Book Title: Yogshastra
Author(s): Hemchandracharya, Hemsagarsuri, Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
યોગશાસ્ત્રનો ગુર્જરાનુવાદ
टीअर्थ :- भे लव-हावाग्निने क्षावारमां उच्छेवा ईच्छता हो, तो प्रथम मंत्रना पहेला सात अक्षरो 'नमो अरिहंताणं तेनुं स्मरण रो. ॥। ४५ ।।
હવે એક શ્લોકથી બે મંત્રો કહે છે
८१७
૫૧૦
टीडार्थ :- उर्म निर्घातन डरनार यांय वर्शवाणा 'नमो सिद्धाणं' मंत्र तथा सर्व अझरना अभयने आपनार वर्णोनी श्रेणीवाणा “ओ ँ नमो अर्हंते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानंत चतुष्टयाय सौम्याय शान्ताय मङ्गल - वरदाय अष्टादशदोषरहिताय स्वाहा ।" खा मंत्रनुं ध्यान ४२.
॥ ४६ ॥
ફલ સહિત બીજા દૂ↑ કાર મંત્રને દશ શ્લોકોથી કહે છે --
८१८
८१९
८२०
८२१
८२२
८२३
८२४
८२५
पंचवर्णं स्मरेन्मंत्रं, कर्मनिर्घातकं तथा
।
वर्णमालाञ्चितं मन्त्रं, ध्यायेत् सर्वाभयप्रदम् ॥ ४६ ॥
८२६
८२७
1
ध्यायेत् सिताब्जं वक्त्रान्तरष्टवर्गी दलाष्टके ॐ नमो अरिहंताणं इति वर्णानपि क्रमात् केसरालीं स्वरमयीं, सुधाबिन्दुविभूषिताम् कर्णिकां कर्णिकायां च, चन्द्रबिम्बात् समापतत् ।। ४८ ।। सञ्चरमाणं वक्त्रेण, प्रभामण्डलमध्यगम् सुधादीधितिसंकाशं, मायाबीजं विचिन्तयेत् ततो भ्रमन्तं पत्रेषु सञ्चरन्तं नभस्तले ध्वंसयन्तं मनोध्वान्तं, स्रवन्तं च सुधारसम् तालुरन्ध्रेण गच्छन्तं, लसन्तं भ्रूलतान्तरे त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम् इत्यमुं ध्यायतो मन्त्रं, पुण्यमेकाग्रचेतसः वाग्मनोमलमुक्तस्य, श्रुतज्ञानं प्रकाशते
1
॥ ५२ ॥
1
मासैः षड्भिः कृताभ्यासः, स्थिरीभूतमनास्ततः । निःसरन्तीं मुखाम्भोजात्, शिखां धूमस्य पश्यति ॥ ५३ ॥ संवत्सरं कृताभ्यासः, ततो ज्वालां विलोकते ततः सञ्जातसंवेगः, सर्वज्ञमुखपङ्कजम् स्फुरत्कल्याणमाहात्म्यं, सम्पन्नातिशयं ततः भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते
॥ ५४ ॥
1
।। ४७ ।।
I
।। ४९ ।।
'
।। ५० ।।
I
॥ ५१ ॥
I
।। ५५ ।।
1
ततः स्थिरीकृतस्वान्तः, तत्र सञ्जातनिश्चयः मुक्त्वा संसारकान्तरम्, अध्यास्ते सिद्धिमन्दिरम् ॥ ५६ ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eada88d1c8d63f78ff5d1be155c32a15d883af81b8171a06f22cd49ac5f04d66.jpg)
Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618