________________
આઠમો પ્રકાશ, શ્લો.૩૫-૪૫
૫૦૯
८११ प्रवृत्तिहेतुरेवैतद्, अमीषां कथितं फलम् ।
फलं स्वर्गापवर्गों तु, वदन्ति परमार्थतः ॥ ४० ॥ ટીકાર્થ:- આ સર્વ મંત્રોનો જાપનું ફળ ઉપવાસ જણાવ્યું, તે તો બાળ જીવોને જાપમાં જોડવા માટે સમજવું. ५२भार्थथी तो स्वसिने अपवर्ग मां छ.।। ४०।। બીજા પ્રકારે પદમયી-દેવતાનું ધ્યાન કહે છે -- ८१२ पंचवर्णमयी पंच-तत्त्वाविद्योद्धृता श्रुतात् ।
अभ्यस्यमाना सततं, भवक्लेशं निरस्यति ॥ ४१ ॥ अर्थ :- विद्यावा नमना पूर्वथा उद्धरेली पाय वाणी, पांय तत्व स्व३५ “हाँ हाँ हुँ ह्रौँ हः असि आ उसा नमः" विधानो निरंतर ॥५४३, तो संसारना सेशने ६२ ४३ छ. ।। ४१ ॥ तथा -- ८१३ मङ्गलोत्तमशरण-पदान्यव्यग्रमानसः
चतुःसमाश्रयाण्येव, स्मरन् मोक्षं प्रपद्यते ॥ ४२ ॥ ટીકાર્થ:-મંગલ, ઉત્તમ અને શરણ આ ત્રણ પદો અરિહંત, સિદ્ધ, સાધુ અને ધર્મ એ ચાર પદોની સાથે એકઠાં કરીને એકાગ્ર મનથી સ્મરણ કરે તો મોક્ષ પામે છે. તે આ પ્રમાણે -- __चत्तारि मंगलं, अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पवज्जामि, अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपन्नत्तं धम्म सरणं पवज्जामि । यानो समायो। ४२वो भेटले सरिता या२नो सम४वो. ॥ ४२ ।। હવે અર્ધા શ્લોકથી વિદ્યા અને બાકીના અર્ધા શ્લોકથી મંત્ર કહે છે -- ८१४ मुक्तिसौख्यप्रदां ध्यायेद्, विद्यां पञ्चदशाक्षराम् ।
सर्वज्ञाभं स्मरेन्मन्त्रं, सर्वज्ञानप्रकाशकम् ॥ ४३ ॥ अर्थ :- मुस्ति-सुप मापन॥२ ५४२ १२वाणी ॥ "ओं अरिहंत-सिद्ध-सयोगिकेवली स्वाहा" विधान ध्यान २ तथा सर्व शान 15 सर्वशतुल्य 'ओं श्री ही अहँ नमः" नामना मंत्रनु स्म२९ ४२j. ॥ ४३।। સર્વજ્ઞ તુલ્ય કહ્યું, તે વિચારે છે -- ८१५ वक्तुं न कश्चिदप्यस्य, प्रभावं सर्वतः क्षमः
समं भगवता साम्यं, सर्वज्ञेन बिभर्ति यः ॥ ४४ ॥ ટીકાર્થઃ- જે સર્વજ્ઞ ભગવંત સાથે સામ્ય ધારણ કરે છે, એવા કોઈ પણ આ વિદ્યા અને મંત્રના પ્રભાવને સર્વ अरे वा समर्थ नथी.. ।। ४४ ।। ८१६ यदीच्छेद् भवदावाग्ने :, समुच्छेदं क्षणादपि ।
स्मरेत् तदाऽऽदिमन्त्रस्य, वर्णसप्तकमादिमम् ॥ ४५ ॥