________________
યોગશાસ્ત્રનો ગુર્જરાનુવાદ
टीअर्थ :- भे लव-हावाग्निने क्षावारमां उच्छेवा ईच्छता हो, तो प्रथम मंत्रना पहेला सात अक्षरो 'नमो अरिहंताणं तेनुं स्मरण रो. ॥। ४५ ।।
હવે એક શ્લોકથી બે મંત્રો કહે છે
८१७
૫૧૦
टीडार्थ :- उर्म निर्घातन डरनार यांय वर्शवाणा 'नमो सिद्धाणं' मंत्र तथा सर्व अझरना अभयने आपनार वर्णोनी श्रेणीवाणा “ओ ँ नमो अर्हंते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानंत चतुष्टयाय सौम्याय शान्ताय मङ्गल - वरदाय अष्टादशदोषरहिताय स्वाहा ।" खा मंत्रनुं ध्यान ४२.
॥ ४६ ॥
ફલ સહિત બીજા દૂ↑ કાર મંત્રને દશ શ્લોકોથી કહે છે --
८१८
८१९
८२०
८२१
८२२
८२३
८२४
८२५
पंचवर्णं स्मरेन्मंत्रं, कर्मनिर्घातकं तथा
।
वर्णमालाञ्चितं मन्त्रं, ध्यायेत् सर्वाभयप्रदम् ॥ ४६ ॥
८२६
८२७
1
ध्यायेत् सिताब्जं वक्त्रान्तरष्टवर्गी दलाष्टके ॐ नमो अरिहंताणं इति वर्णानपि क्रमात् केसरालीं स्वरमयीं, सुधाबिन्दुविभूषिताम् कर्णिकां कर्णिकायां च, चन्द्रबिम्बात् समापतत् ।। ४८ ।। सञ्चरमाणं वक्त्रेण, प्रभामण्डलमध्यगम् सुधादीधितिसंकाशं, मायाबीजं विचिन्तयेत् ततो भ्रमन्तं पत्रेषु सञ्चरन्तं नभस्तले ध्वंसयन्तं मनोध्वान्तं, स्रवन्तं च सुधारसम् तालुरन्ध्रेण गच्छन्तं, लसन्तं भ्रूलतान्तरे त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम् इत्यमुं ध्यायतो मन्त्रं, पुण्यमेकाग्रचेतसः वाग्मनोमलमुक्तस्य, श्रुतज्ञानं प्रकाशते
1
॥ ५२ ॥
1
मासैः षड्भिः कृताभ्यासः, स्थिरीभूतमनास्ततः । निःसरन्तीं मुखाम्भोजात्, शिखां धूमस्य पश्यति ॥ ५३ ॥ संवत्सरं कृताभ्यासः, ततो ज्वालां विलोकते ततः सञ्जातसंवेगः, सर्वज्ञमुखपङ्कजम् स्फुरत्कल्याणमाहात्म्यं, सम्पन्नातिशयं ततः भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते
॥ ५४ ॥
1
।। ४७ ।।
I
।। ४९ ।।
'
।। ५० ।।
I
॥ ५१ ॥
I
।। ५५ ।।
1
ततः स्थिरीकृतस्वान्तः, तत्र सञ्जातनिश्चयः मुक्त्वा संसारकान्तरम्, अध्यास्ते सिद्धिमन्दिरम् ॥ ५६ ॥