________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३३३ (B)
܀܀܀
www. kobatirth.org
एकत्र एकस्मिन् राज्ये वितीर्णमनुज्ञातं भवति । एकस्मिन् राज्ये न वितीर्णम्, यत्रानुज्ञातं तत्र स्त्रियः पुरुषा वा अनुज्ञाताः । अथवा एकत्र राज्ये स्त्रियोऽनुजानीते एकत्र पुरुषंजातान् ॥ ३३५१ ॥
थेरा तरुणा य तहा, दुग्गयया अड्डया य कुलपुत्ता । जाणवया नागरया, अब्भंतरया कुमारा य ॥ ३३५२ ॥
१. ०षजनान् मु. ।
Acharya Shri Kailassagarsuri Gyanmandir
अथवा एकत्र राज्ये स्थविराननुजानाति, एकत्र तरुणान्, अथवा एकत्र दुर्गतकान् परत्र, आढ्यान्, यदि वा एकत्र कुलपुत्रान् परत्राऽऽभीरान् । एवमेकत्र जानपदान् अन्यत्र नागरकान्, अथवा एकत्र अभ्यन्तरकान् अपरत्र कुमारान्, अभ्यन्तरको नाम ये राजानमतिप्रत्यासन्नीभूयावलगन्ति कुमारा राज्ञो दायादाः || ३३५२ ॥
एवमनुज्ञाते किं कर्त्तव्यमित्याह
For Private And Personal Use Only
गाथा
| ३३४६-३३५२
नूतनराज्ञि अवग्रहादि
याचना
१३३३ (B)