Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
सप्तम
उद्देश:
१३३४ (A)
www. kobatirth.org
ओहिमादी गाउं, जे बहुतरया उ पव्वयंति तहिं ।
ते बिंति समणुजाणसु, असती पुरिसेव जे बहुगा ॥ ३३५३॥
याणि वियर तर्हि, कम्मघणो पुण भणेज्ज तत्थ इमं । दिट्ठा वि अमंगल्ला, मा व दिक्खेज्ज अच्छंता ॥ ३३५४॥
Acharya Shri Kailassagarsuri Gyanmandir
अवध्यादिना, आदिशब्दात् श्रुतातिशयविशेषेण निमित्तविशेषेण वा ज्ञात्वा यत्र बहुतरकाः प्रव्रजन्ति तत्र ते ब्रुवते 'राजन् ! अत्र अनुजानीहि ' । असति अवध्यादेर्निमित्तविशेषस्य वा अभावे ये बहवः पुरुषास्तानेवानुज्ञापयति, न शेषान् स्तोकानष्टप्रभृतीन् इति ॥ ३३५३ ॥
܀܀܀܀܀܀܀܀
For Private And Personal Use Only
गाथा
| ३३५३-३३६०
दीक्षीया
सम्मति
अददति
एतानि अनन्तरोदितानि प्रान्तोऽपि मनाक् भद्रकस्सन् तत्रात्मीये राज्ये वितरति यः पुनः कर्मघनो निबिडपापकर्मा स तत्रानुज्ञापनायां क्रियमाणायामिदं ब्रूयात् 'दृष्टा अपि सन्तो राज्ञि विधिः यूयम् अमङ्गलाः,तस्मादत्र तिष्ठन्तो मा कञ्चन दीक्षयेयुः इति' वाशब्दो वक्तव्यापेक्षया विकल्पने ॥३३५४ ॥
१३३४ (A)

Page Navigation
1 ... 599 600 601 602 603 604 605 606