SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३३३ (B) ܀܀܀ www. kobatirth.org एकत्र एकस्मिन् राज्ये वितीर्णमनुज्ञातं भवति । एकस्मिन् राज्ये न वितीर्णम्, यत्रानुज्ञातं तत्र स्त्रियः पुरुषा वा अनुज्ञाताः । अथवा एकत्र राज्ये स्त्रियोऽनुजानीते एकत्र पुरुषंजातान् ॥ ३३५१ ॥ थेरा तरुणा य तहा, दुग्गयया अड्डया य कुलपुत्ता । जाणवया नागरया, अब्भंतरया कुमारा य ॥ ३३५२ ॥ १. ०षजनान् मु. । Acharya Shri Kailassagarsuri Gyanmandir अथवा एकत्र राज्ये स्थविराननुजानाति, एकत्र तरुणान्, अथवा एकत्र दुर्गतकान् परत्र, आढ्यान्, यदि वा एकत्र कुलपुत्रान् परत्राऽऽभीरान् । एवमेकत्र जानपदान् अन्यत्र नागरकान्, अथवा एकत्र अभ्यन्तरकान् अपरत्र कुमारान्, अभ्यन्तरको नाम ये राजानमतिप्रत्यासन्नीभूयावलगन्ति कुमारा राज्ञो दायादाः || ३३५२ ॥ एवमनुज्ञाते किं कर्त्तव्यमित्याह For Private And Personal Use Only गाथा | ३३४६-३३५२ नूतनराज्ञि अवग्रहादि याचना १३३३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy