Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः १३३२ (A)
आहार-उवहि-सेज्जाठाण-निसीयण-तुयट्ट-गमणादी ।
थीपुरिसाण य दिक्खा, दिन्ना णो पुव्वराईहिं ॥ ३३४६॥ __णो अस्माकं पूर्वराज्ञैराहार: उपधिः शय्यास्थानमूर्द्धवस्थानं निषीदनं त्वग्वलॊ गमनादि आदिशब्दादागमनपरिग्रहः । तथा स्त्रीपुरुषाणां दीक्षा अनुज्ञाद्वारेण दत्ता ॥ ३३४६ ॥
भद्दो सव्वं वियरइ, पंतो पुण दिक्खवजमियराणि । अणुसट्ठाइमकाउं, निंते गुरुगा य आणादी ॥ ३३४७॥ एवं कथिते सति यो भद्रकः स सर्वं वितरति अनुजानाति, प्रान्तः पुनर्दीक्षावर्जमितराणि ||
अवग्रहादिसर्वाण्यप्याहारादीनि अनुजानाति, प्रव्रज्यां पुनर्नाऽनुजानाति । तत्र यदि तस्य प्रान्तस्य राज्ञोऽनु- | शिष्टिमकृत्वा, आदिशब्दाद् विद्यादि वा प्रभुकरणं वा अकृत्वा यदि तद्विषयाद् निर्गच्छति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च दोषाः ॥ ३३४७॥
गाथा ३३४६-३३५२
नूतनराज्ञि
याचना
४१३३२ (A)
For Private And Personal Use Only

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606