SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ યોગશાસ્ત્રનો ગુર્જરાનુવાદ टीअर्थ :- भे लव-हावाग्निने क्षावारमां उच्छेवा ईच्छता हो, तो प्रथम मंत्रना पहेला सात अक्षरो 'नमो अरिहंताणं तेनुं स्मरण रो. ॥। ४५ ।। હવે એક શ્લોકથી બે મંત્રો કહે છે ८१७ ૫૧૦ टीडार्थ :- उर्म निर्घातन डरनार यांय वर्शवाणा 'नमो सिद्धाणं' मंत्र तथा सर्व अझरना अभयने आपनार वर्णोनी श्रेणीवाणा “ओ ँ नमो अर्हंते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानंत चतुष्टयाय सौम्याय शान्ताय मङ्गल - वरदाय अष्टादशदोषरहिताय स्वाहा ।" खा मंत्रनुं ध्यान ४२. ॥ ४६ ॥ ફલ સહિત બીજા દૂ↑ કાર મંત્રને દશ શ્લોકોથી કહે છે -- ८१८ ८१९ ८२० ८२१ ८२२ ८२३ ८२४ ८२५ पंचवर्णं स्मरेन्मंत्रं, कर्मनिर्घातकं तथा । वर्णमालाञ्चितं मन्त्रं, ध्यायेत् सर्वाभयप्रदम् ॥ ४६ ॥ ८२६ ८२७ 1 ध्यायेत् सिताब्जं वक्त्रान्तरष्टवर्गी दलाष्टके ॐ नमो अरिहंताणं इति वर्णानपि क्रमात् केसरालीं स्वरमयीं, सुधाबिन्दुविभूषिताम् कर्णिकां कर्णिकायां च, चन्द्रबिम्बात् समापतत् ।। ४८ ।। सञ्चरमाणं वक्त्रेण, प्रभामण्डलमध्यगम् सुधादीधितिसंकाशं, मायाबीजं विचिन्तयेत् ततो भ्रमन्तं पत्रेषु सञ्चरन्तं नभस्तले ध्वंसयन्तं मनोध्वान्तं, स्रवन्तं च सुधारसम् तालुरन्ध्रेण गच्छन्तं, लसन्तं भ्रूलतान्तरे त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम् इत्यमुं ध्यायतो मन्त्रं, पुण्यमेकाग्रचेतसः वाग्मनोमलमुक्तस्य, श्रुतज्ञानं प्रकाशते 1 ॥ ५२ ॥ 1 मासैः षड्भिः कृताभ्यासः, स्थिरीभूतमनास्ततः । निःसरन्तीं मुखाम्भोजात्, शिखां धूमस्य पश्यति ॥ ५३ ॥ संवत्सरं कृताभ्यासः, ततो ज्वालां विलोकते ततः सञ्जातसंवेगः, सर्वज्ञमुखपङ्कजम् स्फुरत्कल्याणमाहात्म्यं, सम्पन्नातिशयं ततः भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ॥ ५४ ॥ 1 ।। ४७ ।। I ।। ४९ ।। ' ।। ५० ।। I ॥ ५१ ॥ I ।। ५५ ।। 1 ततः स्थिरीकृतस्वान्तः, तत्र सञ्जातनिश्चयः मुक्त्वा संसारकान्तरम्, अध्यास्ते सिद्धिमन्दिरम् ॥ ५६ ॥
SR No.005118
Book TitleYogshastra
Original Sutra AuthorHemchandracharya
AuthorHemsagarsuri, Munichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year
Total Pages618
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy