Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 604
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३३५ (B) वेउव्वियलद्धी वा, ईसत्थे विजाओरसबली वा । तवलद्धिपुलागो वा, पल्लेति तम्मितरे गुरुगा ॥ ३३५९॥ यो वैक्रियलब्धिमान् यो वा इषुशास्त्रे निर्मातोऽनेकैरपि पुरुषसहस्रैः दुर्जयः। अथवा विद्याबलवान् यदि वा औरसबली साहसिकः। अथवा तपोलब्धिपुलाकः स तमन्यप्रभुकरणेन प्रेरयति। यस्तु सत्यामपि शक्तौ प्रभुमन्यं न करोति तस्मिन्नितरस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः ॥ ३३५९ ।। कथमन्यं प्रभुं करोति? इत्यत आहतं घेत्तु बंधिऊणं, पुत्तं रज्जे ठवेति उ समत्थो । असती अणुवसमंते, निग्गंतव्वं ततो ताहे ॥ ३३६०॥ तं राजानं गृहीत्वा बन्धनेन च बद्ध्वा समर्थस्तस्य पुत्रं राज्ये स्थापयति । असति | सामर्थ्य अनुशिष्ट्यादिभिरुपशमयति। स च तथोपशम्यमानोऽपि नोपशाम्यति तर्हि ततो देशाद् निर्गन्तव्यम् ॥ ३३६० ॥ गाथा ३३५३-३३६० दीक्षीया सम्मति अददति राज्ञि विधि: १३३५ (B) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 602 603 604 605 606