Book Title: Yogshastra
Author(s): Hemchandracharya, Hemsagarsuri, Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 555
________________ ५०४ → हुरे छे.” ॥ ५ ॥ ७७८ -1 ७७७ પ્રકારાંતરથી બાર શ્લોકો વડે પદમયી-મંત્રમયી દેવતાનું સ્વરૂપ ધ્યેયપણે જણાવે છે अथवा नाभिकन्दाधः, पद्ममष्टदलं स्मरेत् स्वरालीकेसरं रम्यं, वर्गाष्टकयुतैर्दलैः दलसन्धिषु सर्वेषु, सिद्धस्तुतिविराजितम् दाग्रेषु समग्रेषु, माया-प्रणव- पावितम् तस्यान्तरन्तिमं वर्णम्, आद्यवर्णपुरस्कृतम् रेफाक्रान्तं कला-बिन्दु-रम्यं प्रालेयनिर्मलम् अर्हमित्यक्षरं प्राण- प्रान्तसंस्पर्शिपावनम् स्वं दीर्घं प्लुतं सूक्ष्मम्, अतिसूक्ष्मं ततः परम् ग्रन्थीन् विदारयन् नाभि-कन्द- हृद्- घण्टिकादिकान् । सुसूक्ष्मध्वनिना मध्य-मार्गयायि स्मरेत् ततः 1 ॥ ९ 11 ॥ १० ॥ ७७९ ७८० ७८१ ७८२ ७८३ ७८४ ७८५ 1 1 अथ तस्यान्तरात्मानं, प्लाव्यमानं विचिन्तयेत् बिन्दुतप्तकलानिर्यत्-क्षीरगौरामृतोर्मिभिः ततः सुधासरःसूत-षोडशाब्जदलोदरे आत्मानं न्यस्य पत्रेषु, विद्यादेवीश्च षोडश स्फुटस्फटिक भृङ्गार-क्षरत् क्षीरसितामृतैः आभिराप्लाव्यमानं स्वं, चिरं चित्ते विचिन्तयेत् ॥ १३ ॥ अथास्य मन्त्रराजस्या-भिधेयं परमेष्ठिनम् अर्हन्तं मूर्धनि ध्यायेत्, शुद्धस्फटिकनिर्मलम् तद्ध्यानावेशतः ‘सोऽहं', 'सोऽहम्' इत्यालपन् मुहुः 1 निःशङ्कमेकतां विद्याद्, आत्मनः परमात्मना ततो नीरागमद्वेषम्, अमोहं सर्वदर्शिनम् सुरार्च्य समवसृतौ, कुर्वाणं धर्मदेशनाम् ध्यायन्नात्मानमेवेत्थम्, अभिन्नं परमात्मना लभते परमात्मत्वं, ध्यानी निर्धूतकल्मषः ।। १४ ।। ।। १५ ।। 1 ॥ १७ ॥ ટીકાર્થ :- અથવા નાભિકંદની નીચ આઠ પાંખડીવાળું એક કમળ ચિંતવવું. તે કમળની આઠ પાંખડીઓમાં મનોહર કેસરાઓ રૂપ સોળ સ્વર-શ્રેણિ પ્રથમ પાંખડીમાં ચિંતવવી. બાકીની સાત પાંખડીઓમાં ક્રમસ૨ આ वर्शोना वर्गो स्थापन झरी चिंतववा. १ क ख ग घ ङू, २ च छ ज ज्ञ ञ, उ ट ठ ड ढ ण, ४ त थ द ध न, ५ प फ ब भ म य र ल व ७ श ष स ह. खेड पांजीमां सर्व स्वरो भने उडेला वर्गो ७ पांगडीमां चिंतववा. ते ७८६ યોગશાસ્ત્રનો ગુર્જરાનુવાદ ७८७ ७८८ 1 ॥ ६ 11 I ॥ ७ 11 I ॥ ८ 11 1 ॥ ११ ॥ 1 ।। १२ ।। 1 ॥ १६ ॥

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618