________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्वनि स्वपादाभ्यां गमने महददुःखं भविष्यति। शय्या वसतिः सरेणुका, तथा दीपो रात्रौ न प्रज्वाल्यते, वसतयो वसनानि तमसा कष्टानि भविष्यन्ति । एषा क्षेत्रे प्रतिपृच्छा ।। २९२४॥
श्री
व्यवहार
सूत्रम्
कालत आह
सप्तम उद्देशकः
१२०५ (B)|
आहाराउवजोगो, जोग्गो जो जम्मि होइ कालम्मि । सो अन्नहा न य निसिं, अकालेऽजोग्गो य हीणो य ॥ २९२५॥
यो यस्मिन् काले योग्यः आहाराधुपयोगः स गृहस्थावस्थायां समपद्यत, व्रतप्रतिपत्त्यनन्तरं तु स आहाराद्युपयोगोऽन्यथा भवति। तथा न रात्रावाहाराचुपयोगो न वाऽकाले, कालेऽपि च कदाचिदयोग्यो भवति, सोऽपि च न परिपूर्णः किन्तु हीन इति। गता कालप्रतिपृच्छा ॥ २९२५ ॥
गाथा ४२९२२-२९२५ | दीक्षार्थ्या. द्रव्यादितुलना
भावप्रतिपृच्छामाह
१२०५ (B)
१. कालेऽजोग्गो-ला.॥२. न वा कालेऽपि सं. मु.॥
For Private And Personal Use Only