Book Title: Yogshastra
Author(s): Hemchandracharya, Hemsagarsuri, Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 560
________________ આઠમો પ્રકાશ, શ્લો.૩૫-૪૫ ૫૦૯ ८११ प्रवृत्तिहेतुरेवैतद्, अमीषां कथितं फलम् । फलं स्वर्गापवर्गों तु, वदन्ति परमार्थतः ॥ ४० ॥ ટીકાર્થ:- આ સર્વ મંત્રોનો જાપનું ફળ ઉપવાસ જણાવ્યું, તે તો બાળ જીવોને જાપમાં જોડવા માટે સમજવું. ५२भार्थथी तो स्वसिने अपवर्ग मां छ.।। ४०।। બીજા પ્રકારે પદમયી-દેવતાનું ધ્યાન કહે છે -- ८१२ पंचवर्णमयी पंच-तत्त्वाविद्योद्धृता श्रुतात् । अभ्यस्यमाना सततं, भवक्लेशं निरस्यति ॥ ४१ ॥ अर्थ :- विद्यावा नमना पूर्वथा उद्धरेली पाय वाणी, पांय तत्व स्व३५ “हाँ हाँ हुँ ह्रौँ हः असि आ उसा नमः" विधानो निरंतर ॥५४३, तो संसारना सेशने ६२ ४३ छ. ।। ४१ ॥ तथा -- ८१३ मङ्गलोत्तमशरण-पदान्यव्यग्रमानसः चतुःसमाश्रयाण्येव, स्मरन् मोक्षं प्रपद्यते ॥ ४२ ॥ ટીકાર્થ:-મંગલ, ઉત્તમ અને શરણ આ ત્રણ પદો અરિહંત, સિદ્ધ, સાધુ અને ધર્મ એ ચાર પદોની સાથે એકઠાં કરીને એકાગ્ર મનથી સ્મરણ કરે તો મોક્ષ પામે છે. તે આ પ્રમાણે -- __चत्तारि मंगलं, अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पवज्जामि, अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपन्नत्तं धम्म सरणं पवज्जामि । यानो समायो। ४२वो भेटले सरिता या२नो सम४वो. ॥ ४२ ।। હવે અર્ધા શ્લોકથી વિદ્યા અને બાકીના અર્ધા શ્લોકથી મંત્ર કહે છે -- ८१४ मुक्तिसौख्यप्रदां ध्यायेद्, विद्यां पञ्चदशाक्षराम् । सर्वज्ञाभं स्मरेन्मन्त्रं, सर्वज्ञानप्रकाशकम् ॥ ४३ ॥ अर्थ :- मुस्ति-सुप मापन॥२ ५४२ १२वाणी ॥ "ओं अरिहंत-सिद्ध-सयोगिकेवली स्वाहा" विधान ध्यान २ तथा सर्व शान 15 सर्वशतुल्य 'ओं श्री ही अहँ नमः" नामना मंत्रनु स्म२९ ४२j. ॥ ४३।। સર્વજ્ઞ તુલ્ય કહ્યું, તે વિચારે છે -- ८१५ वक्तुं न कश्चिदप्यस्य, प्रभावं सर्वतः क्षमः समं भगवता साम्यं, सर्वज्ञेन बिभर्ति यः ॥ ४४ ॥ ટીકાર્થઃ- જે સર્વજ્ઞ ભગવંત સાથે સામ્ય ધારણ કરે છે, એવા કોઈ પણ આ વિદ્યા અને મંત્રના પ્રભાવને સર્વ अरे वा समर्थ नथी.. ।। ४४ ।। ८१६ यदीच्छेद् भवदावाग्ने :, समुच्छेदं क्षणादपि । स्मरेत् तदाऽऽदिमन्त्रस्य, वर्णसप्तकमादिमम् ॥ ४५ ॥

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618