Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 600
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३३३ (B) ܀܀܀ www. kobatirth.org एकत्र एकस्मिन् राज्ये वितीर्णमनुज्ञातं भवति । एकस्मिन् राज्ये न वितीर्णम्, यत्रानुज्ञातं तत्र स्त्रियः पुरुषा वा अनुज्ञाताः । अथवा एकत्र राज्ये स्त्रियोऽनुजानीते एकत्र पुरुषंजातान् ॥ ३३५१ ॥ थेरा तरुणा य तहा, दुग्गयया अड्डया य कुलपुत्ता । जाणवया नागरया, अब्भंतरया कुमारा य ॥ ३३५२ ॥ १. ०षजनान् मु. । Acharya Shri Kailassagarsuri Gyanmandir अथवा एकत्र राज्ये स्थविराननुजानाति, एकत्र तरुणान्, अथवा एकत्र दुर्गतकान् परत्र, आढ्यान्, यदि वा एकत्र कुलपुत्रान् परत्राऽऽभीरान् । एवमेकत्र जानपदान् अन्यत्र नागरकान्, अथवा एकत्र अभ्यन्तरकान् अपरत्र कुमारान्, अभ्यन्तरको नाम ये राजानमतिप्रत्यासन्नीभूयावलगन्ति कुमारा राज्ञो दायादाः || ३३५२ ॥ एवमनुज्ञाते किं कर्त्तव्यमित्याह For Private And Personal Use Only गाथा | ३३४६-३३५२ नूतनराज्ञि अवग्रहादि याचना १३३३ (B)

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606