Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 602
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३३४ (B) + मा वा दच्छामि पुणो, अभिक्खणं बेंति कुणति निव्विसए । पभवंतो भणति ततो, भरहाहिवती न सि तुमं ति ॥ ३३५५॥ यदि वा मा पुनर्भूयो द्रक्ष्याम्येतान् । अभीक्ष्णं वा ब्रुवन्ति स्वयमन्यैर्वा पुनः पुनः विज्ञपयन्तीति कृत्वा निर्विषयान् करोति। ततो यः प्रभवन् वक्ष्यमाणगुणोपेतो [भवति, स] ब्रूते 'नासि त्वं सकलस्य भरतस्याधिपतिर्येन निर्विषयत्वाज्ञापनेऽस्माकं भयं स्याद् अत्र स्थातुं न दास्यसि ततोऽन्यत्र यास्यामः' ॥ ३३५५ ॥ तथा इदमपि ब्रूतेकेवइयं वा एयं, गोप्पयमेत्तं इमं तुहं रजं । जं पेल्लिउं व नामिय, गम्मति उ मुहुत्तमेत्तेणं ॥ ३३५६॥ "कियद्वा एतत् गोष्पदमात्रमिदं तव राज्यं यत् प्रेर्य मुहूर्त्तमात्रेण नंष्ट्वा गम्यते'॥ ३३५६॥ एवमुक्ते स राजा प्राह गाथा |३३५३-३३६० दीक्षीया सम्मति अददति राज्ञि विधि: १३३४ (B) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606