SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३३३ (A) कर्त्तव्यम्? अत आह-स्वयं भणन्तः प्रज्ञापयन्तोऽन्यैः भणयन्तस्तिष्ठन्ति तथाऽपि चेत् स नेच्छेत् तर्हि ततो देशाद् व्रजन्ति ॥३३४९ ॥ अह पुण हवेज दोन्नी, रजाइं तस्स नरवरिंदस्स । तहियं अणुजाणंतो, दोसु वि रजेसु अप्पबहुं ॥ ३३५०॥ अथ पुनस्तस्य नरवरेन्द्रस्य स्वयमन्यैर्वा प्रज्ञाप्यमानस्य कदाचिद् द्वे राज्ये भवतस्तत्र तयोर्द्वयो राज्ययोर्मध्ये एकत्र क्वाप्यनुजानाति यथा मम द्वे राज्ये, तत्र तयोर्द्वयोर्मध्ये यत्रैकत्र भवद्भयो रोचते तत्र प्रव्राजयत द्वितीये नाऽनुजानामि । एवमुक्ते अल्पबहु परिभाव्य यत्र भूयान् तीर्थप्रवृद्धयादिलाभस्तत्र स्थातव्यम् ॥ ३३५० ॥ एतदेव स्पष्टतरमाहएक्कहि विदिन्न रज्जे, रजे एगत्थ होइ अविदिन्नं । एगत्थ इत्थियातो, पुरिसजाया य एगस्थ ॥ ३३५१॥ गाथा ३३४६-३३५२ नूतनराज्ञि अवग्रहादियाचना १३३३ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy