Book Title: Yogshastra
Author(s): Hemchandracharya, Hemsagarsuri, Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
અકારાદિ શ્લોકોના ક્રમ, પ્રકાશ ૧ થી ૪
૫૫૧
اس
११७
५१
»
مر
ل
س
م
×
ه
بلہ
»
»
لله
له
»
»
له
م
»
»
م
»
ه سه
س
له
له
سه
له
अहिंसासूनृता-ऽस्तेय १ अहिंसादुःखदावाग्नि २ अहो योगस्य माहात्म्यं अह्रो मुखेऽवसाने च आकर: सर्वदोषाणां आत्मवत् सर्वभूतेषु आत्माज्ञानभवं दुःख आत्मानं भावयन्नाभि आत्मानमात्मना वेत्ति आत्मायत्तमपि स्वान्तं आत्मैव दर्शन-ज्ञान आप्लावयति नाम्भोधि आमगोरससंपृक्त आमगोरससंपृक्त आर्त रौद्रमपध्यानं आर्द्रः कन्दः समग्रोऽपि आलोच्यावग्रहयाच्या आसनादीनि संवीक्ष्य आसनाभिग्रहो भक्त्या इति संक्षेपतः सम्यग् इति स्मृत्यनुसारेण इत्यनित्यं जगद्वृत्तं इत्याहोरात्रिकी चर्या इत्वरात्तागमोऽनात्ता इन्द्रत्वेऽपि हि संप्राप्ते इन्द्रियैर्विजितो जन्तुः इन्द्रोपेन्द्रादयोऽप्येते इह लोके परलोके __ ३ ईर्या-भाषै-षणा-ऽऽदान १ उत्पद्यमानः प्रथम
उत्सर्गादानसंस्तारा उत्सर्पयन् दोषशाखा उदुम्बर-वट-प्लक्ष उपसर्गप्रसङ्गेऽपि उलूक-काक-मार्जार एक उत्पद्यते जन्तु एकस्यापि हि जीवस्य एकस्यैकं क्षणं दुःखं एकैककुसुमक्रोडा एताश्चारित्रगात्रस्य एतेष्वेवामनोज्ञेषु एवं विषय एकैक: एवं व्रतस्थितो भक्त्या एष्वर्थेषु पशून् हिंसन् ऐश्वर्यराजराजोऽपि औषध्यः पशवो वृक्षा कटिस्थकरवैशाख कण्टको दारुखण्डं च कनकच्छेदसंकाश कन्या-गो-भूम्यलीकानि कफ विपुण्मलामर्श कफ - मूत्रमलप्रायं कम्पः स्वेदः श्रमो मूछ करोति विरतिं धन्यो कर्म जीवं च संश्लिष्टं कल्लोलचपला लक्ष्मीः कषाया विषया योगाः कायवाङ्मनसां दुष्ट कुतूहलाद् गीत-नृत्त कुणिर्वरं वरं पङ्गु
سه
م
مر
»
مر
سد
له
»
१५५
سه
پہ
४७
مر
ر
»
مر
س
२
ل
س
»
»
»
»
»
»
१५१
له
لس
७८
سد
»
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4cc7fed433803f891e59083be0047091d0b5e37e77f28ab771f3a392574e5599.jpg)
Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618