SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ५०४ → हुरे छे.” ॥ ५ ॥ ७७८ -1 ७७७ પ્રકારાંતરથી બાર શ્લોકો વડે પદમયી-મંત્રમયી દેવતાનું સ્વરૂપ ધ્યેયપણે જણાવે છે अथवा नाभिकन्दाधः, पद्ममष्टदलं स्मरेत् स्वरालीकेसरं रम्यं, वर्गाष्टकयुतैर्दलैः दलसन्धिषु सर्वेषु, सिद्धस्तुतिविराजितम् दाग्रेषु समग्रेषु, माया-प्रणव- पावितम् तस्यान्तरन्तिमं वर्णम्, आद्यवर्णपुरस्कृतम् रेफाक्रान्तं कला-बिन्दु-रम्यं प्रालेयनिर्मलम् अर्हमित्यक्षरं प्राण- प्रान्तसंस्पर्शिपावनम् स्वं दीर्घं प्लुतं सूक्ष्मम्, अतिसूक्ष्मं ततः परम् ग्रन्थीन् विदारयन् नाभि-कन्द- हृद्- घण्टिकादिकान् । सुसूक्ष्मध्वनिना मध्य-मार्गयायि स्मरेत् ततः 1 ॥ ९ 11 ॥ १० ॥ ७७९ ७८० ७८१ ७८२ ७८३ ७८४ ७८५ 1 1 अथ तस्यान्तरात्मानं, प्लाव्यमानं विचिन्तयेत् बिन्दुतप्तकलानिर्यत्-क्षीरगौरामृतोर्मिभिः ततः सुधासरःसूत-षोडशाब्जदलोदरे आत्मानं न्यस्य पत्रेषु, विद्यादेवीश्च षोडश स्फुटस्फटिक भृङ्गार-क्षरत् क्षीरसितामृतैः आभिराप्लाव्यमानं स्वं, चिरं चित्ते विचिन्तयेत् ॥ १३ ॥ अथास्य मन्त्रराजस्या-भिधेयं परमेष्ठिनम् अर्हन्तं मूर्धनि ध्यायेत्, शुद्धस्फटिकनिर्मलम् तद्ध्यानावेशतः ‘सोऽहं', 'सोऽहम्' इत्यालपन् मुहुः 1 निःशङ्कमेकतां विद्याद्, आत्मनः परमात्मना ततो नीरागमद्वेषम्, अमोहं सर्वदर्शिनम् सुरार्च्य समवसृतौ, कुर्वाणं धर्मदेशनाम् ध्यायन्नात्मानमेवेत्थम्, अभिन्नं परमात्मना लभते परमात्मत्वं, ध्यानी निर्धूतकल्मषः ।। १४ ।। ।। १५ ।। 1 ॥ १७ ॥ ટીકાર્થ :- અથવા નાભિકંદની નીચ આઠ પાંખડીવાળું એક કમળ ચિંતવવું. તે કમળની આઠ પાંખડીઓમાં મનોહર કેસરાઓ રૂપ સોળ સ્વર-શ્રેણિ પ્રથમ પાંખડીમાં ચિંતવવી. બાકીની સાત પાંખડીઓમાં ક્રમસ૨ આ वर्शोना वर्गो स्थापन झरी चिंतववा. १ क ख ग घ ङू, २ च छ ज ज्ञ ञ, उ ट ठ ड ढ ण, ४ त थ द ध न, ५ प फ ब भ म य र ल व ७ श ष स ह. खेड पांजीमां सर्व स्वरो भने उडेला वर्गो ७ पांगडीमां चिंतववा. ते ७८६ યોગશાસ્ત્રનો ગુર્જરાનુવાદ ७८७ ७८८ 1 ॥ ६ 11 I ॥ ७ 11 I ॥ ८ 11 1 ॥ ११ ॥ 1 ।। १२ ।। 1 ॥ १६ ॥
SR No.005118
Book TitleYogshastra
Original Sutra AuthorHemchandracharya
AuthorHemsagarsuri, Munichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year
Total Pages618
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy