Book Title: Yogshastra
Author(s): Hemchandracharya, Hemsagarsuri, Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
૫૬૬
યોગશાસ્ત્રનો ગુર્જરીનુવાદ
१२
8
ه
9
ک
3
3
3
२६२
ه ا ک مه
8
३५
२१४
3 3
७८
و
&
ک
ک
• #
ک
# 3
१०
श्रुतसिन्धोर्गुरुमुखतो श्लिष्टं स्थिरसानन्दं श्वेतसिंहासनासीनं षट्कं दिनानामध्यर्कं षट्कोणेऽप्रतिचक्रे षट्शताभ्यधिकान्याहुः षडपि समकालमृतवो षण्मास्या म्रियते नाशे संक्रान्ती: समतिक्रम्य संक्रामत्यविलम्बितमर्थ संचरन्त नभोभागे संचरमाणं वक्त्रेण संचारयन्ति विकचान्य संपन्नकेवलज्ञानदर्शनो संपूर्णां यदि पश्येत् संप्राप्य केवलज्ञान संवत्सरं कृताभ्यास सकलालम्बनविरहप्रथिते सच्छिद्रे हृदये मृत्यु सत्येतस्मिन्नरति-रतिदं सत्साधकगुणाकृष्टा सप्तधातुविनाभूतं सप्तविंशत्यहवहे नाशो समग्रमपि विन्यस्तं समदैरिन्द्रियभुजगै समयैस्ततश्चतुर्भि समाकृष्य यदाऽपानात् सर्वज्ञवचनं सूक्ष्म सर्वज्ञो भगवान् योऽय सर्वत्र द्वित्रिचतुरान् सर्वत्रापि प्रसृता प्रत्यग् सर्वत्वग्वृत्तिको व्यानः
Wom
सर्वातिशययुक्तस्य सहस्रं साष्टकं जीवेद्वायौ सादिकमनान्तन्मनुपम सानुस्वारैरकाराद्यैः सिंहासननिषण्णस्य सितपक्षे दिनारम्भे सिद्धादिकचतुष्कं च सिद्धन्ति सिद्धयः सर्वाः सुमेरुरिव निष्कम्पः सुषुम्णावाहभागे द्वौ सूक्ष्मेण काययोगेन सूर्येन्दुग्रहणे विद्यां सूर्योदयक्षणे सूर्य पृष्ठे सोमाधोभूलताऽपाङ्ग सोऽयं समरसीभाव स्फुट-स्फटिकभृङ्गार स्फुरत्कल्याणमाहात्म्यं स्फुलिङ्गसन्ततिं ध्यायेत् स्थानात् स्थानान्तरोत्कर्षः स्थूलोऽकस्मात् कृशो स्नातमात्रस्य हृत्-पादं स्निग्धाञ्जन-घनच्छायं स्पन्देते नयने नित्यं स्मरेद् वर्षत् सुधासारै स्यादर्धचन्द्रसंस्थानं स्वप्ने मुण्डितमभ्यक्तं स्वप्ने स्वं भक्ष्यमाणं स्वर्गापवर्गहेतुर्धर्म स्वाङ्गगर्भे नराकारं हंस-काक-मयूराणां हस्ता-ऽङ्गलि-स्कन्ध-केश
ا
ا
१०
و
२१५
د
५३ १७६
د
१४१ १६५
د
mm
د
४५
& : : 3 x 3 9 3 3 3 9 3
mrr
१५९
१४२
د د
४३
د د
ه ه م
१५१
د
१३७
११
ه ه
१२
१६१
ه ه
५
२१३
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1d2a6943ab78b3b6d8c8ca10663f1fe3a86ce613f4b390ad34503818804abea4.jpg)
Page Navigation
1 ... 615 616 617 618