sele dui cAraNa lakkhiya garuya dhIra NAmeM siridhammANaMtavIra taho pAse laeppiNu tavasi-magu ___ vahu-divasehiM gau IsANa-saggu dui rayaNAyaraI vasevi tetthu tuhuM saccahAma puNu jAya etthu nA ghattA iha dhammu laeppiNu tava-caraNu AraNe hoevi amr-phu| paDiAevi kamma-kkhau karevi puNu pariNesahi siddhi-vhu|| 11 ityaMtare pucchiu ruppiNie jiNu akkhai amarAlaya-visesu tahiM lacchigAmu su-mahA-pahANu taho lacchimai NAmeNa vippi ekahiM diNe duddhara-tava-viuttu puNu sattahaM divasahaM majjhe pavara Niya-puvva-bhavaMtaru ruppiNie iha veNi(?)atthi vara-magaha-desu diu somaeu cau-veya-NANu rUviM tahe sama tiya Nahi kahi-vi muNi jiMdiu Nievi samAhiguttu o duddhara-koDhiM galiya Navara 4 Page #87 -------------------------------------------------------------------------- ________________ riThThaNemicariu phuDiyaMguli dukkhiya galiya-gatta huyavahe paiseviNu maraNu patta puNu jAya mahisi mujjhoDDi(?) sAri muya tahiM-vi caDAviya lavaNa-bhAri magahApuri sUyari-jamme Aya haya jaNeNa sANi puNu tahiM ji jAya ghattA goTTahiM NiviDaMtare sutta kira acchai jAma vimukk-bhy| vaNayaru uddhAiu tAvahiM dhaNu uddhariyau sa je maya / / puNu maMDukkihiM maMDukka-gAme jAyA macchaMdhihe tiyaya-NAmeM suya huya dugaMdhi mAyae vimukta vara-jAla-hattha vaDa-rukkhu Dhukka hemaMte tetthu risi diGa Navari sahasA jAleM pacchaiu uvari diNamaNi-uggamaNe NiraMtarAI kahiyaiM tahe cira-jammatarAI tahiM dhammu laijjai dhIvarae uvaDhukku maraNu vahu-diNehiM tIe suNu soppArae pure jaga-pasiddhe uppaNNa kaNaya-dhaNa-kaNa-samiddhe vahu vaya dharaMti tava-ajjiehiM .. / magahApuru gaya sahuM ajjiehiM puNu Navevi siddha-sila takkhaNeNa muya NIya-guhahiM sallehaNeNa accuyaiMdaho puNu jAya devi paNNAsa-paMca-pallaI gamevi kuMDila-pure lacchihe gabbhe Aya puNu ruppiNi bhikkhaho dhIya jAya ghattA evahiM iha jamme laevi tau sagge hovi amraahivi| tatthaho cavevi paDi tau karevi pAvasai paMcamiya raai|| [8] tahiM avasare pucchai jaMvuvai kahi mahu bhava-Nivahu jiNAhivai taM NisuNevi jaga-jaNa-jaNiya-dihi akkhai paramesaru NANa-Nihi iha dIve meru-puvvahiM disae supasiddhae pukkhalavai-visae saggovama vIyasoya-Nayari surayaNa-maNa-NayaNANaMdayari devamai-gabbhe devilaho suya hAliya-hari jasamai-NAma huya sA diNNa diNehiM sumitta-varaho Nivveiya maNe maraNeNa taho Page #88 -------------------------------------------------------------------------- ________________ ekkattara - samo saMdhi sammattu duriya- timiroha - ravi loiya- dANehiM uvavAsa karevi NaMdaNa-vaNi kaDaNihiM maMdaraho ghattA caurAsI varisa - sahAsaI jiNa - dhamma - rahiya ciru kAlu puNu [8] puNu airAvai-vara- vijaya- pure viMdhamaihe gabrbhe caMdamuhiya NAmeNa vaMdhujasa kaNNa vara uvaladdha parama uvavAsa - vaya puNu dhaNayaho Niruvama - rUva- juya puNu jaMvadIve dIva pavare Avevidhu vajjamuTThi - pahuhe suyarisaNa ajjiyahe pAsu gaiya bhiMdo jAya maNiTTha piya dAhiNa - seDhihiM veDa-dhare jaMvamahi - gabbhe visuddha - mai ghattA kAMiMhiM- vivAsarehiM karevi tau vidaNu tuhuM dikkha vilahevi [10] tahiM avasare saI su-viNaya su-dhIma vajjarahi pavara- cau-kamma- DAha risi saMsagguvi tahe laDu Navi vahu kAlu gameppiNu puNu marevi hiNi NaMdaNa - viMtaraho deva - bhou bhuMjevi caviya / cau - gai - sAyare paribhamiya // ujjaMgala - viula - paura-paure huvaMdhuseNa - rAyo duhiya sirimai - kaMtiyahe pAse Navara kaNNa-vi jiNa - saMNAseNa muya NAmeNa saha pattiya siya- lie puMDarikaNi Nayare huya sumai subhaddA - Nava- vahuhe muttAvali tau karevi muiya teraha pallaI laMghevi caviya puNu jaMbuddhura-java - Nivaho ghare uppaNNa etthu tuhuM jaMvuvai hosahi sagge pahANu suru / puNu paisesahi mokkha- puru // kara maulikarevi pucchai susIma mahu jammaMtara tiloya - NAha iya-vayaNehiM tihuvaNa- siri- NivAsu AhAsai Niggaya - divva-bhAsu siri-dhAdai- saMDe visAle dIve vara - puvva - videhaho majjhe vija puvvaddha-maMdaraddi samIve vitthipaNe maMgalAvatta-visae 79 10 4 12 Page #89 -------------------------------------------------------------------------- ________________ 80 riTThaNemicariu kaNayaure rayaNa-saMcae suseNu pahu hotau NAmeM vissaseNu taho bhajja aNuMdhari sumai maMti bhAviya-jiNa-dhamma-chaNiMda-kaMti ettahe-vi duhiya mahi-kAmadheNu vajjhAuri-rANau paumaseNu cauviha-valeNa sahu~ uvari Au mahA-saMgAmu rauddu jAu so bhaDa-saMdohaho bhau jaNevi gau vissaseNu Naravai haNevi ghattA paDivohijaMti-visAvaehiM tahiM appamatta sammatta suya / sANuMdhari visaseNaho vallahiya jalaNaveya viMtari vi huy|| 12 [11] dasa-varisa-sahAsehiM tahiM cavevi saMsAra-mahaNNave ciru bhamevi puNu jaMvUdIne videha-majjhe sIyA-Nai-dAhiNa-taDe dusajDo rammakkha-khette suhamAli-gAme jakkhila-suraseNahe mihuNa-dhAme suya NAmeM jakkhAevi jAya / ti-veseM jakkhiNi NAI Aya ekkahiM diNe Nimmalu karevi cittu gaya jakkhaM-guha pujjA-Nimittu tahiM dhammaseNu guru tAma dichu teM sAvaya-dhammu asesu siGa aNNahiM diNe maha-bhattie samANu Niravajju devi taho aNNa-dANu gaya vimala-selu kIlaNaho jAma pIDiya akAla-variseNa tAma NAsevi paiTTha giri-guha khaNeNa tahiM gasiya bhIma-paMcANaNeNa tuhuM huya harivarise du-palla-Au puNu joisa-gaNe paliovamAu puNu pokkhalAvai-visaya-majjhe pure vIyasoe surehi-vi dusajjhe sirimai-asoyarAyahaM sa-rUva NaMdaNi NAmeM sirikaMta hUva jiNayattA-gaNiNihe samIve kaNNa tavayaraNu ghittu NijjiNevi saNNa Nimmalu rayaNAvali-vau karevi mAhiMde suraMgaNa haya marevi / eyAraha pallaI tahiM gamevi sahuM sak suhu bhuMjevi cavevi puNu jAya etthu soraTTha-dese giriNayare sujeTThA-gabbha-vAse NaMdaNi suraddhavaddhaNa-NivAsu tuhuM jAya susIma Dhukkevi tAsu 16 Page #90 -------------------------------------------------------------------------- ________________ ekkuttara-saumo saMdhi ghattA saMpai tava-caraNu karevi jAesahi solahamae dive| tatthAu cavevi chehillau vau pAvevi jAyasi parama-sive / / __ [12] paMcama taha savvaMga-salakkhaNa vAsueva-piya NAma sulakSaNa paya-Neura-jhaMkAra karatI pucchai Nemi-calaNe NivaDaMtI akkhahi mahu gaya bhava paramesara jaha bhamiyaI bhavvajja-diNesara taM NisuNevi jiNesaru akkhai hari-piya-pucchiu gujjhu Na rakkhai 4 jaMvUdIvaho puvva-videhae kacchA-jaNavae sIyottare thie tahiM ariThThapure rAu suvAsau vAsau NAmeM NaM puNu vAsau tAsu sumitta bhajja guNavaMtau tasu suseNu jAyau piya-bhattau NisuNevi sahasaMva-vaNe sa-bhajjau rAu uvahiseNaho vaMdaNa gau 8 jiNavara-dhamma suNevi risi-bhAsiu puttaho rajju devi tava-vaNe gau Nau bhajjae suya-mohAsattae kaivaya-diNehiM kAlu kiu aTTae jAya puliMdI viMjha-guhANaNe diTTu NaMdivaddhaNu cAraNu vaNe NisuNevi cira-bhavAiM sAvaya-vaya paDigAhevi puNu saNNAseM muya aTTame dive NAriya sukkhAsiNi huya ghaNamAliNi-NAma suhAsiNi puNu iha bharahavarise khayarAlae dAhiNa-seDhihiM pure sasiurakale rAu mahiMdu aNuMdhari-bhajahe huya suya kaNayamAla Niravajahe harivAhaNeM mahiMdapura-IseM UDhiya sayaMvare maMgala-ghoseM saMjAyA piya-vallaha kAmiNi siddhakUDe gaya sapiya Nahe diNe ghattA cAraNa-risi-bhAsiya-Niya-bhavaI NisuNevi ziMdevi jammu tiy| muttAvali-vau uddharu carevi aMtahiM aNasaNu karevi muy|| 18 jAyA taie sagge suravai-piya saMvararAyaho hiramai-NArihe bhuMjevi Nava-pallAu sa puNu cuya tuhaM saMjAya-viviha-guNa-dhArihe Page #91 -------------------------------------------------------------------------- ________________ riThThaNemicariu paumaseNa-dhuyaseNahaM lahuI lakkhaNa-NAma putti guNa-garuI hari-sohagu suNevi tuhu~ piyareM ANevi diNNa bhaNiu kiM iyareM puNNe laDu mahaevittaNu iya tau karevi lahevi amarattaNu taiyae bhava sava-pau pAvasahi mA mahu vayaNe bhaMti karesahi NisuNevi titthaNAha-raMjiya-guNa miho pAe lagga pamuiya-maNa ghattA ettahiM paNavevi jiNa-calaNa-juya nnaarii-ynn-jnn-saarii| kesava-piya chaTThiya Niya-bhavaI puNu pucchai gaMdhArI / [14] bhaNai bhaDArau su ema NisaNNahiM Niya-bhavaMtarAiM AyaNNahi bharaha-khette kosala-visayaMtare viNayAuri vaNa-sahala-NiraMtare ruddadAsu tahiM seTTha rasAvai (?) viyasiya-kamala-vayaNu NaM bhAvai viNayasiri tti bhajja su-mahura-sare piya-saha gaya siddhattha vaNaMtare sirihara-muNihe dANu tahiM deppiNu mukkevi saMciu samae mareppiNu Niya-puNNeNa jAya uttara-kuru- NAhu marevi kahi-mi jAyau suru palla-ttaya bhujevi rui-ruMdaho caMdamaI piya hUI caMdaho puNu iha jaMvUdIva-majjhaMtare bhAraha-khettaho khayara-mahIhare 8 uttaraseDhihiM Nahavallaha-pure vijjuvea-vijjumaihiM pihusiri ucchiNi(?)-NAma putti uppaNNiya jaya-piya vallaha-hADaya(?) vaNNiya NiccAloya-Nayare Niva-caMdaho succhAheM diNNiya mAhiMdaho ghattA saMpAie gihe cAraNa-juale devi dANu NisuNevi guru-bhaasiu| NaMdaNu harivAhaNu pae Thavevi taho paya-mUle uNa vAsiu (?) // tAe suhaddajjiya-payamUlae savva-bhavva-uvavAsa-vihANe jAya suhammesaho maNa-vallaha laiya dikkha maNa-tuha-paDikUlae jiNu sumaraMtie cattiya-pANe paDhama-sagge accharayaNa-dullaha Page #92 -------------------------------------------------------------------------- ________________ ekuttara-saumo saMdhi paMca palla aNuvamu suha-kittaNu bhujevi tetthu cAru devittaNu kAleM tahe vi jAu pariyattaNu iha gaMdhAra-visae saMciya-dhaNu rAu pukkhalAvai caMdANaNu Niya-bhuya-valeNa parajjiya-ariyaNu vAsavagiri-merumaI-kaMtahu huya gaMdhAri dhUya guNavaMtahu kira mehuNaho dijai laggI NAraeM kahiu kaNhu tuha joggI teNa-vi paDivivakkhu aNimANiu(?) kaNNA-rayaNu gihAsame ANiu laddhauM paiM mahaevi-pahuttaNu cAru-loyaNe jiya-accharayaNu ghattA tau karevi harevi tiya-jammu Niru pAvevi amr-phuttnnu| sijjhesahi kAvi bhamaMtikare (?) iha tau karevi NiraMjaNu // [16] taM NisuNevi sA-vi pamuiya-maNu jiNu paNavevi Niggaya Nimmala-taNu ettahiM jiNu paNavevi saittiya pabhaNai gori-NAma hari-pattiya cau-gai-gamaNa-dukkha-saMtattiya puNu-vi payattaNa-bhaya-kaMpaMtiya kiM hauM bhavva abhavva jiNesara kahahi deva mahu uhaya-bhavaMtara pabhaNai NemiNAhu suNi suMdari tuhuM AsaNNa-bhavva na Daru kari kari gayavara-pure dhaNadeu mahA-dhaNi seTThi tAsu piya NAmeM jasassiNi ghara-siharovari Thiya cAraNa-muNi avaloevi sumariya-gaya-bhava maNe akkhiu sahiyahiM dhAdaisaMDae puvvAmara-giri-uttara-khaMDae tahiM asoya-pure jAyA seTThihe NAmANaMdaho Nimmala-diTThihe ghattA amiyAia-sAyara-muNivaraho deviNu dANu phitttthe| taho phaleNa kiyaiM paMcuddhavaiM devihe maNe parituTThaI / / [17] visa-jala-saMgeM sa-piu mareppiNu gau sura-kumaru Niya-dehu mueppiNu puNu dive IsANedaho kAmiNi tatthaho caevi jAya haMsahiM muNi puNu tiNNi ghara-dhaNa-moha NisuMbhevi NAmeM subhaDu muNIsaru vaMdevi 4 8 Page #93 -------------------------------------------------------------------------- ________________ riTThaNemicariu 4 laiu posahu samae mareppiNu sohammesaho kaMta haveviNu kausaMvIhiM sumitta-subhaddaho jAya putti guNa-juttaho dhammamai tti dhamma-saMpaNNiya vara-lAyaNNa kaNaya-kaNa-vaNNiya jiNamai-ajjie pAse laeppiNu / jiNa-guNa-saMpaya vau pAleppiNu muya maha-sukkeMdaho vallaha piya huya tayavIsa-palla-sAyara-miya puNu gayasoya-Nayare khaMdamaihe merucaMda-rAyaho guNa-garuyahe gorI-NAma dhIya NaM acchara tuhaM saMjAya payAsiya-sara-sara ghattA ANevi diNNa NArAyaNaho teNa diNNu mhevi-pu| Nara-sura-suha bhuMjevi taiya-bhave puNu pAvasahi parama-pau / [18] tahiM avasare Navevi jiNiMda-paya pomAvai pucchai vigaya-bhaya titthaMkara dukkha-NiraMtaraI tuhaM pabhaNahi mahu jammaMtaraiM jiNu kahai putti saMbhalahi saI ujjeNihiM Asi NarAhivai aparajiu-NAmeM pavara-siri taho vijaya-ghariNi suya vijayasiri 4 sA hatthisIsa-pura-patthivaho diNNI hariseNa-NarAhivaho ekkahiM diNe tAma muNIsaraho helAe jiya-vammIsaraho AhAra-dANu suyaMdhu pavaru aibhattie diNNu chuhaMtayaru kAlAguru-dhUveM gabbhahare puNu suva maha-Niddahe taNae bhare risi-dANa-bhogi suhakkuvai uppaNNa khitti sA haimavai pallekku gameviNu tahiM-vi muya puNu tArA-NAhaho devi huya caMdappaha-NAmeM suMdariya maNa-vallaha NayaNa-suhaMkariya NANa-maNi-rayaNAharaNa-juya pallaTThama Au gameppi cuya ghattA puNu etthu bharahe magahA-visae sAmilisaMThi-gAme pvre| devila-gabbhaMtare saMbhaviya jayadevaho gahavaihe ghare / Page #94 -------------------------------------------------------------------------- ________________ 4 ekuttara-saumo saMdhi [19] tahe NAmu viNimmiu paumaevi avaiNNa NAI saI paumaevi lahu paumaeu NAmeNa bhAi teM sahuM NaMdaNa-vaNe jAma jAi tahiM tAma dichu varadhammu sAhu ahiNaMdevi duhiya-payaMga-dAhu vau laiu Na Najai NAmu jAsu ___iha-bhave Nivittu mahu phalaho tAsu avareka divase vAha-ppahANu ukkhaMdhe Ayau caMDivANu so sahasA sayalla-vi gAma levi gau paumaevi vaMdiu dharevi caDu vAra-sayAiM karaMtu tAe Na samicchiu sIlAlaMkiyAe pariyANevi taM magahesareNa sIharaheM Nihau sa-macchareNa ghattA bhaya-bhIu asesu-vi palli-jaNu hariNu NAI samUDha huu| bhakkhevi kiMpAya-dumahaM phalaI kANaNe DhulaDhullaMtu mu|| [20] tA puNu jayaevaho taNiya dhIya sA paccakkhANu maNeNa levi uppaNNI puNu haimavai-khette puNu tatthaho dIva-sayaMbhuramaNe viMtara-suravaihe sayapahAsu tatthaho puNu bharahe jayaMta-Nayare uppaNNa vimalasiri siriya duhiya poDhatte malaya-visayAhivAsu saimeha-NAma-NAmaMkiyAsu huu mehaghosu NAmeNa puttu bhillAhiveNa jA harevi NIya diDha-vaya aNasAiya-phalu marevi sa viekka-palla-Ausa-Niutte ghariNi harisiya-pahi amara-ramaNi 4 huya NAmeM sayaMpahadevi tAsu sirihara-rAyaho sirimaihe uvare chaNa-diNa-samudda NaM lavaNa-muhiya siri-bhaddila-puravara-patthivAsu 8 accaMta-vihoe diNNa tAsu vahu-kAleM Naravai maraNu pattu ghattA taho taNae vioeM vimalasiri sahasA kaluNu smunbhviy| diDhamai-paumAvai-kaMtiyahiM pAsu paDhukkevi pavvaiya // Page #95 -------------------------------------------------------------------------- ________________ riThaNemicariu [21] NAmeM AyaMvilu vaDvamANu vahu-diNehiM marevi diNa-sAra-bhUya vaMdAra-vahuya-sahasahaM pahANu puNu tuhuM ariTTha-pure dhaNa suNAhi sirimaihe gabbhe cAmiyara-chAya pacchimae kAle tava-caraNu levi iMdatta-mahAsuhu aNuhavevi uppAevi Nimmalu parama-NANu 4 tau ghoru careppiNu suha-NihANu sahasAra-suriMdaho devi hUya egavIsahiM pallaMkiyavasANu bhuvaNa-ttaya-payaDu suvaNNaNAhi Aevi paumAvai etthu jAya solahamae sagge samAruhevi vAvIsahiM rayaNAharahiM evi jAesahi puNu NivvANa-ThANu ghattA taMNemi-jiNiMda-vayaNu suNevi pariyANiya-bhava-bhava-gaie kara mauli-kareppiNu sa-rahasae kiya vaMdaNa paumAvaie / [22] jiha aTTha-mahAevihiM taNAI kahiyaiM bhava-sayaI ciraMtaNAI tiha rohiNi-revai-devaihiM avarahi-mi aNeyahiM thImaihiM to kehi-mi tahiM sammattu gahiu kehi-mi daMsaNu cArittu laiuM kehi-mi maggiyaI mahavvayAiM kehi-mi puNu paMcANuvvayAI kehi-mi icchiyaiM guNa-vvayAI kehi-mi cayAri sikkhA-vayAI jiNu thuNevi sa-jAyava-suhaDa-viMda gaya sa-rahasa saMkarisaNa-uviMda NaM viNNi-vi vijaya-tiviTTha bhAya NaM rAhavacaMda-sumitta-jAya parioseM dArAvai paiTTha Niya-Niya-sahAe lIlA-NiviTTha 8 tetthu-vi hari-bhAyara parama-satta kevalu uppAevi mokkhu patta ghattA jaga-NAhu-vi bhavva-hiyattaNeNa aTTha mhaa-gunn-mnni-uyhi| Niruvama-dhamma-vihUsaNeNa bhamai sayaM bhUsaMtu mhi|| iya riThThaNemicarie dhavalaiyAsiya-sayaMbhu-uvvarie tihuvaNa-sayaMbhu-mahakai samANie kaNha-mahila-bhava-kahaNamiNaM ekuttara-saumo saMdhi / / *** Page #96 -------------------------------------------------------------------------- ________________ biuttara-saumo saMdhi 1 4 viharaMtae jiNa-NAhe avahatthiya-mANa-maDapphara / cau-gai-bhava-saya-bhIya pavvAiya aNeya Naresara // (dhruvakaM) [1] etthu-vi osAriya-NaivaihiM vaisavaNa-kiyahiM dArAvaihiM kAmiNi-jaNa-NayaNANaMdaNaho taho devai-aTThama-NaMdaNaho Nava-NIluppala-dala-sAmalaho / paMcANaNa-sahassa-sama-valaho nnaaraaynn-lhu-ekkoyrho| gaya-NAmaho Nava-jovvaNa-varaho cakkAhiva-pamuhehiM jAyavehiM romaMcAUriya-avayavehiM ADhattu vivAhu mahocchaveNa vaddhAvaNa-tUra-mahAraveNa suya somasamma-vippaho taNiya NAmeNa soma somANaNiya dhavalujala-laiya-pasAhaNiya vara-vaMsa-jAya Nava-juvvaNiya aNekka vidduma-rAyaMgaruha vivahala-uTTi siya-kamala-muha pahavai-NAmeM jaga-pAyaDiya NAvai sai saggaho AvaDiya pattA veNNi-vi kaNNau tAu maMDiya jema mh-teyu| tema vivAhANAmattu mauliya suyAu anneyu|| 8 [2] duddama-daNugga-deha-dalavaTTiNi ghare ghare caMdaNeNa chaDu diNNau maNi-toraNa toraNaI Nivaddha ghare ghare pahayaI vara-vAittaI ghare ghare mottiya-raMgAvaliyau ghare ghare ujjaliyaiM vara-cittaI ghare ghare puppha-payara vitthAriya Nimmiya-soha mahaMtI paTTaNe ghare ghare ure uri rahasunbhiNNau ghare ghare pekkhaNaiM pAraddhaI ++++++++++++ kiyau sa-sohiyAu devaliyau ghare ghare pahiriyAI pariNettaI ghare ghare samalavvau(?) vara-NAriu Page #97 -------------------------------------------------------------------------- ________________ riTThaNemicariu ghare ghare dei dANu sayalu-vi jaNu 8 ghare ghare kiu kuMkuma-saMmajjaNu ghattA 4 jahiM pure jiNu uppaNNu jaM khaNu-vi Na siya parivajai / jahiM Nivasai saI kaNhu tahiM soha kAI pucchijjai / [3] avaraNhai kira sohai vivAhu tahiM tehae avasare NemiNAhu ahiNava-kamalovari saMcaraMtu jAi jIvahaM paDivohaNu karaMtu vahu-NayarujjANehiM paisaraMtu bhava-jalahihe bhavva samuddharaMtu vaMsahara-visaya-sahasaI NiyaMtu | Naravara-lakkhahaM pAvaja diMtu jIva-dayAmae NAvae dharaMtu ujjeMta-mahIhara-siharu pattu su-NiviTTha suNevi tahiM Na kiu kheu gau vaMdaNahattie vAsueu gaya sa-rahasa sa-mahila dasa dasAra vasudevaho suya vammaha-kumAra pihu-duMduhi-siNi-aNiruddha-bhANu aMkUra-vimhi-saccai-subhANu bhoyaMdhaya-saMvukumAra-kuMta NaiMda-viura-hari viNayavaMta siNi-saDha-jaruddhava-cArujeTTa dIvAyaNa suhi jau cArujeTTha (?) , ghattA evaM-vi avara-vi savva Naya-muha piyaehiM vritttth| jaya jaya NAha bhaNaMta jaNA vara-samavasaraNu pitttth|| 8 _[4] gaya-NAmu-vi uttamu parama-sattu titthayara-calaNa-vaMdaNa-pasattu ahimayara-sama-ppaha-rahavaratthu vitthaya-vacchatthalu saI mahatthu Niya-muha-jiya-sasahara-sahasavattu jiNa-muNi-guru-jaNaNa-jaNeri-bhattu kaDi-valaya-parajjiya-hari-NiyaMvu tava-tehohAmiya-tavaNa-vivu bhuya-juya-jiya-vaDa-pAroha-sohu vahu-cihura-visohiya-mahuyarohu guru-e(?)NayAlaMkiya-sayala-gattu avalakkhaNa-avaguNa-Nivaha-cattu maMdAra-dharAhara-pavara-dhIru jala-vAhiNi-pAla-mahA-gahIru 4 Page #98 -------------------------------------------------------------------------- ________________ biuttara-saumo saMdhi 8 sa-pasAhaNu mahusUyaNa-maNidu aNulagu kaNha-rAmahaM paiDa . ghattA eehiM vijaya-pamuhehiM sIsagge caDAviya htthehiN| jiNa-vaMdaNa pAraddha bhattie jAyavehiM samatthehiM / / jaya jaya caluccAruppAya-chatta-ttayAsoya-divva-jjhuNI-duMduhIpuppha-viTThi-maiMdAsaNoru-ppahA-maMDalANeya-cAru-ppaDAyAi-riddhiM-jayA / jaya jaya asuriNd-nnaagiNd-deviNd-aasiNd-agiNd-vaaiNd-gNdhvv-jkkhiNdbhuuiNd-peiNd-khgiNd-viNd-tthuyaa| jaya jaya vr-raay-ros-cchuhaa-bhy-khey-tisaa-vibbhy-dos-nniddaa-jraa-mohcitaarii-mddvaahaa-visaayaa-duhupptti-sNtaav-lohujjhiyaa| jaya jaya mANa-mAyA-bharAi-salla-ttaya-duggama-kammiMdiya-kasAya-pamAya-aMtarAuhasaMkhoha-micchatta-vicchaDDa-dUrassayA gijjiyaa| jaya jaya vimaliMdaNIlAli-saMdoha-kaMdoTTa-kaMkAla-jImutta-IsANa-gIvAtamAlaMdhi-vohAyasi-pupphaMjaNopAya-vAma-pUroha-kaMTha-ppahA / jaya jaya mahA-vajja-rAjIva-caMdakka-sAi-dUsayAramAyA-mAlA-samuddA skuNtaavttNtnnaarii-sriscchie-bhaari-miinnaaii-sovill-dehaavhaa| jaya jaya tava-saMjama-NaMta sNdhiiriy-nnaannaa-siiloh-telokk-pomaa-siriivcch-lNchcchyaa-dyaa-dhmm-smmtt-caaritt-ekkll-maannikk-puNjaalyaa| jaya jaya ghor-sNsaar-duttaar-daaridd-dohgg-duvvaah-dummoh-dubbhaavlllkkyaavikk-dubhikkh-kaal-kli-dummii-daaru-pjjaalyaa|| 8 ___ (dhruva-daMDaka) ghattA viTThi-du-sauNa-gahAI avarai-mi jAiM apstthii| tuha muha-dasaNe deva dhU savvaI hu hoti pasatthaI / Page #99 -------------------------------------------------------------------------- ________________ 90 [6] vaMda kavi evaM puNu puNu gaMtUNa pAya-purau NiviTTha saMmuha jiNavaraho sayala - vi jAyava tahiM titthara - NAhutailokku savvu jo pekkhai dhamakkhANu jhANu divva-jjhaNi pasarai akkhai samayAvali - samUha - NIsesa - savvovalaya - NADiu ekku muhattu pamuha lakkhaNekka- parivADiu vara- puvvaMga - puvva - palladdhi-kAlu paricattaiM kulayara - samaya -jIya- utthiha - mahisiya- NAmattaI // titthayarANa dehI hattavaNNa-ahihANaiM aMtara - -jamma piu-mAya-pari-pariNAmai - puvva hAyaNa - ayaNa-pavara - riu - mAvasa pakkha rAha - divasaI siviNAvali - sujoya - NakkhattaI rAsI karai vAra - muhutta - lagga - maha - divasa - uvayaraNa - vihANaiM NANA- rayaNa - varisa - maMdira suriMda kiya-hANa laMchAmaya- pauma-sukumAra- kAra - vAittaiM bhogAsatta-samaya- vairAya-bhAva- - viNimittaI // sivi - dikkhA - vAsa-pAraNaya- purisa-kammatthaI NANupati kkha devAgamAI supasatthaI kevali - kAlu samavasaraNa -taya-pala-AyAmaI gaNahara-savaNa- sarvANi-sAviya - pamANa- guNa - NAmaI saMciya- puvvAyariu cauvvihu viula - vicchittiu sikkhiya- avahi - NANi kevaliya- vAi- uppattiu divva-jjhaNi - viNiggamANeya - tatta vakkhANai sayalehiM giyaddhu cakkesara thuNiyai jiNesara - thAI // - - 12 riTThaNemicariu Page #100 -------------------------------------------------------------------------- ________________ biuttara-saumo saMdhi ghattA jaNa-maNe uvasamu Nei jage samavasaraNu sNcri| sAsaya-pura-gamaNAI cubvih-pujjaa-krnniN|| pavara-sayala-cakkAhiva-vammaha-NAraya-ruddahaM kAmapAla-NArAyaNa-mahapaDisattu-NariMdahaM tiviha-bhoga-bhUmI-mANusa-jiNa-sAsaNa-devahiM jakkha-deva-vijjAhara-devahiM jiNaMghi-sevahiM NAma-jAi-saMghAsaMgattaNa-vala-vIrattaI aMtarAucchAyA-guNa-vikkama-gaMbhIrattaI siya-vihoya-suparakkama-porisa-sAhasa-sahasaiM hi-NihANa-rayaNubbhava-mehali-Nivaha-visAlaI vara-kumAra-maMDaliya-vijaya-mahiyala-paribhamaNaiM saMgare khaga-pattaNa jiNavara-vaMdaNa-gamaNaiM aMga-jAya-aMteura-kiMkara-maMti-pamANaI veya-duMduhi-siiMta-mauDAhiva-vara-visayANaiM ghattA suha-duha-vicchAyaiM iNdiy-prismnnaasmnnii| tava-caraNa-tavaNAI saasy-gi-duggi-gmnniN|| [8] maMdara-NaMdaNa-vaNa-kulagiri-gaNa-Nava-Nava-pasagaNavara (?) devaya-paribhUsiya-bhavaNubbhAsiya-sakamala-kamala-sara jiNa-NhavaNa-silAyala-siMga-samahiyala-kUDaI maNaharaI NANA-maNi-bhitti-mattaggaya-kittima-jiNaharaI Nai-NivaDaNa-kuMDaI vara-vitthiNNaiM cakkAla-huya-maha-sariu Page #101 -------------------------------------------------------------------------- ________________ 92 veDa - guhA vara - kheyari kheyara uhaya seDhI puriu kappa - huma-khettaI bhUmi - vicittaI cakkAhiva - jiya su-vibhaMga - sarIvara - jakkhAhiva - thara - vakkhAra - disaya rAyaurAraNNaiM suDDu ravaNNaiM pavarAI jAya veva vara - dArayAmara stayaravirAiM ( ? ) velaMdhara - dIvaI sela - samIvaiM gajjhama ( ? ) - bhIma - taru mAruya-gama-bhaMjaNaI sura-raMjaNa dahimuha vara Niharu vAvIu rayaNa - giriMda meru- kuru - daha - saMkha ghattA ruhaNa (?) - devAlaya - siharaI / anamANa dIva - mayaraharaI // - [9] kiNNara- kiMpurisa - garuDa-gaMdhavva- jakkha- rakkha bhUya-1 - pisAya surAhiva-karaNa - saroruha-rukkha dIvahi thANiya vijja kaurhAgge marukumArA / sasahara - divasayara - pavara- gahaNiyara - rikkha - tArA varasagga vimANa paDala seDhI gayaMvarAI pupphavai - Nava-visAla - sItaya (?) - aNaMtarAI vitthAra sarUvaNAmappaha-dIharattaNAiM - - iMda-paDiMda-vAhaNa-surattaNAI mahisIlo - pavAla - sAmaNNa- sura- sarIu saMkhA - vaNNAu - sattI - uccheda- harisiriu / surakari - sari sari vidhAvi pokkAriNI taru aNeya (?) aTThAvabhama paDhavIsiddha guNasahasa rUkhatte (?) ghattA kammaviNAsovAya- samIra - anaMtAyAsa / NANa - pahAveM NAsiya apphalei jaNe NisesaI || riTThaNemicariu 4 1) 4 12 13 Page #102 -------------------------------------------------------------------------- ________________ biuttara - saumo saMdhi [10] -poggala - saMjama-pattadANaI jIvAjIva - kAla-valadhammAhamma- pariNAma - kAla-samaya-paNAmaI mokkha-susokkha - heu - vara - mokkha - maggaya - jhANaI vaMdhava - sugaMdha - heu - dhuya-samii - mahAguNa - joya - bhANaiM loyAloya - dikkha- aNuvekkhA-Naya - aNiuyadAraiM vejAvacca-gutti - uccha - guccheNa daMsaNa- sarIraiM iMdiya - davva - viNaya - vairAya - NAsa - NiggaMtha-mayaNAyayA lesA - riddhi-laddhi-dosa - seva - pAyaDa-bhava - kasAyayA pAyacchitta - appa - sabbhAva-sIla - aNNANa- saMvarA guNathANovavAsa- jiNa- pujjA- niyama visuddhi- NijjarA sukkAsukka-suddha-sammatta-bhAva- gArava - cattaiM tacca bheya-vuddhi-rasamauNaI posa - vihANaittaiM ghattA ArAhaya-Araddha-paramArAhaNa- phala-suttaraM / ujjama - NivvahaNAI sohaNa - NirikkhaNa- NiuttaI // [11] sattaraya daya-ruMdattaiM aMguDa vi aMtara- ahihANaI seDhi - Nibaddha-paivvaya - lakkhaI varaNArAiAusa-uccheyaiM vaitaraNI-i-rasa-vasa- pANaiM asipatta-vaNa- NigoyaI thANaI NAraiekamekka- vaha - karaNaI kappaNa-bhakkhaNa-ruMdhaNa - sahaNaI vAlaNa- valaNa - valaNa saMtalaNaiM - paDala- viDappa - pamANa- maMdattai khara - paMka- ppabhAva - parimANaI sAvahi- seDhi -gaya- lakkhaI abbhaMtaraI taM duhaI aNeyaI chiMda-bhiMdaNa - NiMdaNa-dharaNaI hiTTima - bhUi - asura-paisaraNaiM viMdhaNa - baMdhaNa - ruMdhaNa - DahaNaI gAlaNa- pIlaNa - polaNa-dalaNaI kaMda - haNaNa-yamma-saMbharaNaI 4 8 93 12 13 4 8 Page #103 -------------------------------------------------------------------------- ________________ riTThaNemicariu ghattA 8 saMtAva-davaNaiM kasa- tADaNa kuMbhI pAikkaI / khalaNa-calaNa-pamuhAI avarAi mi dahai lllkii|| [12] NisuNevi jiNadhammakkhANu sAru pariciMtai Niya-maNi gayakumAra suravai-vaMdiya paramesarA vi jahiM kAleM gayaiM titthaMkarA vi jahiM khaddha kiyaMteM kulayarA vi jahiM khayaho Dhukka cakkesarA vi jahiM vi maya addhacakkAhivA vi mehassa-pamuha saya NaravarA vi jahiM thira-dhammahaM NAraya-samatta eyAraha rudda vi maraNu patta jahiM haNuva-NIla-Nala-rAvaNA vi Na vi cukka mahiMda-vihIsaNA vi jahiM Nahusa-bharaha-raha-dasarahA vi jamamesIhUya halAuhA vi lavaNaMkusa-kikkiMdhAhivA vi ravi-kaNNiMdaiya-ghaNavAhaNA vi gaMgeya-doNa-dujohaNA vi . bhagadatta-kaliMda-jayaddahA vi ghattA eya vi avara vi savva jahiM maraNa patta gruaaus| tahiM amhArisa ketteM vaTuMti hINa-bala-porisa / [13] puNu vi puNu vi guNa-gaNa-maNi-sAyaru maNe ciMtai NArAyaNa-bhAyaru jIviu caMcalu giriNai-vAhu va jovvaNu diTTha-NaTTha-iMdahaNu va dehu vi cavalu puvva-majjhaNhu va avayava-lutti-caDulu avaraNhu va rUu aNiccalu jhaDamaNu gamaNu va gharu vi mahaNe maMdara-paribhamaNu va davyu vi ei jAi aho-rattu va bAlattaNu valu kAmiNi-cittu va rajju asAsau saMjhA-rAu va pariyaNu ghaNa-ghaTTaNa-saMghAu va sayaNa cavala mayarahara-taraMgu va kiMkara Nahe divasayara-turaMgu va piyayama maru-haya-dIva-sihA iva saMpaya soyAmaNi-lehA iva riddhi vilola sIha-jIhA iva ghariNi vi athira bhIra-rehA iva suha bhAyarachiMchai-NayaNA iva vaMdhava vaMtava-suhi suiNA iva 4 Page #104 -------------------------------------------------------------------------- ________________ biuttara - samo saMdhi avaru vi jaM jaM kiMpi melleppiNu jasu dhammu ghattA to evvahiM jiNaNAha vara-tava-caraNa- sayattu eu ciMtevi yaNANaMdaNeNa taM bhaNiu Nameva puNu miNAhu Naya - Nivaha liu NiNaTTa - Nehu Nava - NIravAha - Niru-NIla- dehu uNayahiM vara- viTTara - NivaNNu Nara-NAri - surAsura - Namiya- pAu ++ ema payaMpevi surahaM anaMtahaM pikkhaMtahaM savvaha mi dasArahaM tailokkabbhaMtari dIsai / taM NiviseNa viNAsai // [14] ekkahiM diNe so sAhu piNu bhIma- masANu ghattA (siMghavI bhAsA ) pikkhaMtahaM mayaraddhaya - vANahaM pikkhaMtahaM duMduhi aMkUrahaM pikkhaMtahaM halahara - hari-vIrahaM pikkhaMtahaM avaraha mi asesahaM jiha so tiha dumarAyaho suyamai tiha sA somasamma - diya diNi devaya- NivaNaMdaNi NaMdaNeNa NiruNiruvama- Nimmala - NANa- vAhu saMpuNa-puNNa-vitthiNa-gehu ++++++++++ dui dasa-dasa - titthayarAhigaNNu NiNNAsiya uru Nava - NokasAu bhaviyayaNa - NayaNa - Nava - - NaliNa-1 bhIyaru saMsArahaM taTThau / hauM tumhahaM saraNu paiTThau // [15] pikkhaMtahaM pi hu rAma - anaMtaha pikkhaMtahaM saNi saMva- kumArahaM pikkhaMtahaM jara saMvu- subhANahaM pikkhaMtaha savvahaM sui- sUrahaM pikkhaMtaha ima viNNi-NaresahaM varatto yAsi dikkhaMkiu savvajjiya sA kaNNa pahAvai taviNa vihUsiya nayaNANaMdiNi ghattA jama- saMjama - saMjoeM | thiu rayaNihiM paDimA joeM || 95 11 4 - bhANu Page #105 -------------------------------------------------------------------------- ________________ 96 [16] chuDu chuDu ji palaMviya - pANi jAma teM dIsai ahiNava-parama-savaNu NikkaMpu NAI kaMcaNa - giriMdu puNu Niya-su-soyaMkiya-maNeNa ehu mama diNiviNAsa - karaNu pAviDuduDu mAramiNa jAma ehu ciMtevi Asu samallievi Niharu Niu kAraNu karevi to matthai baMdhevi khaNiNa pavaru ghattA puNu gau so mahieu sAhuhiM kerau NAI [17] savaNu vi jhANaggi-palittau vahu-iMgAla-daDDu thakkau vikaMpa Na vi gahaNa (? jhANaho) jaM kira kAlaMtari Nikhamesai taM vihi-ghaDiyahiM majjhi aNucchiu uppaNNa sahasati pahANauM pAvaviuuparametta diyattaNu (?) khaNe parameTThi - susohiya - maggaho gaMdhAi to taNu kiya-sevehiM taM avayAsu suvi ubhA hattha karevi Niya - Nayaru paratta - virohau / cau-ghAi - kamma-saMdehauM // sosomasamma diu Au tAma maNa-cavala - visaya-kayaviyaliya-mau NAI mahA-kariMdu ciMtaviu saroseM baMbhaNeNa ghattA 1 tava caraNahaM kAraNu rAya-haraNu kau hiyavaho mahu saMtosu tAma khillahiM khilliya kara kama Nievi Niggau suNisuNi so seNu levi 8 kiu jaliya - vihANiMgAla - siharu - Nimmala - cittau thira (?) maNu thakkau callai dhIra Na milla kamma Dasa khayaho pamicchau (?) kevala - NANauM [so dhaNNattaNu ] gau logo pujjiu devehiM sahasA privddddiy-soeN| dhAhAviu jAyava - loeM // riTThaNemicariu - visama-damaNu 4 10 8 10 Page #106 -------------------------------------------------------------------------- ________________ biuttara-saumo saMdhi [18] gaya-maraNu suNevi Aula-maie dhAhAviu jaNaNie devaie dhAhAviu sakaluNu rohiNie dhAhAviu rAmaho rohiNie dhAhAviu sayala-dasAruhehiM dhAhAviu NaMdaho goduhehiM dhAhAviu rai-ruppiNi-sivihiM dhAhAviu maMti-NarAhivehiM dhAhAviu vala-NArAyaNehiM dhAhAviu siNi-dIvAyaNehiM dhAhAviu jara-mayaraddhaehiM dhAhAviu vijAhara-saehiM dhAhAviu uddhava-saccaehiM dhAhAviu dArui-daMduhIhiM dhAhAviu hari-aMteureNa dhAhAviu sayaleNa vi pureNa ghattA gayakumAra-maraNeNa jAyavahaM dukkhu tahi jehu| Nemihe tava-caraNe vi maNe hUyau dukkara tehu|| [19] demai-lahuya-taNauM sumaraMtehiM ekkamekka khaNe viNivAraMtehiM Nemi Namevi samuddavijayAihiM pavvajiu mahaMtu Nava-bhAihiM sivaevI-pamuhahiM aMvevihi(?) pavvajjiu dasAra-mahaevihiM saccai-demai-rohiNi-sahiyahiM pavvajjiu vasuevaho daiyahiM haribala-NaMdaNIhiM sasimuhiyahiM pavvajjiu sayAsi-rAyamaihiM suhi-vioya-varasoyakkamiyahiM pavvajjiu sattuttama-bhaviyahiM jiMdiya-caugai-bhavasaMsArehiM pavvajiu vahu-rAyakumArehiM vara-vijjAhara-kaMta-sahAsehiM pavvajjiu vijjAhara-rAehiM sajjaNa-khaMDaNa-huya-NivveehiM pavvajiu jAyavehiM aNeehiM ghattA jiNa-bhAyarehiM mi siggha sattehi-mi jaNehiM pcNddehiN| paMcamuTThi-vara-lou siri diNNu saI bhua-dNddehiN|| 10 iya riTThaNemicarie dhavalaiyAsiya-sayaMbhueva-kae tihuvaNa-sayaMbhu-mahAkai-viraie gayakumAra-nivvANa-gamaNaM biuttara-saumo saMdhi // *** Page #107 -------------------------------------------------------------------------- ________________ tiuttara-saumo saMdhi [tihuvaNe jai vi Na hotu NaMdaNo siri-sayaMbhuevassa / kavvaM kula-kavittaM to pacchA ko smuddhri||] tA mahi-maMDali vmmiisr-sr-vinnivaaru| Nemi jiNesaru viharai NaM risahu bhaDArau // 1 paisevi majjhaesu-sa-macchahu puvvaesi jaaevi| dhamme vaisa-diya-khattiya-asesa laaevi||2 sahasaddAlae sula-vala-pavale hali-hara-vala-kula-sahasa-vale sayalAmala-kevala-NANavale sala-sAla-viMda-sukumAla-kale dUlayalosAliya-kAma-sali sAsaya-sili-jayasiri-vahuya-vale saMsAla-sAyarA-sAmala-saili palihaliya-sa-bhajjA sesayali 4 ujjeMtaha balahale titthayale uddhariya-sayala-bhavi-uhaya-kule NAsiya-saMbhava-jala-malaNa-dale cila-bhava-saya-khala-vahu-duliya-male golava-theNAsaNa-caMda-male viNivAriya-sallattaya-samale tiyasiMda-Namiya-kama-bhAmalesi jaya-maMgala-davva-puvva-kalesi 8 (mAgadhikA-NAma-vi +++?) ghattA kAleNa sahuM gaNihiM bhameppiNu Aiu / puNu vi paDIvau revai-ujjANu parAiu / / [2] jaM ujiMta-mahIhare paramaguNa-saNAhe thiu hari bhUsaNu tihuyaNekka-NAhe // 1 (helA) taM halisiyaMgi silivacchAe iMdIvala-dala-salilacchAe palibhUsiya-sili-halivaMsAe amalAsula-diNNa-pasaMsAe pUyaNa-malaTTa-kaya-vahaNAe vAyasa-NippehuNa-kalaNAe Page #108 -------------------------------------------------------------------------- ________________ tiuttara-saumo saMghi mAyA-lahabala-NiddalaNAe sudhulabala-kaMjaya calaNAe cala-kesi-galayala-kaya-payAe jamalajjuNa-bhUluha-vilayAe govaddhaNa-vala-uddhalaNAhe gouli lIlA-saMcalaNAe visahala-gulu-sejjA-lahaNAe palasUlattaNu-liha-lahaNAe Auliya-jalayala-pavalAe aTThattara-saya-NAma-halAe helA-sucaDAviya-cAvAe dasa-disi NIsaliya-payAvAe kAliMdiya-mahadaha-maMthAe kAliya-siya-ciMdha-pavaNNAe toDiya-komala-mAmalasAe laMgadi goduha-kiya-kalasAe saMghAliya-Nili-cAlUNAe ++++++++++++++ ukkhala-mAhula-talamUlAe mAgaha-puvvaddhA-kalAe ghattA Niya-sIhAsaNu millippiNu siru nnaamNtu| jiNa savaDaMmuhu gau satta-payAiM turNtu|| puNu ANaMda-bheri-saddeNa jaya-pahANo caliu mahaNNavo va mnni-rynn-sohmaanno|| 1 (helA) ekvaMtari Niggai saMkarisaNi vayari-NariMda-Niyara-duddarisaNi lohiya-duhiyA rohiNi taNumuhi suravai-kulisa-sarisa-sIrAuhi IsaraMgi sasi-tArA-Nimmali surasari-NIra-khIra-hArujjali suTu ruDu muTThiya-saMghAraNi kaMsAsura-kiMkara-viNivAraNi revai-vayaNa-saroruha-mahuyari raNauhi veNudAri-riu-bhayayari kesari-vAhaNi vijjAhAraNi kheyari jaMbumAliNi vasAhaNi vaMdAraya-Niya-NayaNa-maNaNNie pariyANiya-viNNANa-kalAlae saMgaya-siriyaratANakkarisaNi dasa-dasAra-royaNa suya-darisaNi 8 [iyamaNNi va mAgadhikA bhAsA // mattamAtaMga chaMda // ] Page #109 -------------------------------------------------------------------------- ________________ 100 riTThaNemicariu pattA sumarevi jiNa-calaNa revai-rohiNihi vihuusiu| mahahatthillau Nahi NaM caMdu jaNeNa pdiisiu| ja dUruza seyaNu laggayA gayA jAi-kula-visuddhA saccai cAru NisaDharI(?)-dIvAyaNANiruddhA // 1 (helA) aNNu vi saMcallie maraMkeM je dUrujjhiya-ayasa-kalaMkeM je ruppiNi-maNa-bhuvaNANaMdeM / je riu-Niyara-saroruha-caMdeM je jagi NAri-citta-avaharaNe je kaMcaNa-mAlA-pariharaNe je solasa-mahalaMbhAvaNNe je sohagga-zava-saMpuNe je mahi-kaMpa-jalahi-surasele je sayalaMgaNoha-maNa-vole je kuru-khaMdhAvAra-viNAseM je dujohaNa-pahu-saMphAseM je sasivira-tavasuya-parikhalaNe je Nara-bhIma-maDapphala-dalaNe je sahadeva-parAbhava-karaNe je vaMdiNa-jaNa-abbhuddharaNe [mAgadhikAyAM bhASAyAM pAdAkula-chaMda : / ] 8 ghattA gaMjolliya-taNu prisesiy-pvr-mrttttdd| suhi-saya-parimiyau saviNeu sakalattu payaTTau / / tAva hiyoliyahiM caMdo vva kNtivNto| bhANukumAra-Naravaro Niggau turaMto // 1 (helA) kala-viNNANa-juttae seviya Narattae pArasa-lakkhaNaMgae meru-tuMga-siMguttamaM gae cAmIyara-cAru-vaNNae kuMDala-juya-lalaMta-kaNNae kaMgaharaNaNillakorae(?) rehamANa-guruiNiya(?)-dorae iMdIvara-vara-dalacchae hAra-pariphuriya-vacchae keUrAviddha-vAhae rayaNa-khusiya-abbhatthae Page #110 -------------------------------------------------------------------------- ________________ tiuttara-saumo saMdhi 101 mAgahANayA atthae palaMba-Niratthae pasariya-Niya-NahA-sohae aMghi-pauma-jiya-NaliNa-sohae (mAgadhikA chaMda) / ghattA kamalANaMdaNu nniy-bhaa-bhuusiy-bhuvnnoyru| vara-dIhara-karu saMcalliu NAI divaayru|| tahiM patthAvi tAra-saMbhAra-pabala-dala-mAlae saMcaliya mahAbaliya ++++++++++++++ // 1 // (helA) so NArAyaNiTTha-sudesabukumAlAe aTThami-yaMda-ruMda-pihuluNNaya-bhAlAe vijAhara-kumAra vi savara-khai-NeyAe vahu-jarasiMdhu-vaMdhuvarakkhura-kkhura-pAyAe hemala-dala-hiDaMva-ghaNa-tama-diNaNAhAe siMdhava-hUNa-jANa-huyavaha-jala-vAhaNAe vivarIhIravIkasamIra(?)-aNurattAe vara-vAraNa-valagga-amara-giriMdAe 4 jAlaMdhara-DahAra-subhaddA-surabhaddAe kerala-kAmarUva-vaNa-gahaNa-huyAsAe pArAsaya-sukaMta-rukkha-phalabhara-kIrANaNAe khasa-joheya-daDura-phaNirAyAe pacchikkuDukkANarasiravaNijjAsaNighAya valakaNNAhu daviDae NamaMta-pAya khaggujjala-sUra-ppahaharu pacaliu lIlae NAvai Nava-pAusa-jalaharu 8 ghattA to hari-rAma-kAma-pamuhehiM jAyavehiM pAsu pavaNNaehiM kNttiy-avyvehiN|| [7] dIsai samavasaraNu jaga-jaNiujjoyau NaM lohiyau bhUharo jammaaseyAhiya-NAgiMdau // 1 (helA) bhAmaMDalu samiddhu NAvai rAmAyaNu sIhAsaNa-saNAhu thiu NAi mahAvaNu NAvai chaMda-satthu suMdara-jai-mAlAharu NaM maMdara-NiyaMbu NaMdaNa-vaNa-maNaharu +++++++++++++++++ dIsai NAI pAusa Na paratiha je ghaya(?) NAvai mahi-pavaNNa suraoya-samappahu deviMdu rosa-bahulu pasariya-raNappahu 4 Page #111 -------------------------------------------------------------------------- ________________ 102 ghattA tahi jiNu lakkhiyau jAyava-jaNeNa Ai-mahesaru risahu va ciru [8] puNu te pauma -sahAva- piyara-guNa-sANurAya bala - goviMda puNu puNu maMti jiNaha pAya / / 1 ( helA) jaya jiNa maNu-daya-gaNavai-phaNavai - Namiya-paya- juya athira-maNa-pavaNa-diNamaNi-vilayaNa - varuNa-saNijuyA jaya tiyasavai - kuvai - jamivai - riu - gahavai - dhaNaya-vaMdiyA jaya bhuvaNavai dhIra-cittubbhava - khamaNavagga-saMdiyA haya-gaya-kaNaya-pANiMdAdisasara-bhaDa - ghADaudu-guNa- ghaNa ghaNa - ulaya - saMsiyA jaya visa visama - visaya-gaha parisaha suhiya- Nivaha sAhayA 4 - jaya tailoya - Namiya aisaya-vara - 1 ra- pAviya-parama- saMpayA maliNilayANi raNi pheDiya - duggaha- jaDa-lavalaya- sAmalA jaya jaya jala-jauNa-jala - kajjala - isi - sumaNasa - samujjalA jaya kamalabhava - taMba- -taNu bhava- akhaliya- - suNa-bha - bhavaMtayA jaya bhava-samaya-samayaNaviNa cautIsAisayavaMtayA - garuya - aNurAeM / amara NihAlae // - ghattA tumhahaM saggaho jai iha avayaraNu Na hoMta / tA dukkiya-bhAreNa jagu hiTThAmuhu jaMtau // jala - kalloluppIla- raudde jAhaM Naya kAriu sahasakkheM jAhaM saMkha-koDiu aTThAraha maMdira jAhaM jAu jiNa - jammaNu [9] evameva mi titthaMkaraho pahiTThA / jAyava- Niravasesa para-koTTaI NiviTThA // 1 ( helA) - rimicariu jAhaM diNu osAru samudeM jAhaM hi dhaNu varisiu jakkheM jAhaM aNAya - lakkha-haya-gaya-raha jAhaM sAmi sayameva jaNaddaNu 8 12 4 Page #112 -------------------------------------------------------------------------- ________________ 103 tiuttara-saumo saMghi jeNa samari sisupAlu vihAiu jehiM vIru bhUrIsau ghAiu jehiM Nihau saseNNu cakkesaru mAriu jehiM cANu kali-kesaru appamANa vissaMbhara goyara seva karaMti jAhaM vijjAhara jAhaM pariggahi saI mayaraddhau vijau jAhaM pasiddhau siddhau pesaNu karai jAhaM cakkAuhu jAhaM majjhi Navamau sIrAuhu jehiM koDi-sila ciru uccaaiy| jAhaM kitti tailokki Na mAiya jAhaM pamANu NAhi parivAraho aMteuraho visAlaMkAraho ghattA jiNa-mAhappeNa te sayala vi Niru aNurAiya / Nara vakkhAraho ekka-dese je smmaaiy|| 12 [10] puNu pucchai mahIsaro syl-loypaalo| mahura-mahA-jhuNIe akkhai tiloypaalo|| 1(helA) kiM iha tihuyaNe sAru bhaDArA dhamma-rayaNu bho mahihara-dhArA kiM dullahu bhava-lakkhehiM jiNavara pavvajA-NihANu he sirihara kiM suhu loyAloya-mahAguru vAhariu aho musumUriya-muru ke jIvaho vairiya titthaMkara koha-moha-maya acchI harihara kiM pAlaNIu etthu savvaNha dhuu sammattu sIlu ai viSNu kiM suMdaru karaNijju dayAruha dANu pujjaho devai-taNuruha ke dUsaha tiyasesara sAmiya pavara-parIsaha khagavai-gAmiya kiM valavaMtau samara-vimaddaNa jIvaho cira-kaya-kamma jaNaddaNa kavaNu deu kevala-vara-loyaNa dosa-vivajjiu ho mahasUyaNa kavaNu dhammu jagi NANuppAyaNa jIvadayAvara he NArAyaNa kiM saMsAraho mUlu NirAsava guruu pamAu suNahi maNi kesava kiM kaTTayaru siddhi ajjhAhava aNNANattaNu jauvai mAhava 8 12 Page #113 -------------------------------------------------------------------------- ________________ 104 riTaNemicariu ghattA jIva-NihAyaho kiM daDha-vaMdhaNu bhuvaNuttama viviha-pariggahu gehiNi-saNehu purisottama / / [11] kiM maNuyatti sAsayaM mihiri-koDI-dittI e Nakkhatta Nemi sasi-saMkha-seya kittI // 1 (helA) paramesaru sAhai jema jema harisijjai sahAyaNu tema tema sosiya-suya-vayaNAmiya-rasassa titti Na saMbhavadi hu kesavassa Na karaNasidassa dIvAyaNassa Na kusumasarassa siNiNaMdaNassa Na siNissa jarassa Na saccaissa saMvassa Na titti Na duMduhissa bhANussa subhANuhi sujhuvassa bhagadassa jagassa saDhAviyassa titti Na sArassa Na sAraNassa titti Na NaMdassANaMdaNassa bhoyassa devaseNassa tassa Na bhavadi sasimudda-saNeurassa kisamabbhuddesaMteurassa titti Na paurassa mahAyaNassa sassuddusissa Na risi-gaNassa +++++++++++++ [DhakkAbhAsA-kavaDayaM] kiya-sara-maulihi jiha NarahaM teva suravara-varahiM vi dharaNiMdAihiM Navi hoi titti visarihi vi|| [12] tahiM patthAvi nnaahi-kiy-prm-vNdnnenn| rohiNi-dasa-dasAra-lahu-bhAi-NaMdaNeNa / / 1 (helA) kara kopalu karevi surasArau calaNi papucchiu Nemi-bhaDArau kahi paramesara iha dArAvai dhaNaya-viNimmiya surapuri NAvai vahu-puNNodaeNa goviMdaho viddhie gacchiya majjhi samuddaho tuha jammu vi bhaNevi jaNu vaMdai kittiu kAlu satoraNa NaMdai Ayaho NAmu tiloya-pagAsu vi jiNa-satthe Na asthi viNAsu vi aNNu vi para-bala-vaNatiNa-DahaNaho kittiu kAlu vijau mahumahaNaho Page #114 -------------------------------------------------------------------------- ________________ 105 tiuttara-saumo saMdhi jIvau sa-suhi sa-puttu sa-bhajju va kittiu kAlu Niraggalu rajju va akkhai Nemi abhAu sa-dAraho vArasamae saMvacchare dAraho ghattA aNNu vi halaharu tahiM kaal-mhbblvNtho| Niya-puvvakkhaiM saiM avasANu annNtho| [13] puNaravi revai-varo pabhaNai devdevaa| kahu pAsiu abhAu kiM kAraNeNa ke vA // 1 (helA) pura-viNAsi kiM kaNhu karesai kahiM paesi kaho kareNa maresai kamma pahA kiM kattha havesai kittaI jammaMtaraiM bhamesai kittiu kAlu hauM jIvesami harihe vioe kiM Nu karesami soya-kAli Niya-risaNai(?)dAvevi ko mai saMbohesai Avevi kAlu karevi kitthu jAesami kai iha kammu-vaMdhu muMcesami iya vayaNAhiM varu kamma-khayaMkara sAhai bAvIsamu titthaMkaru jauNa-mahANai-taDa-saMjAyaho dIvAyaNa-NAmaho vikkhAyaho ghattA . Ayaho pAsiu jaM sayala-jaNaho duh-sNdnnu| majaho kAraNihiM dArAvai-viddhaMsaNu // [14] aNNu vi caMDa-kaMDa-dhaNuhara-sahAeNaM vasueva-piya jarAe vi jAyaeNaM // 1 (helA) AeM jareNa kausaMvi-vaNi paramAu pavaNNu pasu-ruhaNi Niya-bhAi kaNiTThau cakkaharu ghAevau ehu siri-dharaNiharu puNu hosai kAli viNAsayaru taiyai jammaMtari titthayaru eyaho vicchoi kilAmiyau tuhaM rAma hosi supabhAviyau saggaho avayarevi teya-pauru paDibohesai siddhattha-suru puNu tuhuM vIsuttaru varisa-sau saNNAsu karevi marevi tau 4 Page #115 -------------------------------------------------------------------------- ________________ 106 pAvesai suDDu maNoramai aTThamau rAmu jahiM gayau ciru ghattA dasa-sAyara-samai tahiM gamevi cavevi maNuyattaNi / tava - Nihi pAvevi puNu paise sahi siva- paTTaNaM // [15] taM NisuNevi vayaNu masi - vaNNu gau NariMdo / NaM thiu giMbhayAle dava-da DDa mahihariMdo || 1 (helA) bhAsieNa jiNaNAhaho NAhaho kaMpai deha sa-rAmaho rAmaho asuhatthI asubhANahi bhANuhi avalU aNiruddhaho Niruddhaho gADhau maNu jiNadhammo dhammo duhuM kuludIbAyaNi dIvAyaNi saMkAviya maNi sAraNi sAraNiM muhuM mailijjai gorihiM gorihiM sAmalaijjai ruppiNi ruppiNi iMdattu surAlai paMcamai to diyara - koDa - kiraNa-ruiru paritappa ko kaho bhau vaTTai tava kAmaho kAmaho adihi vi savilAsaMvaho saMvaho ciMta paDhukkai NisaDhaho siDhaho dhukkuddhui goNaMdaho NaMdaho ummAhau bhuya - paMjari paMjari hoi kalusamai saccahiM saccahiM iNi lihai salakkhaNa lakkhaNa tiha jiya Niyaya rohiNi rohiNi ( paDipAya - jamayaM chaMda) ghattA tahiM vara-velae jau avattha jA dIsai / sA AgaMtue puru DAhevi dukkaru hosa || [16] vari susai samuddu vari maMdaro Namei / vi savvahu-bhAsi etthaMtari ciMtai kusumasaru pala va Na cukkai jiNa - vayaNu dArAva hi vi hoi khau aNNahA havei // 1 (helA) riDaNemicariu ehu so mahu tava caraNAvasaru kaho maNi-kaMcaNu kaho suhi-sayaNu tahiM aNNaho bhuvaNi thirattu kau 8 9 4 10 Page #116 -------------------------------------------------------------------------- ________________ 107 tiuttara-saumo saMdhi jahiM NArAyaNu vi diNihiM marai tahiM amhArisu kahiM paisarai jahiM dIvAyaNu puravaru Dahai jahiM jarakumAra kesau vahai jahiM valu khaMdheNa samuvvahai evaDDu dukkhu ko taM sahai puNu puNu vi viyappevi ema maNi Niya-pae thavevi aNiruddha khaNi hari-suu AgaMtuya-bhaya-laiu sahuM vIra-sahAsiM pavvaiDa tiha uhayahiM mAla kuruvaihe suya dikkhaMkiya juyai-sahAsa-jaya ghattA tiha Nara-NaMdaNi kaMcaNa-mAla vi bhv-duusiy| sahu mayaraMkeNa tava-caraNe jhatti vihUsiya // [17] tiha bhAmA-suo vi sahu Niyaya-pariyaNeNa / bhANukumAru vIru dikkhaMkiu tkkhnnenn||1 (helA) tiha subhANu tiha jau tiha suMdaru tiha saccai jayaMtu sa-puraMdaru tiha kiyavammu sAru tiha sAraNu tiha duMduhi viUru dhari dhAraNu devaseNu tiha siNi tiha NaMdaNu tiha aparajiu NayaNANaMdaNu cAruje? tiha ciNhau uddhau kaMcaNu NaMdu ruDu suhi dubbhau . tahiM avara vi aNeya jau-rANA tiha kaurava kasAya-gaya-mANA tiha kesava-aNumaie sulakkhaNa pavvajjiya paumAvai lakkhaNa saccahAma tiha rohiNI ruppiNi tiha jaMbuvai gori tiha ruppiNi tiha gaMdhAri susIla savAlI tiha sirisaMvali-taNu somAlI ghattA tiha avarAu vi bhava-bhIru-maNau hri-kNtu| sahuM vahu-suNhahiM pajjuNNaho aNu NikkhaMtau / / [18] tava-caraNeNa teNa itthINa pahu-vayassa vi| gayasesa-suravarA garuya-vibbhayassa / / 1 (helA) sou NANAvatthu-viseseM aNNaM pi hu AyAra-viseseM 4 8 Page #117 -------------------------------------------------------------------------- ________________ 108 riThThaNemicariu NamiUNa sahasA kevaliNaM joIUNa siri siri-suha-NaliNaM muNiya jIva-jIviya avirattaM tahiM giNhaMti ke vi sammattaM ke vi puNu appe(?) pAvajaM ke vi cayaMti sayA-piya-bhajaM 4 ke vi vayAiM liMti rAyANo kehiM vimukko rAgo mANo kehiM pi hu sA NatthAviyAI gahiyaiM sui-sikkhA-vayAI kehiM vahuya puNu dhariya carittA thiya NaM giri jiha uNNaivaMtA aNNe ke vi saguruNo paiNo NivvaNNaMti giraM jagavaiNo ke vi karaMti NivittiM mahuNo suNahullassa ke vi taha mihuNo kAyassAhArassa vi ekko taha pariNayaNo vi aNNikko ke vi bhAINaM puttANaM diti mahaMtANaM saMtANaM pacchA bhaNiya Namo siddhANaM uddharaNaM karaMti kaMjANaM ghattA kehiM vi aNNANehiM NANAviha laiya avggh| kehiM vi kusalehiM parimANiya Niyaya-pariggaha / / [19] to dIvAyaNo vi piy-bhicc-suy-vrittttho| guru-ciMtA-mahaNNave takkhaNe paiTTho // 1 (helA) dhiddhigatthu jIviu maNuyattaNu dhiddhigatthu pariyaNu vaMdhava-jaNu dhiddhigatthu maNi-dhaNu sakaMcaNu dhiddhigatthu mahilAyaNu jovvaNu jahiM mahu maNaho kou saMvajjhai jahiM mahu pAsiu paTTaNu Dajjai jahiM mahu pAsiu jau-kulu NAsai jahiM mahu pAsiu sayalu vi tAsai tahiM kiM Nivasie Nimisekku vi visaehi veyAriu jai lokku vi savva payAre kaluNu rasAhiu +++++++++++++++ bhaTThi jAu giha-dhammu asArau NANAviha dukkhahaM hakkArau | vari arahaMtu deu ArAhiu mutti-ramaNi-rasabhara-ummAhiu bhallau ehu dasa vAvAlaMkiu sasuu sabhajjA so dikkhaMkiu Page #118 -------------------------------------------------------------------------- ________________ tiuttara-saumo saMdhi ghattA puNu Nivveiu gau puvvaesu asaMhatau / tava-mAhappeNa thiu Niya-sarIru sosaMtau / / [20] tAma jarAsuo vi vasueva-suu eva mnn-piyaaro| Dollai Niya-maNeNa puNu puNu vi jrkumaaro|| 1 (helA) ehu NArAyaNu mahu lahuu bhAi rAhavacaMdaho somitti NAI cakkesaru jAyava-sAmisAlu harivaMsuddhAraNu dharaNipAlu kiya-vahu-sAhasu viddaviya-dehu helA uvaladdha-mahA-virohu jahiM mahu kari marai khagiMda-gamaNu tarhi Ayaho pAsiu kaMDu(?)kavaNu 4 jahiM hauM NigghiNu sai-lacchi-saMgi paharesami mahusUyaNaho aMgi tahiM vAra vAra kiM bollieNa kiM mahumaha-hiyavai DollieNa lahu gammai ekkaMgaNai titthu melAvau kahiM vi Na hoi jetthu jammaho vi Na suvvai jehiM pavatti jahiM kahi vi Na sayaNaho taNiya tatti 8 ghattA evae ciMtevi bhAi-soyAvaru hri-paasho|| vANa-dhaNuddharu gau dUru dugg-vnn-vaasho|| [22] thiya piya NaliNi-loyaNe matta-maya dihaare(?)| Auliya hUya mANase pavasie kumAre // 1 (helA) guru-bhAyaraho taNeNa vioeM aNNu vi dikkhaMkiya-suhi-loeM kaNhu suNNu maNNai appANauM vaMsaharu va komANau mANauM maNNai soya-asesaha kAraNu soya-vioya maiMdu bhayAvaNu maNNai sayala vi sAvaya sAvaya / sesa-sayaNa jAyava pAsAvaya maNNai sesappiyaI vaNa-velliu karadala-thaNaphala-Nahakusumilliu tahiM avasari siddhatthu akAyaru / sArahi balaevahu lahu bhAyaru teNa vuttu erisa-saMsArae Na vi sakkami acchaNahaM asArae Page #119 -------------------------------------------------------------------------- ________________ riThThaNemicariu mokallahi sahasA sIrAuha jeM tavi laggami sararuha-sama-muha 8 ghattA tujjha pasAeNa tava-siri-vahu mahu karu pAvai / sigghu aviggheNa suha-Nihi savaDaMmuhu Ayau / / [23] taM siddhattha-vayaNu NisuNevi cavai raamo| jai bho vaccha vaccha tuhu~ maNi viratta-kAmo // 1 (helA) to mahu paDivaNNai vasaNa-kAli valavaMti viyaMbhii moha-jAli dhuavahie lahu saggaho vi pajja ___mama cittaho saMvohaNu kuNejja taM paDivajjevi balahadda-sikkha siddhatthe takkhaNi laiya dikkha tau karai viseseM ghoru vIru taNu lhasai lhasai Nau maNu vi dhIru 4 gaya jiNu paNavevi vala-vAsueva Nippaha gaha-mukka raviMduM jeva NaM viju-jhaDappiya girivariMda NaM mayavai-pacceDiya kariMda NaM viNayAsuya-moDiya phaNiMda NaM NiNNAsiya-vaya-bhara muNiMda rayaNI suNNaiM NaM hariya-vitta NaM khala-vayaNe sajjaNa ducitta jiha sarasiya siya-karaNeNa bhiNNa tiha hari-baliNo iMdiya-visaNNa ghattA uviNNa saittA rjj-kjj-aaul-mi| sua-vakkha-sarIra parivajjiya-ucchava thiy|| [24] ettahe samavasaraNa-parimaMDiu viharei jinnvriNdo| jiha paMca-maggeNa uDugaNa-juo NisiyariMdo // 1 (helA) jo jaNu dArAvai pavvaiDa teM sahuM amarAsura-Nara-mahiyau cauviha-saMgha-sahiu paramesaru uttaradesi caliu jaga-Nesaru carama-sarIru mahA-guNa-juttara vara-aisaya-vihUi-rehaMtau vasu-viha-pADihera-vilasaMtau bhaviyaNa-puMDariya-vohaMtau vasu-daha-dosa-asesahaM cattau sivauri-siri-mANiNi-rai-rattau Page #120 -------------------------------------------------------------------------- ________________ tiuttara-saumo saMghi 111 dhammAmai tilou siMcaMtau kAha mi daMsaNa-maggu kahatau daMsaNi-jaNa-maNa-dhatthu(?)dhuNaMtau kAha mi vaya-pAsAe thavaMtau ghattA 4 / kAha mi sAmAiu vajjarai kAha mi posahu uccri| sacitta-cAu kAha mi jaNahaM pheDaMtu vi bhava-bhamaNa-rai / / [25] kAha mi diNa-mehuNa-Nivitti pyddNto| kAha mi savvAyareNa vaMbhajjaNu mhNto|| 1 (helA) kAha mi AraMbhAiya-vajjaNu tahaM aNumai paricAya-samajaNu taha parigaha-Nivitti sAhai jiNu taha uddiTTAhAra-vivajjaNu sAvayAhaM sAvaya-vaya deMtau sAvayAhaM giha-dhammu kahaMtau kAha mi deMtu mahavvaya-sAraI caugai-gamaNa-bhavaNa-viNivAraiM uggiraMtu daha-lakkhaNa-bheyaI visaho visesaru NeyANeyaI kAha mi cakki tavaI uggIrai vaNayarAhaM jiNa visu paccIrai(?) ema asesu lou vohaMtau sura-visahara-Nara-maNu khohaMtau viharai jiNavariMdu bhaya-cattau aviyala-voha-diTThi-saMjuttau ghattA mahumahANisaMtu jo pavvaiu nninnnnaasiy-bhv-bhvnn-ri| rAyamai-gaNiNi-sayAsi thiu bhAva-visuddhie tau tavai / [26] pajjuNAi-muNi-gaNA duviha-gaMtha-cattA te jiNavara-sayAsi Nippaha-maNa duddharu tau tvNtaa||1 (helA) ettahe dArAvai jo jaNavau jiNavara-bhAsie mai-Niccalu thiu bhaviya-sattu AsaNNa-bhavaNNau bhAviya-uvasamu vajjiya-duNNau dANu pUya suha-bhAvAsattau duNNaya-Naya-vasaNAi-virattau jiNavara-bhAsiu Naliu(?) cavaMtau bhava-taNu-dhaNa-verAu vahaMtau bhaMgurayaru tilou bhAvaMtau visaya-kasAyaiM dUre cayaMtau 8 Page #121 -------------------------------------------------------------------------- ________________ 112 riThThaNemicariu piya-ghara-ghariNi-mohu vihuNaMtau Niya-maNe paMca-payaI sumaraMtau jo abhavvu so ciMtAvaNNau AgAmiya-duha-kalusu vahaMtau aTTa-raudde maNu posaMtau hA kiM kiM hosai jaMpaMtau piya-ghara-vasu-vioya-kaMpaMtau moha-mahAdahe NimmajaMtau ghattA saI bhuva vihuNaMtau ema jaNu bhaavi-kilesaadnnnnu| thira-bhAvAula-rasa-pUriyau hris-visaay-pvnnnnu|| iya riTThaNemicarie dhavalaiyAsiya-sayaMbhueva-uvvarie tihuvaNa-sayaMbhu-raie bala-paNha-NAma tiuttara-saumo sNdhi|| *** Page #122 -------------------------------------------------------------------------- ________________